SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ५ १ २४ ( अष्टाध्यायीसूत्रपाठ । सवार्तिकः ) ४९६ १ श्रितादिषुगिन् दील संख्यानम् । २ श्रितादिभिरहीने द्वितीयासमासवचनान र्थक्यं बहुव्रीनिवत्यान् । ३ अहीने द्वि^= ( । च । ४ जातिस्वरप्रसङ्गस्तु | ५ तत्र जातादिषु वावचनात्सिद्धम् । स्वयं तेन ।। २५ । खट्वा क्षेपे ॥ २६ ॥ सामि ॥ २७ ॥ कालाः ।।२८ || अत्यन्तसंयाग च ॥ २९ ॥ १ अत्यन्तसंयोगे क्तेन २ अनन्त्यन्तसंयोगार्थ तु । तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ १ तृतीयारुनासेऽर्थग्रहणमनर्थकमर्थगतिर्ह्यवचनात् । २ निर्देश्यमिति चतीर्थोऽपि । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ ३१॥ १ पूर्वाविवरम्योपसंख्यानम् । २ संदृशग्रहण उक्तम् । कर्तृकरणे कृता बहुलम् || ३२ ॥ १ कर्तृकरणे कृता तेन । कुंत्यैरधिकार्थवचने ॥ ३३ ॥ वचनान् १ कृत्यैरधिकार्थवचनेऽन्यत्रापि दृश्यते । २ साधनं कृतेति वा पादर्थम् । अन्नेन व्यञ्जनम् । ३५ ।। भक्ष्येण प ॥ ३५ ॥ भक्ष्येण श्री १ अन्नेन व्य समर्थतः। २ का क्रियया सामर्थ्यात् । ३ वचन प्रतिषेधः । २१ ३८. ४ सिद्ध in ४ अर्थेन नित्यसमासवचनम् । ५ सर्वलिङ्गता च । गरे करतृ तु तीयापूर्वपद उत्तरपदलोपश्च । ५ पटीसमानश्च युक्तपूर्णान्तः । ६ न वासमासेऽदर्शनात् । ७ युक्तार्थसप्रत्ययाच्च सामर्थ्यम् । ८ सप्रत्ययाच्च तन्न्। ९ संप्रतीयमानार्थ लोपे ह्यनवस्था । चतुर्थी तदर्थार्थ व लिहितसुखराक्षेतैः ३६ १ चतुर्थी न चेत्सर्वप्रसङ्गोऽविंग षात् । २ बलिरक्षिताभ्यां चानर्थकं वचनम् । ३ विकृति प्रकृत्येति चेदश्वघासादीनामुदसंख्यानम् । पञ्चमी भयेन ॥ ३७ ॥ | अपेतापोढमुक्त पतितापत्रस्तैरल्पशः । ३८। १ प. पुस्तके नास्ति । २ कृत्यति पुस्तके काशिकास्य पाठ 13 प. पुस्तके इतः परमधिकम् । भयभीतभीतिमीभिरिति वक्तव्यम् । भवनिर्गतजुगुप्सुभिरिति वक्तव्यम् ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy