SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकगचूर्णिः ॥१७०॥ SITIININDI CHAITRISHURIdian mansitPainiRIDINARuminim SIMILAMATUREDITIONSHIARTISGARHITATITISHUPITERATULARAMETIMAHALDIPITAMITRA MILIRIUMDUNIA र्भक्ष्यमाणाश्च स्वाभाविकैर्निरयपालकृतैर्वा पक्ष्यादिभिः छिन्नाः क्वथिता वा मूच्छिता वा संतो वेदनासमुद्घातेन समोहता संतो संजीवनादि मृतवदवतिष्ठंति, यथेह मूर्च्छिता उदकेन सिक्ताः पुनरुज्जीविता इत्यपदिश्यन्ते एवं ते मूञ्छिताः सन्तः पुनः पुनः संजीवंतीति संजीविनः, सर्व एव नरका संजीवनाः, चिरद्वितीया णाम जहण्णेण दसवाससहस्साणि उक्कोसेणं तेतीसं सागरोवमाणि, अथवा चिरं मृता हिंडं (चिट्ठ)तीति चिरद्वितीया, नरकानुभावात्कर्मानुभावाच यद्यपि पिष्यन्ते सहस्रशः क्रिय(मार्य)न्ते तथापि पुनः संहन्यते, इच्छंतोऽपि मृति तथापि न म्रियन्ते, पापचितत्ति पूर्व पापचेता आसीत , सा प्रजा सांप्रतमपि न तत्र किंचित्कुशलचेता उत्पद्यते येनापापचेता सा प्रजा स्वादिति, अयं वा परो यातनाप्रकारः 'तिक्खाहिं सूलाहिं वधेति बाला'वृत्तं ॥ ३३६ ॥ लोहमयैः मूलैस्त्रिशूलैश्च यथा नामनिष्पन्ने निक्षेपे वधयतीति विंधति, वशं उपगता वशोपगा, शौकरिका इव वशोपगं महिषं व वधयंति, पठ्यतेच-वशोपगं सावरिया(सावययं)व लधु, सवरा-शवराम्लेच्छजातयः, ते यथा कंदोत्कृकाटिकमादि विधंति, गलगमादि वा, एवं तेवितं नेरइयं छिदंति भिदंति, अत्र तु सौकरिकग्रहणं, ते हि तत्कर्म नित्यसेवित्वात् निर्दया भवन्तीत्यतः, ते शूलविद्धा कलुणं थणंति कलुणं नाम दीणं, थणंति नाम कंदंति, एकतेनैव दुक्खं, दुहतित्ति अंतो बहिं च, जमकाइएहिं नेरइएहिं च, न तत्र समाश्वासो अस्ति, नित्यग्लाना इति, महाज्वराभिभूता इव निष्प्राणा निर्बला नित्यमेव च नारका दमविधं वेदणं वेदेति, इदं चान्यत्-अमातं-दुक्खं धम्म 'सदाजलं णाम णिहं महंतं'वृत्तं ॥३३७॥ सदा ज्वलतीति सदाज्वलं अधिकं तस्य (तत्र नि) हन्यत इति, ज्वरो उपानवस्थितं महदिति गंभीरं विस्तीर्णच, यस्मिन्निति यत्र, विना काष्ठैरकाष्ठो, विक्रियकालभावा अग्नयः अघट्टिता पातालस्था अधःस्था, चिट्ठति तत्था बहुकूरकम्मा नरकपालै प्रक्षिप्ता, बहूणि कूराणि कम्माणि जेसिं ते बहुकूरकम्मा, 11 ॥१७॥ NARSIDAD JUMB
SR No.010549
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Churni
Original Sutra AuthorN/A
AuthorJindasgani Mahattar
PublisherJindas Mahattar
Publication Year1941
Total Pages467
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy