SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायास्त्रपाठः । सवार्तिकः) ५१६ ३. १. ८७ ३ वाले कर्मकर्तर्युपसं- २ अर्थवत्तु ज्ञापकं सार्वधातुकादेशेऽनुबख्यानम् । न्धास्थानिवत्त्वस्य । ४ विप्रतिषेधाद्धि शपो बलीयस्त्वम् । ३ प्रयोजनं हितातडोरपित्त्वम् । ५ योगविभागालिद्धम् । ४ तबादिषु चाङित्त्वम् । कर्तरि शप् ॥ ६८ ॥ ५ तस्य दोषो मिप आदेशे पिदभावः । दिवादिभ्यः श्यन् ॥ ६९॥ ६ विदेर्वसो शित्त्वम् । वा भ्राशम्लाशभ्रमुक्रमुक्तमुत्रसित्रुटिलषः ७ कित्करणाद्वा सिद्धम् । ॥ ७० ॥ छन्दसि शायजपि ॥ ८४ ॥ यसो ऽनुपसर्गात् ॥ ७१ ॥ १ शायच्छन्दसि सर्वत्र । व्यत्ययो बहुलम् ॥ ८५ ॥ संयसश्च ।। ७२॥ लिड गपि ॥ ८६ ॥ स्वादिभ्यः नुः ॥ ७३ ।। १ आशिष्यङ प्रयोजनं स्थागागमिवचिश्रुवः शृ च ॥ ७४ ॥ विदयः'। अक्षो ऽन्यतरस्याम् ॥ ७५ ॥ । २ दृशेरक् पितरं च दृशेय मातर च । सः॥ ७६॥ कर्मवत्कर्मणा तुल्यक्रियः ॥ ८७॥ तुदादिभ्यः शः ॥ ७७॥ रुधादिभ्यः श्नम् ॥ ७८॥ १ कर्मवदकर्मकस्य कर्ता । २ कर्म दृष्टश्चेत्समानधातौ । १ नमि शित्करण ----- । ३ कर्मस्थभावकानां कर्मस्थक्रियाणां च । २ न वा धात्वन्यत्वात् । ३ बहुलं पित्सार्वधातुक छन्दसि ! ५ कर्मकर्तरि कर्तृत्व स्वातन्त्र्यस्य विवक्षितनादिकृञ्भ्य उः॥ ७९ ॥ __तत्वात् । धिन्विकृण्णव्योर च ॥ ८ ॥ ६ तत्र लान्तस्य कर्मवदनुदेशः । क्रयादिभ्यः श्ना ॥ ८१ ॥ ७ इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेध । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ८ सिद्धं तु प्राकृतकर्मत्वात् । ॥८२ ॥ | ९ आत्मसंयोगे कर्मकर्तुः कर्मदर्शनात् । हल: श्नः शानज्झौ ॥ ८३॥ १० पदलोपश्च । १ नाविकारस्य शित्करणानर्थक्यं स्थानि ११ सकर्मकाणां प्रतिषेधोऽन्योऽन्यमाश्लिप्यत वत्त्वात् । इति। ११ पुस्तके इतः परमधिकम् । अकिरहोश्येति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy