SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मूत्रकरण श्रीसूत्रकताङ्गचूर्णिः ॥ १७॥ 'उदए'त्ति केसिंचि उदए वटुंतेहि केसिंचि अणुदए वद्रूतेहि पुरिसवेदे वदंतेहिं कतं, "उपसमेति कैसिंचि उबसमो केसिंचि अणुवसमे, अथवा उवसमेत्ति खओवसमिए भावे वटुंतेहिं कतं, कार एव तस्योपदिश्यते, कथं पुण तेहिं कतं, 'सोऊण जिणवरमतं' गाथा (१८) तवणियमणाणरुक्खं आरूढो केवली अमितणाणी। तो मुअइ णाणवुद्धि भवियजणविरोधणट्ठाए ॥2॥ तं बुद्धिमएण पडेण गणधरा गेण्हिउं णिरवसेसं । तित्थंकरभासिताई गंथंति ततो पवयणट्ठा ॥२॥ एयं गणथरसलदिएहि कृतं, सेसाणं मूलगणधरवजाणं पुवकतं अधिजंतेहिं तदावरणिजाणं कम्माणं खयोवसमं काऊण कतंति, एवं गणधरेहिं कृते को गुणः १, उच्यते-घेत्तुं च सुहे सुहगुणणधारणा दातु पुच्छिउं चेव । एतेण कारणेणं जीतंति कतं गणधरेहिं ॥१॥ अज्सव| साणेणं कतंति-पसत्थेहिं अज्झवसाणेहिं कतं, ण पूयासकारवित्तिहेतुं वा, उक्तं हि-"पंचहिं तु ठाणेहि सुत्तं अधिओझा, तंजहाणाणदताए०, वइजोगेण पभासति गाथा ।।१९।। यद्भगवान् भापते स वाग्योग एव, न श्रुतं, श्रुतस्य क्षायोपशमिकच्चादित्युक्तं, वाग्योगस्तु नामप्रत्ययत्वादौदयिको, विज्ञानमप्यस्य क्षायिकत्वात् केवलं, शब्दस्तु पुद्गलात्मकत्वात् द्रव्यश्रुतमात्र, अतोन भावश्रुतमिति, अतो वइजोगेण अरहता अत्यो पगरिसेहिं भासितो पभासिओ, केसि ?, 'अणेगजोगकरणा(गंधरा)ण साधूणं ते य के ?, गणधरा, कथं पुण ते अणेगजोगकरणा ?, उच्यते-जतो अणेगविधलद्धिसंपण्णा, तंजहा-कोहबुद्धी बीयबुद्धी पयाणुसारी खीरसप्पिमधुआसवाओ, वइजोगेण कतं तित्थंति तित्थगरेहिं बइजोगेण पभासिते हि गणधरेहिं वहजोगेण चेव सुत्तीकतं, तं पुणे गहितं 'जीवस्स साभावियगुणेहि'ति पागतभासाए, स सभावगुणः, वैकृतस्तु संस्कृतभाषा, आगंतुक इत्यर्थः, तं च पुण एवं 'अन्वरमतिगुणसंघानणाप' गाथा ||२०|| अक्षरगुणो णाम एकैकमणंतपर्याय अक्षरं, अश्वरामिलापो वा अक्षरगुणो, अमौह्य
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy