SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकसाङ्गचूर्णिः ॥१९॥ ण कदाइ ण भवइ ण कयाइ ण भविस्सति भूयं च भवद य भविस्सति य धुवे णितिए अस्वए अब्बए अवढिए णिचे ण एसउत्पमादिभावो केणइ उप्पायितोत्तिकटु, जयावि भरधेरवतेसु वोच्छिज्जति तयावि महाविदेहे वासे अवोच्छिण्णामेव, सेसाणं णेगमाण विचार चउण्ह य संगहादीणं णयाणं उप्पण्णं कीरति, जेण पण्णरससुवि कम्भूमीसु पुरिसं पडुच्च उप्पजति, जति उप्पणं तिविधेणं सामित्रोणं उप्पणं-समुट्ठाणसामित्तेण वायणसा० लद्धीसा०, एत्थ को णयो के समुप्पत्तिं इच्छति', तत्थ जे पढमबजा णेगमसंगहववहारा ते तिविधपि उप्पत्ति इच्छंति, समुट्ठाणं जहा तित्थकरस्स सएणं उट्ठाणेणं, वायणाए वायणायरियस्स णिस्साए जहा भगवता गौतमस्वामी वाइतो, लद्धीए जहा भवियस्म किंचि निमित्तं दळूणं जातिस्मरणादिगं तदावरणिजाणं कम्माणं खयोवसमेणं उप्पजति, उज्जुसुतो समुट्ठाणं णेच्छति, किं कारणं ?, भगवं चेव उट्ठाणं स एव वायणायरिओ गोतमप्पमितीणं, तेण दुविध | वायणासामित्तं लद्धिसामित्तं, तिण्णि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विज्जमाणेऽवि अभवियस्म ण उप्पज्ज-- ति, अभावात् , कतातंति गतं ।। केण कयंति य, ववहारतो जिणेदेण गणधरेहिं च, वस्सामिणातु णिच्छयणतस्स, सतो जातो. णऽण्णं । 'केसु दम्वेसु कीरति तिणेगमस्स मणुण्णेसु दव्वेसु कीरति, जहा 'मणुणं भोयण भोचा, मणुणं सयणासणं । मणुणंसि अगारंसि, मणुणं ज्झायते मुणी ॥१॥ गंतेण मणुण्णं हवइ हु परिणामकारगं दव्यं । वभिचाराओ सेसा विति ततो सबदन्वेसु ॥ २ ॥ ण सव्वपज्जवेसु, जेण 'सुत्ते ण सम्बपज्जवा' इति वचनात् , केसु दवेसुत्ती गतं । काहे य कारओ भवति, उद्दिद्वेच्चिय ोगमणयस्स कत्ताऽणधिज्जमाणोऽवि । जं कारणमुद्देसो तंमि य कज्जोवतारोत्ति ॥ १॥ संगहनवहाराणं पञ्चासण्णतरकारणतणतो। उद्दिटुंमि तदत्थं गुरुपयमूले समासीणो ॥२॥ उज्जुसुतस्स पढ़तो अपुन्चसुतपज्जवे ममए २ अकममाणो उबजुत्तस्स वा S . 70 PIRITAIN ANEL
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy