SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ - अ ही बल्कोिडाइना) - यजे यरलवोपेतं कौवेाँ दिश्यनाहतम् । सुगन्धैः सुभगैरुद्वैर्जलगंधाक्षतादिभिः ॥ ७ ॥ ॐ ही य र ल व अनाहतविद्यायै नम. उत्तरदिश्यर्घ निर्वपामीति स्वाहा । यजेऽनाहतमैशान्यां युतं शषसहाक्षरैः । सुगन्धैः सुभगैरुद्धैर्जलगंधाक्षतादिभिः ॥ ८ ॥ ॐ ही श प स ह अनाहतविद्यायै नमः ऐशानदिशि अर्घ निर्वपामीति स्वाहा। TNA अत्र, “ॐ ही अर्ह असि आ उ सा नमः" इति मत्रस्याष्टोतर शतं जाप्य देयम् । अथाष्टकोटकपूजा। ऊर्ध्वाधारयुतं सबिन्दु सपरं ब्रह्मस्वरावेष्टितम् । वर्गापूरितदिग्गताम्बुजदलं तत्सन्धितच्चान्वितम् ।। अन्तः पत्रतटेष्वनाहतयुतं ह्रींकारसंवेष्टितम् । देवं ध्यायति यः स मुक्तिसुभगो वैरीभकएठीरवः ॥ इतिपठित्वा कोष्टकानामुपरि पुप्पाञ्जलि क्षिपेत् । ...1Ince
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy