SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकताङ्गचूर्णिः ॥१८॥ गणधराणांसादस्य: मिलाप्योऽर्थः, न शक्यते अक्षरमंतरेण प्रकाशयितुं प्रदीवमंतरेणेव तमसि घट इत्यतोऽमिलाप्य एवाक्षरगुणः, 'मति'त्ति मतिणागविशुद्धयाए सब्वेवि समा, अक्षरसमा अक्षरसंघातणाए लद्धिओवि सव्वे समा, अथवा जहा जहा अक्षराणि मतिविशुद्धताए संघाएंति तहा तहा णिज्जरा भवति, 'तदुभययोगेणं'ति वाइएण माणसेण य जोगेणंति कृतं सूत्रकृतं, सूत्रकृतं सूत्र-सूत्रकृतं सूचनाद्वा सूत्र, 'सुत्तेण सूइतत्ति य' गाथा ॥२१॥ सहता प्रोता इत्यर्थः, उपलब्धव्या सा, ते सुतपदेण अत्थपदा सूइता, सूत्राणुसारेण ज्ञायंत इति नासूत्रोऽथों विद्यते, तेन पुनयुज्यमाना योजिताः, अयुज्जमानास्तु अपार्थकनिरर्थकादयः न योजिताः 'तो बहुविधप्पगारा जुत्त'त्ति गयं पद्यं कथ्यं गेयं चउबिहेण जातिबंधेण पयुत्ता, अथवा प्रतिज्ञादिपंचावयव विशेषेण प्रयुक्ता, ते पुण ससमयजुत्ता अणादीया, सम्पतिकालं तावत्प्रतीत्य संख्येयानि पदानि, कथं पुण ते अणंता गमा अणंता पज्जवा?, अतीताणागतं कालं पड्डच्च अणंता गमा अर्णता 'पज्जबा, पण्णवर्ग वा पड्डच्च अणंता गमा अणंता पज्जवा, जेण चोदसपुयी चोदसपुधिस्स छट्ठाणपडिओ, गम्यते अनेनार्थो इति गमकः, गणधरा पुणो सब्वे अक्खरलद्धितो मतिलद्धिओ य तुल्ला यथा तुल्यवर्तिस्नेहाः पदीपाः प्रकाशेन तुल्या आदित्या वा तथाऽक्षरमतिलाभाम्यां तुल्याः, अथवा यथा आदित्यः स्वभावतः प्रकाशयति एवं गणवरा अपि गणनिवर्तकस्य कर्मणः उदयाद्गणधारितं कुर्वति, एत्थ पुण इमाओवि गाथाओ भाणितव्याओ 'कताकत केण कतं केसु य दन्वेसु कीरति वावि । काहे व कारओ वा णयतो करणं कतिविधं वा ।।१॥' कथं ?, एताणि सत्त पयाई, तत्थ सुत्तकडं किं कतं कज्जति अकयं कज्जति ?, जं भणियं-किं उप्पणं कज्जति अणुप्पणं कज्जति ?, एत्थ णएहिं मग्गणं-केइ उप्पण्णं इच्छंति, केइ अणुप्पणंति, ते य णेगमादी सत्त मूलणया, तत्थादिणेगमस्स अणुप्पण्णं कीरति, णो उप्पण्णं कीरति, कम्हा ?, जहा पंचस्थिकाया णिचा एवं सूतकडंपि ण कयादि णासी AIMDHONING PATRIKA
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy