SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृ ङ्गचूर्णिः ॥ १६ ॥ णिज्जुत्तिगाथा- 'मूलकरणं पुण सुते तिविधे जोगे सुभासुभे झाणे। ससमयसुत्तेण पगयं अज्झवसाणेण य सुभेणं ॥ १६ ॥ सुते मूलकरणं दुविधं - लोइयमुतकरणं लोउत्तरियसुतकरणं च तत्थ लोए ताब जो जस्स सत्यस्स कत्ता यथा सुलसा याज्ञवक्लश्च तंतुग्रीवच, अस्माकमपि गणधरैर्दृब्धं, तत्कतरेण योगेन कृतं ?, उच्यते - त्रिविधेनापि मनसा तावदुपयुक्तः, वाचा भापते, कायेन प्रगृहीताञ्जलिः तीर्थकराभिमुख उत्कुटुकः, भंगिकश्रुतोपयुक्तस्य वा त्रिविध उपयोगो भवति, एवमीर्यासमितस्यापि त्रियोगककाले भवति, मनसा तावत्पथ्युपयुक्तों वाचा किंचित् पृष्टो व्याकरोति कायेन गच्छत्येव, एवं त्रिविध| मपि तस्य भवति । 'सुभासुभे ज्झाणे'त्ति, जं सम्मदिट्ठी करेति, एत्थवि सुतकरणे ससमयसुतेण पगतं णो परसमयेण, सुभेणं'अज्झवसायेणं, सुभेण गणधरेहिं कतं, एवं ताव गणधराणं मूलकरणं, तस्सिसाणं तु उत्तरकरणं, अथवा तेसिमवि मूलकरणं घडेति, यदुत अपूर्वमेव पढंति, वक्तारोऽपि च भवंति 'अनेन साधुना आचारः कृत' इति, यत्तु विस्मृतं पुनः संस्क्रियते तदुत्तरकरणमस्थ, उक्तं करणं । इदानीं कारकः, ज्ञानदर्शनसंयुक्ता गणधरा एव कारकाः, तदेव च क्रियमाणं सूत्रं 'कजमाणे कडे ' चिकाऊ कर्ड भवति, तं पुण गणधरेहिं किं उकोसकालङ्कितएहिं कम्मेहिं वट्टमाणेहिं कतं ०१ जहण्णट्ठितीएहिं ०१ अजहण्णमणुको सङ्कितीएहिं ?, | एत्थ गाथा - 'ट्टिति अणुभागे बंधण णिकाय णिधत्तदीहहस्से य । संक्रमउदीरणाए उदए वेदे उवसमे य ॥ १७ ॥ ठितित्ति अजहणमणुक्कोसद्वितीएहिं कम्मेहिं कयं, तेहिं पुण किं तिव्वाणुभावेसु० मंदाणुभावेसु 'बंधणे 'ति किं बंधतेहिं कतं णिज्जरंतेहिं कतं ?, तदावरणिज्जाई पडुच णो बंधंतेहिं कतं, णो विधत्तंतेहिं णो णिकायंतेहिं णो दिग्घीकरंते हिं० हस्सी करेंतेहिं, उत्तरपगडीसंकर्म करतेहिंवि अकरेंतेहिंवि कतं, तदावरणिजाई कम्माई अणुदीरंतेहिं, सेसाई उदीरंतेहिंवि अणुदीरेंतेहिंवि कथं, सूत्रे मूलोतरकरणादि ॥ १६ ॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy