SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ (अष्टाध्यायात्रपाठः । स र्तिकः) ४९५ २.१.२४ सुबामन्त्रिते पराङ्गवत्स्वरे ॥२॥ यावदवधारणे ॥ ८॥ १ आनन्वितन्य पराङ्गवद्भावे षष्ठ्यामन्त्रि- सुप् प्रतिना मात्रार्थे ॥ ९॥ तकारकवचनम् । अक्षशलाकासंख्याः परिणा॥१०॥ २ तन्निमित्तग्रहण वा। विभाषापपरिवहिरञ्चवः पञ्चम्या ॥११॥ ३ अवचने हि सुबन्तमात्रप्रसङ्गः। ॥१२॥ ४ सुबन्तस्य परागवद्भावे समानाधिकरण- आङ मर्यादाभिविध्योः ॥ १३ ॥ स्योपसंख्यानमननन्तरत्वात् । लक्षणेनाभिप्रती आभिमुग्न्ये ॥ १४ ॥ ५ स्वरेऽवधारणाच्च । अनुर्यत्समया ॥१५॥ ६ परमपि च्छन्दसि । यस्य चायामः ॥ १६ ॥ ७ अव्ययप्रतिषेधश्च । तिष्ठद्गप्रभृतीनि च ॥ १७॥ ८ अनव्ययीभावस्य । । १ तिष्ठद्गु कालविशेषे । ९ स्वरेऽवधारणं सुबलोपार्थम् । २ खलेयवादीनि प्रथनान्तान्यपदार्थे । १० न वा सुबन्तैकान्तत्वात् । पारे मध्ये षष्ठया वा ॥१८॥ ११ प्रातिपदिकैकान्तस्तु सुब्लोपे। । १ पारे मध्ये षष्ठया वावचनम् ।। प्राकडारात्समासः॥३॥ । २ अवचने हि षष्ठीसमासाभावो यथैक१ प्राग्वचनं संज्ञानिवृत्त्यर्थम् । देशिप्रधाने। सह सुपा ॥४॥ ३ एकागन्न निमनन च । १ सहवचनं पृशगसमासार्थम् । संख्या वंश्येन ॥१९॥ २ इवेन विभक्तयलोपः पूर्वपन प्रकृतिम्बर नदीभिश्च ॥ २० ॥ च। १ नदीभिः संख्यासमासेऽन्यपदार्थे प्रतिअव्ययीभावः ॥५॥ धः। अव्ययं विभक्तिसमपिसमृद्धिव्यद्धयर्था- अन्यपदार्थे च संज्ञायाम् ॥ २१॥ भावात्ययारंप्रतिशब्दप्रादुर्भावपश्चाद्य- तत्पुरुषः ॥ २२ ॥ थानुपूर्व्ययौगपद्यमादृश्यसंपत्तिसाक- द्विगुश्च ॥ २३ ॥ ल्यान्तवचनेषु ॥ ६ ॥ द्वितीया श्रितातीतपतितगतात्यस्तयथासादृश्ये ॥७॥ ' प्राप्तापनः ॥ २४ ॥ १५ पुस्तके इ.: परमधिकम् । पूर्वस्याङ्गवद्भवतीति वक्तव्यम् । २ प पुस्तके इत परमविकम् । अक्षादयस्तृतीयान्ता पूर्वोत्तस्य यथा न तत् । एकत्वेऽक्षशलाकयो । कितवव्यवहारे च । ३ प. पुस्तके इतः परमधिकम । नदीभिः संख्यायाः समाहारेऽव्ययीभावो वक्तव्य. ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy