SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (२८) आद्यत्वं च स्थूलप्राणातिपातविरमणस्य महावतेषु सर्वस्मात् प्राणातिपाताद्विरमणस्याद्यत्वात् , तस्य तत्राद्यत्वं पृच्यादिपडूजीवनि कायानामहद्भिरेव तदयार्थ प्ररुपणात् , तत्त्वतः पट्कायश्रद्धानस्यैव जैनमतस्वरूपत्वात् , 'अहिंसालकखणस्से' तिवचनाद् धर्मस्यैवाऽऽर्हतस्याऽहिंसालक्षणत्वात् । अत एव "अहिंसैपा मता मुख्या, स्वर्गमोक्षप्रसाधनी। एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालनं ॥१॥" इत्युक्त्वा सत्यादीनामहिंसारक्षणसाधनत्वमुक्तं । अत एव च धर्मपरीक्षात्रिकोट्यां कष-ग्छेद-तापा जीवदयाविषयतयैव मुख्यत्वेन गदिताः, गादिता च धर्मभेदेषु 'अहिंसा संजमो लवो' इत्यत्राद्यतया सैवेति योग्यमेवास्याऽऽद्यत्वं, न चाऽत्र क्रभो विवक्षाभात्राधीन इति तु प्रागुक्तमेवेति, प्राणाऽतिपातविरमणस्य प्राधान्यादेवेर्यासमित्यादयोऽष्टौ प्रवचनमातृतयाभिधीयन्ते, तास्वेव सकलं प्रवचन मानं प्रवचनस्य समग्रस्य जननात् परिपालना-. च्छोधनाच्चैपांगीयते ईर्यासमित्यादीनां प्रवचनमातृता,वधविरमणध्येयप्रधानाचैता अष्टावपीति स्पष्टं। वधविरमणस्य प्राधान्यादेव तद्विषयकश्रुतस्य प्रामाण्यं प्रचुरं, तद्रक्षणायैव केवलदृष्ट्याऽशुद्धस्यापि पिण्डस्य शुद्धत्वोक्तिः केवलिनोऽपि । किञ्च-अयोगिनं यावद् द्रव्यप्राणातिपातविचारः सयोगिनो यावत् सावद्यता च वधस्य शास्त्रेषु प्रतिपादिता, प्रवचने प्राधान्य प्राणातिपातविरमणस्य, उच्यते चाऽस्य प्राणातिपातविरमणस्य प्राधान्यादेव 'पिंडं असोहयंतो अचरित्ती एत्थ णस्थि संदेहोति । किञ्च–साध्वाचारनिरुपणचणे श्रीआचाराङ्गे प्रथमध्येयतया शास्त्रपरिज्ञाध्ययनमाविष्कृतं श्रीमद्भिर्गणधरैः, श्रीमद्भिः शव्यंभवस रिभिरपि श्रीदशवकालिके प्राणातिपातविरमणस्य प्राधान्यमाश्रित्यैवाऽऽद्याध्यनं द्रुमपुष्पिकाख्यामाख्यातं । ___ किञ्च-प्राक्काले श्रीआचाराङ्गायध्ययनस्याऽधुना श्रीदशवैकालिकश्रुतगतपड्जीवनिकायस्य चाध्ययनानरं पड्जीवनिकायवधकर्मबन्धश्रद्धा-वधपरिहारतत्परीक्षादिसद्भाव एव साधुसाध्वीनामुपस्थापनादि जायते, एवं च सति श्रीजैनशासने प्राणातिपातविरमणस्यासाधारण्येन प्राधान्यमस्ति, तत्र को विवदितुं शक्नोति ? प्राधान्ये च तथाऽऽदावुपन्यासो युक्तियुक्त एवेति । . श्रीजैने शासने यद्यपि सर्वेऽपि हिंसादय आश्रवाः कर्माऽऽगमकारणभूताऽशुभयोगनिरोधायैव प्रतिपादिताः, परं पृथक् पृथक् तेपामवान्तरकारणान्यपि सन्ति ।
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy