SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायीसूत्रपाठः । सवार्तिकः)५१७ ३१.९४ १२ तपेर्वा सकर्मकस्य वचनं नियमार्थम् । ९ अनधिकारे ह्यङ्गसंज्ञाभावः । १३ तस्य च तपःकर्मकस्यैव ।। १० हेतुमद्वचन तु ज्ञापकमन्यत्राभावस्य । १४ दुहिपच्योर्वहुलं सकर्मकयोः । ११ कण्डादिषु च व्यपदेशिवद्वचनात् । १५ सृजियुज्यो श्यंस्तु । तत्रोपपदं सप्तमीस्थम् ॥ ९२ ॥ १६ करणेन तुल्यक्रियः कर्ता बहुलम् । १ तत्रग्रहण विषयार्थम् । १७ स्रवत्यादीनां प्रतिषेधः । २ उपपदनायां समर्थवचनम् । १८ भूपाकर्म किरतिसनां चान्यत्रात्मनेपदात्। ३ निति गाउग्नं च तपः तप कर्मकस्यैव ॥ ८८॥ ४ अनुपादाने ह्यनुपपदे प्रत्ययप्रसङ्गः । न दुहस्नुनमा यचिणौ ॥ ८९॥ - ५ निर्देश पहरणार्थ । १ याक्चणोः प्रतिषेधे हेतुनाणिभित्रूजा-, ६ नत्रवचनमयपदसंन्यिोगार्थम् । ___ मुपसंख्यानम्। कृदतिङ् ॥ ९३॥ कुपिरजोः प्राचां श्यन् परस्मैपदं च।९०। वासर पोऽस्त्रियाम् ॥ ९४ ॥ १ कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् | १ असरूपस्य वावचनमुत्सर्गम्य बाधक विषयेऽनिवृत्त्यर्थम् । २ अवचने हि लिड्डिटोः प्रतिषेधः । २ तत्रोप्तत्तिवाप्रसङ्गो यथा तद्धिते । धातोः॥९१॥ ३ सिद्धं त्वसरूपस्य बाधकस्य वावचनात् । १ धात्वधिकार. प्राग्लादेशात् ।। ४ अनुबन्धभिन्नेषु विभाषाप्रसङ्गः । २ लादेशे हि व्यवहितवादामिद्धः । ५ सिद्धमनुबन्धम्यानेकान्तत्वात् । ३ प्रयोजनं प्रातिपदिक निषेध । ६ प्रयोगे चेल्लाको प्रतिषेध । ४ स्वपादिषु । ७ स्त्रियां प्रतिषेधे क्तयुट्तुमुन्खलर्थेषु ५ अङ्गसंज्ञा च । विभाषाप्रसङ्ग । ६ कृत्संज्ञा च । ८ स्त्रियाः प्रागिति चेत्क्त्वायां वावच७ उपपदसज्ञा च । नम् । ८ धातुग्रणमनर्थकं यधिौ धात्वधि- ९ काला दिपु तुमुनि । कारात् । J१० अर्हे तृज्विधानम् । १ प पुस्तके इतः परमविकम् । यविचणाः प्रतिषेधे णिश्रन्थिन्धिआमनेपानामुप सख्यानमिति भारद्वाजपाठः | २ प. पुस्तके इतः परमधिकम् । आये योगे न व्यवाये तिडः स्यु । न स्यादत्व टेष्टिता यद्भिधत्ते । एश. शित्त्वम् । यच्च लोटो विधत्ते। यच्चाप्युक्तं लिब्लिटोस्तच्च न स्यात् ॥ ३५ पुस्तके सिद्धमधिकम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy