SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भावकरणं श्रीसूत्रवाङ्गचूर्णिः ।। १५ ॥ परिणमत्सु भावोऽभिसंबध्यते, तानि हि द्रव्येद्रियाणि विसऔपधादिद्रव्यविशेषः परिणम्यमानानि औदयिकमेव भावं परिणमंति, तेसु सरीरेसु इंदिएसु वा किं मूलकरणं ?, उच्यते, सरीरपजत्ती मूलकरणं, सेसं तु मूलकरणस्सेव उत्तरकरणं भवति, जहा उत्तरकमसुतजोवणवण्णादी भोयणादीसु, गम्भवक्कतिएसु ओरालिएसु ताव जोणीजम्मणणिक्खंतस्स कल्पकौमारयौवनमध्यमस्थावरा. दिवयाणि क्रमशः प्रजायंते, निषेकादिक्रमो वा यथा भवति, तथा वृक्षेष्वपि अंकुरपत्रकंदनालगर्भतुषशूककणपाकक्रमाः क्रमशो निष्पद्यते, सुत्तेति कलाधिगमो व्याकरणादिभाषापाटवं वा सौस्वयं वा यतो भवति, तिर्यग्योनिजातीनामपि शुकादीनां भवति, उक्तं च-"तेण परं सिक्खापुव्वगं वा उत्तरगुणलद्धि वा पडुच भासाविसेसो भवति", 'जोवणे'त्ति पुनर्नवं यौवनं भवति औषधा-! दिभिः, कस्यचित् वर्णकरणं च भोजनादिभिः क्रियते, यथा स्नेहं पिरतो वर्णप्रसादो भवति, आदिग्रहणात् अभ्यङ्गोद्वर्तनादिमिर्वा वर्णविशेषो भवति १, वेउब्धियं रूबं विउव्यतित्ति, बुत्तं पयोगभावकरणं । इदाणि विस्ससाभावकरणं तत्थ गाथा'वण्णादिगा य वण्णादिगेसु' गाथा ।। १५ । वर्णादिगो णाम वण्णगंधरसफासा, द्वितीयवण्णादिग्रहणं वर्णादिगेसु दम्वेसु यथा परमाणुद्रव्यस्य कृष्णादिभिर्वर्णविशेषैः परिणामतः यः परिणामविश्रसाभावः, गंधरसफरिसेसुवि, विश्रसामेलो णाम पंचण्डं वा वण्णाणं संयोगविसेसेणं उप्पजति जहा अब्माणं अब्भरुक्खाणं संज्झाणं गंधयणगराईणं एक्कं समयं उक्कोसेणं जचिरं कालं, अथिरा उत्पत्यनंतरविनाशिनः, कालान्तरावस्थायिनश्च संध्यारागादयः, ये तु परमाण्वादिषु स्थिराःते असंख्येयमपि कालं भवंति, तथा च छायां प्राप्य छायात्वेन परिणमंति पुद्गलाः, ते विश्रसापरिणामादेव, एवमुष्णमपि, तथैव विश्रसापरिणामादेवाप्रायो|गिकमपि स्थिरं भूत्वा दधिमस्तुकिलायनिष्टनवनीतघृतत्वेन परिणमंति, भणितंभावकरणं, एत्थ भावकरणेण अहियारो, तत्थ DRIP
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy