SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्र| ताङ्गचूर्णिः ॥१६९॥ वास तहस्साई उक्कोसेणं तेत्तीस सागरोवमाणि संतप्यते शरीरेण मणसा च, अमाघृणि कर्माणि येषां ते इमे असाधुकर्मा, तह चैव संतावणीसंज्ञके नरके 'कंड्सु पक्विप्प पर्यति बाल' वृत्तं ॥ ३३३॥ अथाकोट्ट पिट्ठपयणगमणादीसुं पयणगेसु पक्खिप्प माला, ते च यतो भुजगा इव उज्झमाणा उफिडंति, णेरड्या पुणो पत्तोवद्दवं, पंचेव जोअणसयाई, ते उड़काएहिं विलुप्प| माणा उड़काया णाम द्रोणिकाः, ते उप्फिडेन्तावि सन्तो उड़काएहिं विविधेहिं अयोमुहेहिं खजंति, खजमाणा भक्तिसेसा भूमि संपत्ता अवरेहिं खञ्जंति सणष्फतेहिं न शक्यते धारयितुमित्यर्थः, सिंहव्याघ्र मृगशृगालादयः विविधाः 'समूसितं णाम | विधूमठाणं' तत्थ ते णेरइया समूसिया विजंति, ऊस वितं ऊस वितं विनाशितमित्यर्थः, विधूमोऽग्निस्थानं, विधूमो नामाशिरेव, विधूमग्रहणात् निरिंधनोऽग्निः स्वयं प्रज्वलितः, सेन्धनस्य शेरवस्यमेव धूमो भवति, अथवा विधूमानां हि अंगाराणामतीच तापो भवति, यदि त्वापततु तं वा यस्मिन् विकृत्यमानाथ कलुणं धणंति, कलुणमित्यपरित्राणं निराक्रन्दमित्यर्थः, सपरित्राणा हि यद्यपि स्वनंति क्रांति वा तथापि तन्नातिकरुणं, अथवा यत्र उवियंता वुसमाना इत्यर्थः, अथवा जेसिं उवकिता विविधमनेकप्रकारेण उत्क्रान्ता | विउकंता, अधोसिरं कट्टु विगंतिऊण अधोसिरं काउं केइ विगित्तंति, केइ विगत्तिऊणं पच्छा अघोसिरं बंधंति, अयो छगलगो, अयेन तुल्यं अयवत्, यथा अय इव कप्पणीकुहाडीहिं केइ कुत्सितं कथंचि चंक्रम्ममाणं फुरुफुरेतं वा कप्पणिकुहाडीहिं हत्थेहिं समूसवेंति-छिंदंति, एवं कुमितं कुत्सितं वा छिंदंति, अथवा अयमिति लोहं, जहा लोहं तनेल्लयं छिति एवं वा । किंच 'समूसिता तत्थ विसूणितंगा' वृत्तं ।। ३३५ || समृसिता नाम खंभेसु उड्डा बद्धा, तत्थ त्रिमूणिताणि अंगाणि जेसिं ते विसृणित वेदना, त एवं सरसविभूणितंगा काकवृद्धादिभिर्भक्षयंति, संजीविणी णाम चिरद्वितीया एवं यथोपदिष्टैर्वेदनाप्रकारै कंडूपचनादि ॥ १६९॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy