SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ २१ ३९ (अष्टध्ययनत्रपट । सवार्तिकः) ४९७ २१.५९ स्तोकान्तिकदरार्थवच्छ्राणि क्तेन ॥३९॥ ८ द्वन्द्वननुरुपयोस्त पड़े .. . सप्तमी शौण्डैः ॥ ४०॥ नम् । सिद्धशुष्कपक्कवन्धैश्च ॥ ४१॥ | ९ उत्तरपदेन परिमाणिना द्विगो. सनास ध्वाङ्केण क्षेप ॥ ४२ ॥ वचनम् । १ वाडेणेत्यर्थग्रहणम् । १० अन्यत्र समुदायबहुव्रीहित्वादुत्तरपदकृत्यैर्ऋणे ॥ ४३ ॥ प्रसिद्धिः। १ कृत्यैर्नियोगे यद्ग्रहणम् । ११ सर्वत्र मत्वर्थे प्रतिषेधः । संज्ञायाम् ॥ ४४॥ संख्यापूर्वो द्विगुः ॥५२॥ तेनाहोरात्रावयवाः॥५॥ कुत्सितानि कुत्सनैः ॥ ५३॥ तत्र ॥ ४६॥ पापाणके कुत्सितैः ॥ ५४॥ क्षेपे ॥४७॥ | उपमानानि सामान्यवचनैः ॥ ५५ ।। १ क्षेपे गतिकारकपूर्व उक्तम् । १ उपमानसमासे गुणवचनस्य विशेषपात्रेसमितादयश्च ॥४८॥ भाक्त्वात्सामान्यवचनाप्रसिद्धि। पूर्वकालकसर्वजरत्पुराणनवकेवलाः स- २ न वा श्यामत्वस्योभयत्र भावात्तद्वाचकमानाधिकरणेन ॥ ४९॥ त्वाच्च शब्द-यमानान्यवचन प्रसिद्धि । दिक्संख्ये संज्ञायाम् ॥ ५० ॥ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे!! तद्धितार्थोत्तरपदसमाहारे च ॥५१॥ विशेषणं विशेष्येण बहुलम् ।। ५७ ॥ १ द्विगुसंज्ञा -18 | १ विशेषणविशेष्यबोत्नयावनेमकातुरश्रयत्वादप्रसिनिः। ___ योश्च विशेष्यत्वादुपसर्जनाप्रसिद्धिः । २ अर्थे चेन दिगपनि ।। २ न वान्यतरस्य प्रधानभावात्तद्विशेषक ३ समासतद्धितविधाविति चेदन्यत्र समास- त्वाचापरस्योपसर्जनप्रसिद्धि । संज्ञाभावः । | पूर्वापरप्रथमचरमजघन्यसमानमध्यम४ सिद्ध तु प्रत्ययोत्तरपदयोश्चेति वचनात्।। ध्यमवीराश्च ॥ ५८॥ ५ द्विगोर्वा लुग्वचनं ज्ञापकं तद्धितोत्पत्ते ।। १ बहुलवचनस्याकृत्स्नत्वादुत्तरत्रानुक्रमण६ समाहारसमूहयोरविशेषात्सनाहान्ग्रह- | सामर्थ्यम् । णानर्थक्यं तद्धितार्थेन कृतत्वात् । श्रेण्यादयः कृतादिभिः ॥ ५९॥ ७ अभिधानार्थं तु । १ श्रेण्यादिषु च्च्यर्थवचनम् । १५ पुस्तके इतः परमधिकम् । शौण्डाभिरित वक्तव्यम् । २ प. पुस्तके नास्ति । का. समिता ।
SR No.010557
Book TitlePaniniyasutra Pathasya
Original Sutra AuthorN/A
AuthorSiddheshwar Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1935
Total Pages737
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size54 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy