SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ PF अथ स्थापना। निरस्तकमसम्बन्धं मूक्ष्मं नित्यं निरामयम् । वन्देहं परमात्मानममूर्तमनुपद्रवम् ॥ सकलामरेन्द्रसेव्यं ज्ञानामृतपानतृप्तनिजभावम् । संस्थापयामि सिद्ध कर्मानलदावमेघौघम् ।। ॐ ही णमो सिद्वाणं सिद्धपरमोष्ठितन् अत्रावतरावतर संवौषट् , ॐ ही णमो सिद्धाण सिद्धपरमष्ठिन् अत्र तिष्ठ २ ठ. ठः, ॐ ही णमो सिद्धाण सिद्धपरमेष्ठिन् अत्र मम सन्निहितो भव २ वषट् । प्रथाटकम् । सिद्धौ निवासमनुगं परमात्मगम्यम् । हीनादिभावरहितं भववीतकायम् ।। रेवापगावरसरोयमुनोद्भवानाम् । नीरैर्यजे कलशगैर्वरसिद्धचक्रम् ॥१॥ १ ॐ ही सभ्यत्वगुणसहितानाहतपराक्रमाय सकलकर्ममुक्तसिद्धाधिपतये नमः जल नि. स्वाहा । २ ॐ ह्रीं ज्ञानगुणसहितानाहतपराक्रमाय सकलकर्ममुक्तसिद्धाधिपतये नमः जलं नि. स्वाहा । -- - - . स्
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy