SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सूत्रकगचूर्णिः १६८॥ भूमितापादि चैनां वाहयंति त्रिविधकरणेनापि ते यस्य रूविणो, रथे सगडे वा, गुरुगं विउन्वितं रथं, अवधता य तत्रारैरिव आसज्ज वींधंति, आरुहा विंधति, तुदंतीति तुदा-तुत्रकाः गलिबलीवर्दवत्पृष्ठे, सा च भूमी 'अयं व तत्तं'वृत्तं ॥३३०॥ तप्तं हि किंचिदयः कृष्णमेव भवति, सा तु भूमी ज्वलितलोहभूता सज्योतिषा सद्यज्वलितेन ज्योतिषा तप्ता, न तु केवलमेपोष्णा, तज्ज्योतिपापि अणंतगुणेहिं उष्णा सा, तदस्या औपम्यं तदोपमा, अणुकमंतो णाम गच्छंता, ते डज्झमाणा कलुणंति ते य इंगालतुल्लं भूमिं पुणो । ख़ुदाविजंति, आगतगताणि कारविजंता य अतिभारोक्ता डज्झमाणा कलुणाणि रसंति, इषुभिस्तुत्रकैश्च प्रदीप्तमुखैचोदिता तप्तेषु योगेषु युक्ता, तप्तानि वा युगानि येषां स्थानां त इमे तप्तयुगाः, अतस्तेषु तप्तयुगेषु युक्ताः, त एवं 'बाला बला भूमिमणो'कमंता'वृत्तं ॥३३१।। बाला मंदा, बलादिति बलादनुक्कमंतो, बलात्कारेण, अथवा बला घोरबला इत्यर्थः, विविधेन प्रज्वलानामपि स्थूलेण, पूयसोणिएण अणुलित्ता तला, विगतं ज्वलं विज्वलं जलेज, विजलाविष्टनेन जलेण एव सोयपूयसोणितेणं, लोहमयः पथः लोहपथः, यथा लोहमयपथः तप्तः तथा सोऽपि, जंसीऽभिदुग्गे बहुकूरकम्मा अभिदुग्गं-भृशं दुर्ग वा, दंडलउडमादीहिं हत्वा हत्वा, पुनः पुनः प्रेष्यन्त इति प्रेस्या-दासा भृत्या च, पुरतः कुर्वन्तीति अग्रतः कृत्वा वाह्यते गोगा इव अणिच्छन्ता पिट्टिजंति तुद्यन्ते च, किं च-'ते संपगादमि पवजमाणा' वृत्तं ॥३३२॥ नानामिदनाभिभृशं गाढं संप्रगाढं निरन्तरवेदनमिति, अथवा संबंधैः पथः संप्रगाढः, ते अतिभारभराकान्ता शर्करापापाणपथं प्रपद्यमाणाः 'सिलाहिं हमति नितापिया(निपाति णी)हिं' शिलाभिविस्तीर्णाभिर्विक्रियादिभिरभिमुखं पतंतीति अभिपात्यमाना, नान्यत्र पतन्तीत्यर्थः, किंच 'संतावणी नाम । चिरद्वितीया' सर्व एव नरकाः संतापयन्ति, विशेषेण तु वैक्रियाग्निसंताविता चिरं तिष्ठति, ते हि चिरद्वितीया जहण्णेण दस ॥१६८॥
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy