SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ३. १.९५ (अष्टाध्यायीसूत्रपाठः। सवार्तिकः ) ५१८ ३.१.११४ कृत्याः ॥९५॥ वदः सुपि क्यप् च ॥ १०६ ॥ १ कृत्यसंज्ञायां प्राड्ण्वुल्वचनम् ।। । १ वदः . .......। २ अर्हे कृत्यतृज्वचन तु ज्ञापक प्राडण्वु भुवो भावो ॥ १०७ ॥ त्वचनानर्थक्यस्य । हनस्त च ॥ १०८॥ तव्यत्तव्यानीयरः ॥ ९६ ॥ १ हननश्चिलिया छन्दसि । १ केलिमर उपसंख्यानम् । एतिस्तुशास्वृदृजुषः क्यप् ॥ १०९ ॥ २ वसेस्तव्यत्कर्तरि णिच्च । १ क्यब्विधौ वृञ्ग्रहणम् । ३ तद्धितो वा। २ 'अञ्जुश्चोपसंग्ल्यान सज्ञायाम् । अचो यत् ॥ ९७ ॥ ऋदुपधाच्चाकुपितेः ॥ ११०॥ १ यति जनेरुपसंख्यानम् । २ हनो वा वध च । ई च खनः ॥ १११ ॥ ३ तद्धितो वा । भृत्रो ऽसंज्ञायाम् ॥ ११२ ॥ पोरदुपधात् ॥ ९८॥ १ भृञः सज्ञाप्रतिषेधे स्त्रियामप्रतिषेधोऽ शकिसहोश्च ॥ ९९ ॥ न्येन विहितत्वात् । गदमदचरयमश्चानुपसर्गे ॥१०॥ २ प्रतिषेधः किमर्थ इति - प्रनि १ नुसनो चागुरौ । षेधार्थः । अवधपण्यवर्या गर्षपणितव्यानिरोधेषु । ३ सिद्ध तु स्त्रियां संाग्रनिषेधात । ॥१०१॥ ४ समश्च बहुलम् । वह्यं करणम् ॥ १०२॥ | मृजेर्विभाषा ॥ ११३॥ अर्यः स्वामियैग्गयोः ॥ १०३॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्या१ खामिन्यन्तोदात्तत्व च । __ व्यथ्याः ॥ ११४॥ उपसर्या काल्या प्रजने ॥१०४॥ १ सूर्यरुच्याव्यथ्याः कर्तरि । अजयं संगतम् ॥ १०५॥ २ कुप्यं संज्ञायाम् । १ अजय कर्तरि । ३ कृष्टपच्यस्यान्तोदात्तत्वं च कर्मकर्तरि च । १ अत्र काशिकाया 'रुत्या प्राडण्वुल ' इति पाठ । पर स महाभाण्यासमत इति न गृहीतः बैं पस्तके तु । २ प. पुस्तके तकिशसिचतिजान इत्यधिकम् । ३ प. पुस्तके नास्ति । । प पुस्तके इतः परमधिकम् । शासिदुहिगुहिभ्यो वेति वक्तव्यमिति काशिका ।५ प. पुस्तके इत: परमधिकम् । संज्ञायां पुसि दृष्टवान्न ते भार्या प्रसिद्धयति। स्त्रिया भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति । अथवा बहुलं कृत्याः संज्ञायामिति तस्मृतम् । यथा यत्य यथा जन्यं यथा भिचिस्तथैव सा ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy