SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मिळू आकुछ ही खल विधान) = ॐ हीं क ख ग घ ड अनाहतविद्यायै नमः अग्निदिशि अध निर्वपामीति स्वाहा । दक्षिणस्यां चवर्गेण युतानाहतमचये । सुगन्धैः सुभगैरुदैर्जलगंधाक्षतादिभिः ॥ ३ ॥ ॐ ही च छ ज झ ञ अनाहतविद्यायै नम दक्षिणदिशि अर्घ निर्वपामीति स्वाहा । दक्षिणोत्तरकोणे वा टवर्गाद्यमनाहतम् । सुगन्धैः सुभगैरुदैर्जलगंधाक्षतादिभिः ॥४॥ ॐ ह्री ट ठ ड ढ ण अनाहतविद्यायै नमः नैऋतदिशि अर्घ निर्वपामीति स्वाहा । अनाहतं च वारुण्यां तवर्गोपेतमर्चये । सुगन्धैः सुभगैरुद्वैर्जलगंधाक्षतादिभिः॥५॥ 'ॐ ही त थ द ध न अनाहतविद्यायै नमः पश्चिमदिशि अर्घ निर्वपामीति स्वाहा । पवर्गोपेतमहामि वायव्यायामनाहतम् । सुगन्धैः सुभगैरुद्धैर्जलगंधाक्षतादिभिः ॥६॥ ॐ ही प फ ब भ म अनाहतविद्यायै नमः वायत्र्यदिशि अर्घ निर्वपामीति स्वाहा । -7 .......... . IN - ASED
SR No.010543
Book TitleSiddhachakra Mandal Vidhan
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages191
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy