Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
Catalog link: https://jainqq.org/explore/010532/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ WEVERMEEREYEARTUAHMEDNEMATTERNATIARRING // zrIvarddhamAnasvAmine nAkA svAdhyAyaruci-mumukSujIvAnAM bhAvavizuddhijhamA~..... vIryollAsajAgRti-prarbalahetubhUte pUrvadharaprAya-sUrivarottaMsazrI cirantanA''cAryapAdaracita Miliohit TTTTTA Wan - zrIpaJnchAstra - Wan aabissk -: vAttikakArAH :pUjyAgamoddhArakAcAryazrIAnaMdasAgarasUrIzvarAH " sajjhAya-jjhANaNirayA muNiNo" prakAzikA zrI AgamoddhAraka-jaina graMthamAlA kapaDavaMja vIra ni. saM. 2497 vi. maM. 2027 mUlya hatyakanayama Agamo saM. 20 prathamAvRti : 500 Page #4 -------------------------------------------------------------------------- ________________ SirectorrearctsPREE-RESPEEAPPEARSAARCHRIAGES Desi2 ___-: pustaka-prApti-sthAna :ramaNalAla jecaMdabhAI zAha 10 zrI jaina zve. mU. sudhArA khAtAnI peDhI kAryavAhaka mahesANA zrI AgamoddhAraka graMthamAlA zrI Agamajyota kAryAlaya kapaDavaMja dilIpa novelTI sTAra (ji. kheDA, gujarAta) mahesANA hA....di....ka......a....nu....mo....da....nA sudhArAkhAtAnI jaina peDhI mahesANAnA jJAnakhAtA taraphathI A graMtharatnanA prakAzanano saMpUrNa kharca ApavAmAM Avyo che. te badala teonA dharma snehanI bhUri bhUri anumodanA. AAAC-STHACHAPAGAPAGACCEPAL A graMthay prakAzana pU. gaNivarya zrI labdhisAgarajI ma. zrInA varada haste vi. saM. 2025 nA mAga. su. 6 maMgaladine pU. munizrI sUyodayasAgarajI ma.ne tathA pU. muni zrI yazobhadrasAgarajI ma. ne thayela gaNIpadavInI smRti nimitte svAdhyAyaruci pU. sAdhu sAdhvIonA hitArthe thayuM che.. PPPROIN Page #5 -------------------------------------------------------------------------- ________________ prastuta grantha-zrI paMcasUtra vArtikanA pU. AgamodhdhAraka zrInA hAthe khela lakhANano namUno cdacKSocessedocdoessedoo-ocessedo romanistAnamAyAyati ye pAnAM PAKlAvibhaye cAso'ganiyamApatiyAnasaMyutA: paJya, sabhAsaspaTalamanipAtapatinAmasajinAgamAATEEtarAbhAga mAyAyAaintu NAAEdiviyoga mAvi . ENTRANTH HARTAPAINRITESHH SAnadenAAMRITTPp4sNE .. todoodc@NSOONOONOMo@doesceracedoedoedo . . . sUrIzvarANAmabhivAdanam yo lIno jinazAstrarakSaNavidhau yaM sevate bhAratI, dhauto yena malaH zrutajalaiH yasmai natAH sjjnaaH| yasmAd bodhayuto'bhavanmunigaNa: yasyAgame'kuNThadhIH, yasmin khyAtaguNAH sadA sa jayatAt aanndsuuriishvrH| // AgamaparyAlocanapradhAno hi zramaNaH // hahahahahahahaha Page #6 -------------------------------------------------------------------------- ________________ Ve mokSa najIka kyAre? AsaNNakAla-avasindriyasya jIvarama laravaNaM innmo| vilayasuhesu Na rajjar3a. gavatthAmanu ujjamai // te jIva najIkamA mAkSe janAge che. viSayanI vAsanAmAM lapeTAya nahIM / kSaNika indriyanA sukhamAM Asakta nA bane / jJAnInI AjJA pramANe karma nirjarAnA bayathI saMyama mArge AgaTha. vadhavA anyaMta utsukatA pUrvaka sathAmaNa kare -zrI upadezamALA gA. 290. bairAgyane ekAvanArA sAdhanA pravacanabhaktiH zrutamampadadyamo, vyatikarazca maMvignaH / vairAgyamArga sadbhAva bhAvadhIsthairyajanavAni // vairAgyamArganA prazasta pariNAmone TakAvavAnA mATe nIcenA traNa sAdhano jarUrI che. 0 zAstro ane zAsana upara aMtaga prema . zAstrIya jJAna meLavacA mATenI sakriyatA * vizuddha ArAdhaka vivekI ane niSThAsaMpanna puNyAtmAAnI nizrA. zrI prazamarati gA. 181 I Page #7 -------------------------------------------------------------------------- ________________ paramapUjya AgamoddhAraka dhyAnastha svargata A0 zrIAnandasAgarasUrIzvarANAM citrahArabaMdha garbhA stutiH gamodvArakadhyAnasthaspatAcAryacaryANAM - citrahArabaMdha garbhAstutiH // sU zazvacchAntimayAn mahAmatimataH kalyaGkarAn karmaThAn, bhavyApattibharApahAn jalajavajantubhya AnandadAn / dAntAn naumitamAM vibhAvitavidhIn vyAkhyAnasajjAsanAn, prauDhAn satyasakhAn sadA natadhiyA''nandAbdhisUrIzvarAn // Page #8 -------------------------------------------------------------------------- ________________ hArdika-bhAvapUrNa samarpaNam - . - zrImatAM pUjyavaryANAmAgamarmasparziprajJadhurandharANAM prAvacanikAnAM vAdapragalbhavAvadUkamaunakaraNapratyalAnAM zilAtAmrapatrotkIrNAgamamandirasaMsthAsaMsthApakAnAM AgamavAcanAdAtRNAM dhyAnasthasvargatAnAmAgamoddhArakANAM zrIAnandasAgarasUrIzvarANAM paramAtipavitracaraNendivarayoH bhAvapUrNazraddhAJjalinikSepapUrva---. teSAmeva varadahastayoH bhaktiprahRtA-vinayanamratAsanAthaM muktimArgasAdhanasAvadhAnamAnasa-mumukSubhAvasampannArAdhakatAbhrAjisadAzayasvAmizramaNAnAM svAdhyAyopayogi adhyavasAyavizuddhikArakaJcedaM grantharatnaM samarpya yakizcitkRtArthatAmanubhave sudhnymnyo'hmbhyaabdhiH| 1716448 ESSAGEMESSSSS Page #9 -------------------------------------------------------------------------- ________________ // zrI gautamasvAmine namaH // pornovasexwww . prakAzaka taraphathI amAru parama saubhAgya cha ke-jainazAsananA samartha jyotirdhara, AgamonA AmULacUla marmasparzIjJAtA ane prauDha tAttvika vyAkhyAtA pUjyapAda zrIAgamoddhAraka AcAryazrI nA apUrva sAhitya sarjanarupa nAnI-moTI kRtione prakaTa karavAnA zubha AzayathI vi. saM. 2010 mAM pU. AgamoddhAraka zrI paTTadhara vAtsalyasiMdhu pU. gacchAdhipati A. zrI mANikyasAgara sUrIzvarajI ma.nA cAturmAsamAM pU. AgamoddhArakarInA ziSyaratna, tattvAbhyAsasunimagna sUkSmadRSTisaMpanna pU. gaNivarya zrI sUryodayasAgarajI ma. nI zubha preraNAthI A graMthamALAnI sthApanA thayela. - pU. gacchAdhipatizrIe mahatI kRpA karI pU. AgamoddhArakazrInA nAnA-moTA 41 graMtho saMpAdita karI prakAzita karavAno lAbha amone Ayo che. prastuta zrI paMcasUtra vArtika graMtha zrI AgamoddhArakakRtisaMdoha bhA. 4 mAM prakaTa thayela che. paNa te vakhatanA yathAzakya upalabdha sAdhanAnusAra prakaTa thayela hoI tene saMpAdananI viziSTa paddhatie taiyAra karI svataMtra pustakAkAre prakaTa karavAnI icchA pU. AgamoddhAraka aacaarydevn| paTTavineya, zrI siddhacakrArAdhanatIrthoddhAraka, zAsanaprabhAvaka svargastha pU. A. zrI candrasAgara sUrIzvarajInA ziSyaratna prazAMtamUrti tapasvI zAsanasaMrakSaka pU. upAdhyAyazrI dharmasAgarajI ma. ziSya zrI gaNivarya zrI abhayasAgarajI mahArAjanI hatI. pU. gacchAdhipatizrInI AjJA meLavI teoe aneka kAryomAMthI paNa samaya kADhI AtmakalyANakAmI-svAdhyAyarUci jIvone mATe atyaMta upayogI A graMtha sundara rIte taiyAra karI Apyo te badala ame pU. mahArAjazrInA RNI chIe. A graMthanA prakAzanamA Arthika lAbha levAnI udAratA prakaTa karanAra zrI -EXP pratApaEST te TFSANDAS Page #10 -------------------------------------------------------------------------- ________________ mahesANA jaina saMgha sudhArAkhAtAMnI peDhInA kAryakartAonA dharmapremanI paNa sAdara noM laie chIe. prakAzana sambandhI vividha muzkelIone potAnI aMtaraMga zAsanabhakti ane dharmAnurAgathI potAnA dhaMdhAkIya jIvanamAMthI paNa pU. mahArAjazrInA nirdezAnusAra dUra karI sundara prakAzana mATe tanatoDa prayatna karanAra zeTha zrI bAbulAla kezavalAla (cANasmAvALA) (11 nagarazeTha mArkeTa ratanapoLa) amadAvAdanA dharmapremanI khUbaja hArdika anu modanA karIe chIe. A graMthanI presa. kopI karI ApanAra zrI gokuLabhAI tathA paM. dhIrubhAI (jaina pAThazALA bIsanagara) temaja suMdara mudraNa karanAra vasaMta ane dIpaka prinTarInA kAryavAhakonA zramanI sAdara noMdha laie choe. A graMthano yathAyogya upayoga karI puNyazALI jIvo potAnA jIvanane jinazAsananI ArAdhanAmAM AgaLa vadhAre e maMgala kAmanA sAthai chadmasthasulabha mudraNAdinI kSatio badala sakaLa zrI saMgha samakSa kSamA mAMgIe chIe. kApaDabajAra kapaDavaMja (ji. kheDA) vIra. ni. saM. 2497 vi. saM. 2027 kArtika zukla 13 guru amse 100 nivedaka : ramaNalAla jecaMdabhAI kAryavAhaka zrI AgamoddhAraka jaina granthamALA. kapaDavaMja Page #11 -------------------------------------------------------------------------- ________________ ASSAGENDANIROENSENC pUjyAgamoddhArakAcAryazrIAnandasAgarasUrIzvarANAM stutyaSTakam zrI - jaina- zAsana-nabho - mihirAyamANaM, sajjJAna - saMyama - zamAdi-guNAmburAzim / AptAgamoddhRtikaraM, kRta--bhUpa-bodhamAnaMda - sAgaraguruM praNamAmi sUrim // 1 // AsIjjanuH kapaDavaMja - pure yadIye, nAmnA ca yasya yamunA jananI suzIlA / zrI magnalAla iti yajjanakaH prazAMta, Ananda - sAgaraguruM praNamAmi sUrim // 2 // yo vaikrame muni-yuga-ka-mRgAGka (1947) varSe jhavhera- - sAgara - munIzvara - pAdapadme / Adatta cAru caraNaM zivavartma dhIram, Ananda - sAgaraguruM praNamAmi sUrim ||3|| prAcIna - pustaka - samuddharaNAya deva - candrAdi-nAma-kalitaH prathitaH sukozaH / yasyopadezamadhigamya janiM prapanna - Ananda - sAgaraguruM tamahaM vande // 4 // prAja sadupadezamavAya yasya zrI Agamodaya samityabhidhA susaMsthA / siddhAMta - vAcana - prakAzana - kArikA zrI Ananda-sAgaraguruM tamahaM vande // 5 // Page #12 -------------------------------------------------------------------------- ________________ niyukti-bhASya-varavRttiyutAni samyagU yaH prApayatpravacanAni vizodhya yatnAt / bhavyopakArakarasikaM zrutabhaktibhAjamAnanda-sAgaraguruM tamahaM pravande // 6 // yo vAcanAM samadadAnmunimaNDalAya, jJAnaM pracArayitumApta-jinAgamAnAm / samyag jinAgamarahasyavidAM vareNyamAnanda-sAgaraguruM tamahaM pravande // 7 // evaM kRtA'nya-zubhazAsana-kRtya-jAtavikhyAta-zArada-zaziprabha-zubhrakIrtim / AcArya-maulimukuTaM munivRndavandhamAnanda-sAgaraguruM praNamAmi sUrim // 8 // PawrCCTDANCarroreverecances kIdRzo dharmaH ? ko vA prarupayet ? / " janmAntakajarA''kIrNo, nissAro'zaraNo bhavaH / tasmAduddhArakaM dharma, muniH prakalpamRd vadet // " pU. AgamoddhArakazrI racita "prakIrNa padyAvalI" padya-1 PAN Page #13 -------------------------------------------------------------------------- ________________ 0000000} pUjyapAdAgamoddhArakAcArya-paTTa - pratiSThita - zAstradamparyabodhaka - vAtsalya.siMdhu-pUjyagacchAdhipati-AcArya zrImANikyasAgarasUrIzvarANAM A...zI...rva...ca...na...m * Wan * Wan vizvajIvajIvanajIvAtu- vizuddhAtmakasvarUpAnubhUtipratyala - ratnatrayIsamArAdhanAvividhaprakAranirupakA-'nAdibhavA'bhyasta bhavavAsanAprabhavakarmajanya - janimRtisAnubaMdhatAni - rasanA'moghopAyapratipAdaka - zrImajinavarendragaditA''gamagranthAbhyAsinAM viditavedyatamAnAM sarveSAM jJAtaprAyametat yat: prabalA'tidurdharSamoha bhUpadurdhara camUnAyakAnAM rAga-dveSa-mohAnAM kSayArthameva dharmasyArAdhanaM zreyastamam, paraM vizuddha varmArAdhanamantarA ciraprarUDhA tipratnatamAnAM saMskAra-rUpeM - NAnAdimatAM rAgavidviSAM phalegrahirvijayaH na suzakaH, dharmasya vizuddhatvaM cA'zubhasaMskArahrAsajanyaM, tadarthaM ca praNidhAnazuddhisamutpAdaka - viziSTazrutaratnasvAdhyAyAdikamatyAvazyakam, vinA viziSTasvAdhyAyapravRttimazubhatama saMskArANAM zaktivyAghAto na bhavatItyata evoddhuSyatespi " Navi sajjhAyasamaM tavokammaM " | etAdRzaprakRSTasvAdhyAyopayogi ca cirantanAcAryapraNItaM samartha prAvacani zrubhakta pUjyAcAryazrIharibhadrasUripAdairvivRtaM zrI paJcasUtrAkhyaM hi zrutaratnaM AtmazuddhiprepsUnAM zreyaH saMlakSyavatAM mumukSUNAM jIvanatulyaM samasti / etAdRzasya pUrvadharAptatamAcArya bhagavad hRdaya himavatprabhUtAtinirmalata rAti sugAMgeya jalAghyavasAyavizuddhayApAdakazrIpaJcasUtrAkhyazrutaziromaNeH pUjyAgassmapArazva - devasUratapAgacchasAmAcArIsaMrakSaNabaddha kakSAgamajIvaMta mUrti - AgamaprauDhavyAkhyAtR - prAvacanika matallajAssgamavAcanAkAraka-bahuzrutasUripuraMdara - dhyAnasthasvargatAgamoddhAraka zrI AnandasAgarasUrIzaH bAla - madhyama - prakRSTadhImatAM sAdhAraNyenA'rthabodhatAtparyagamakaM viziSTamarmasparzI - hi sandRbdham / kAbaVEOLIM Page #14 -------------------------------------------------------------------------- ________________ " etaddhi vivaraNam sameSAM zreyaH prepsUnAM cetaHsvAsthyApAdakaM pariNAmavizuddhikAraka - mAtmazuddhisamupayogi ca bhavatu " | iti caitadvivaraNagatapUjyA''gamoddhArakAcAryasattamavivRtA'nekapadArthavyAloDanobhUtabhAvA'nu bandhapreraNayA zubhAzaMsAnyaktIkaraNa sanAtho''zIrvacanarUpeNa pracIkasyate / " vivekino hi mumukSavaH sadAgamatalasparzisadgurucaraNopAsanAnizrayA prastuta - granthapaThana-manana-paryAlocanAdibhirnijAtmazuddhipathi agrasarA bhavantu" iti ca punaH maGgalakAmanApUrvaM pUrvadharaprAyasUrivaragrathitasyaitasya paJcasUtrasyA'nanyasAdhAraNagabhIrArthavattvaM prati dhyAnAkarSaNapUrvaM viramyate sasarvasatvahitAzaMsamiti nivedyate-- vIra ni0 se 2496 vi0 saM0 2026 Agamo0 saM0 20 bhA0 su0 11 ArkivAsare jagadguruzrIhorasUrIzvara - svargatithau bIlImorA (ji. surata ) gujarAta pUjyapAda - gacchAdhipati1. sUviryANAM nidezena puNyodayAbdhinA zrImahAvIra prabhu stutiH bhavyAnjabodhI sakalArthavid yaH, prajJApanArthaM vivecikA gauH / yasyeha taM namrasurendra bhUpaM, namAmi vIraM jitamohavIram // pU0 AgamoddhArakAcAryapraNIta prathama viMzatikAdIpikA prArambha maGgalazlokaH Page #15 -------------------------------------------------------------------------- ________________ MEHEATERTREENETyAyAmAcAramagarAyAcanAcAra HTTETiwaricala gaMgavAlaganagAva ENJ " 2200 rcipleanery-tiati jayacanyA Hindi Hache // vijayatAM jinazAsanam // savAttikazrI paJcasUtra grantharAjasya prAstAvikam -: lekhaka : / pU. AgamoddhArakazrI ziSyAvataMsa zrIsiddhacakArAdhanatIrthoddhArakazrIvardhamAnatapapracAraka zAsanaprabhAvaka-sva. A.zrIcaMdrasAgarasUrIza paTTaprabhAvaka- vyAkhyAnavAcaspati-pU. A. . zrIdevendrasAgarasUrIzvara-ziSyaratna-vidvadvarya munizrInaradevasAgarajI ma. URI SANEL U e HerATatkiratraRREET ARTIERMATHEMETPyara samupAdIyatAmanAdikAlInamithyAtvavAsitAntaHkaraNA'labdhapArasaMsArapArAvAra nimajjadazeSajantukadambakottAraNayAnapAtratulyaM, niHzeSamaGgalAvalisampAdanapravINatrikAlavinirmitasamastA''gamaprakarasArarUpaM, paramotkRSTA'pavargA'dvitIyasukhaprApakaM, vizuddhadhyAnasaM- . tatipravaranimittabhUtamabhyantarataporupapaMcavidharaMvAdhyAyA'nanyatamopayogi, bhavArttivicchedakamapUrvakaruNArasasambhRtahRdayapUrvadharacirantanAcAryapravarasandRbdhaM, jinapatinigaditasakalAssgamatattvaprajJApanaprasphuratpratibhabahuzrutA''moddhArakAcAryazrIAnandasAgarasUrivaravinirmita vArtikasamalaGkRtam, nirdiSTapApapratighAtaguNavIjAdhAnAdiviSayapaJcakatvAt paJcasUtra' - itisArthakA'bhidhAnabhrAjiSNuzrIpaMcasUtrAkhyaM grantharatnamidam........" / arthagAmbhIryAdi-prAsAdikaguNagaNasamalaGkRtaH sumadhurahRdyavarNAvalivibhrAjitazca grantharatnAntargatavAkyaprayogaH sakalasamayasamadhigatabudhatvavidvajjanacetazcamatkaroti / - IdRze grantharatne cAsmin katipaye viSayA nirdiSTAH ? kena hetunA caivavidhaH kramaH ? itijijJAsAyAM saMkSiptarupeNa granthAntargataviSayadigdarzanaM samucitaM, tallezato nirdayate.... himAla mA jAna BANARAS.. Page #16 -------------------------------------------------------------------------- ________________ 1-000 FECE ne ........... .. ........ ...... (1) " kSIranIranyAyenA'nAdikAlInakarmASTakasaMyogahetutvena jIvaiH paribhramyate duHkharupe saMsAra'smin tataHkena prakAreNa vimuktiH syAditi samyaG nirupitamasmin prakaraNe " eassa bucchittI suddhadhammAo" ityAdisUtraiH / zuddhadharmAvAptyaiva saMsAravicchedaH, dharmA'vAtizca pApakarmavigamataH, tadvigamazca tathAbhavyatvAdibhAvataH ahaMdAdicatuHzaraNagamana-duSkRtaniMdA-sukRtA'nusevanAdiprakAreNa ca tathAbhavyatvaparipAkaH syAditi pApapratighAtasamutpannasamyak varupaM vajaM yathAyatnena dhAraNIyaM tadeva bhavacakravAle durApamiti punaH punaH hRtpadme cintanIyam...." iti hi prathamasUtre pratipAditam / (2) avAptasamyakvaratno hi pazcANuvratAdizrAddhocitavatAni yatidharmalipsuH san gRNI yAt, paripAlayeccAjJAnusAreNa yataH "ANA hi mohavisaparamamaMto" iti jinAjJAparipAlanamevaH mohamahAhiviSottAraNe gAruDikamaMtratulyamato...bhAvyamAjJAs nusAriNA, tathA ca dharmajAgarikAdiprakAreNa sAdhudharmaparibhAvanayA bhAvitAtmA syAditi dvitIyasUtre vyAvarNitam / (3) " tathAvidhazca mAtR-pitrAdisakAzAllayAnujJaH kathazcittamohavazAdananujJAto'pi glAnaupadhAdinyAyenAGgIkuryAt pravajyAmityAdi tRtIye sUtre nirdezitam / (4) gRhItapatravyazca " gurukulabAsI gurupaDivaddhe viNI : bhUatthadarisI " Na io hi tattaM" ti maNNaI" ityAdivizeSaNaviziSTaH san gurukulavAsAdanyaM na kizcidapi tattvabhUtamastyevaM manyate / yataH "NANassa hoI bhAgI" "tatra vasatAM jJAnasyAvAtiH, darzana-cAritrayozca sthiratvaM bhavati yAva-jIvaM ye gurukulavAse vasanti te dhanyA" ityAdivizeSAvazyakaprAmANyena gurunizrAM bahu manyate / tathA ca gurukulacAsatyAgena duSkaratapaHkAriNAmapi cAritraM na lAbhAya bhavati, ataH sadeva gurukulavAsinA bhAvyaM, tathA ca gRhItadIkSeNa guruNAmAjJAnusAreNava vartitavyamanyathA dopaprasakti: "jo maM paDimapaNaI so guruM " iti vacanAt / evaMvidho muniH vidhipurassaraM-grahaNa-AsevanAzikSAsaMpAdanatatparaH san 'varSa 10 Page #17 -------------------------------------------------------------------------- ________________ Sa : paryAyAtikrame --sarvadevAnAM tejolezyAM vyatikrAmati....zuklAbhijAtyazca bhavatIti niSpAditaM cArurUpeNa--tUryasUtre / (5) uparoktarItyA samyagArAdhitA pravrajyA mokSaphalAyaivaH syAt, muktisukhaM ca "apajjavasiameva siddhimukhaM ito cevamuttamaM imaM savvahA; aNustugate'NaMtabhAvAo": anantatvA'nautsukyatvAdiguNasaMyutam, bhavabhramaNakSaya hetuH iti vidhinArAdhitazramaNatvaMH sakalakarmamalApanodAya samarthaM syAditi paJcamasUtre prarupitamasti / ityevaM sUtroktaviSayalezo nirdarzito'tra.... kamahetuzcaivamatra.. mithyAtvamohanIyAdikarmakSayopazama samutthA'malabodhivIjaM vinA niHzeSakalyANamUlapravajyA'bhilASAGkuro notpadyate jantUnAm, sAdhudharmaparibhAvanA''tmakA'GkuramRte naiva bhavadadhitArakazcAritrarUpaH pallavaH posphurIti, yatidharmAGgIkArarUpapallavaM ca vinA kathaM pravrajyAparipAlanAtmakaH pAdapaH darIdRzyeta ? Rte cA'rhadAdisamAcaritasaccAritrapathaH kathaM * muktisukharUpasumadhuraphalAvAptiriti ? hetuhetumadbhAvena sakalakarmadhvaMsAyA'laM bhavati samyaMgadhyayanaprakAreNopAsito'yaM grantharAja iti sunizcitameva // sarvepsitaMpradAnakalpadrumAyamAnagraMtharatnasyA'sya saralabodhA. vyAkhyA catuzcatvAriMzadadhika caturdazagranthasaudhasutradhArA yamAnairapratimazrutadharaiH zrIharibhadrasUripurandarai vidadhe, tadeva jJApayatyasya granthamaNeH paramopayogitvaM mahadupAsanIyatvaM mahattvaM ceti..... / vArttikaM cAsya sAdhaikasUtraM yAvat - zrI vizeSAvazyaka tattvArtha - yogazAstrA: ssdyanekazAstra pAThavinyAsapUrvakaM sattvAvalivimarzavirAjitaM, satarka hetUdAharaNAdikalApa-:kalitaM, hRdyanavyazabdasamUhavibhrAji, prAsAdikA'rthavAksamudayasamalaGkRtam, vidvajjanagaNamanaH pramodapradAnapaTu, vAvadUkapaTa la prayukta kutarka timiratiraskRtipaTuparaHzatavAcoyuktimaJjulaM, naikavidhazAstradohanarUpaM ; saralatayA tattvAvavodhavidhAyi, vinirmitaM samastA''gamasamuddhAraka--zrutasaritpatipAraga- pratibodhitaprajApAlapUjitapAdapadmA'cAryavaryazrImadAnanda sAgaravarivayaiH sattattvagrahaNapaTum timAnAnAvidhabhavyajantunivahopakArahetave .... // ....... vArttike'smin tIrtha kRdatizaya catuSTayanirupaNaM, jIvAstikatvAdisiddhiH, jIva Ple Page #18 -------------------------------------------------------------------------- ________________ / mmanmammeermamtamann.... bsllls-bbs-ns-bsml b ''mkh-gsl-bsdus-p-bg- karmaNo'nAditvaM, jinAnAM yathArthavAditvaM, zaraNyabhUtA'haMdAdicatuSTayasthitavizeSaNAnAM cAlanAdipurassaraM-taccharaNasvIkRtikramahetupUrvakaM tadanumodanAdividhAna, saprabhedaM "paJcAcArA''di "nirupaNaM, lokottara-laukikauSabheda bhinnai jIvaiH sAdhu kSamApanAdiviSayavarNanaM ca cArurUpeNa prpnycitmsti........| samyagavalokitaM jJAtaM ca yad dhUnayati varAGgaM vijnyaattttvsaarvidvdvrennyaanaam........| kAmadhenukalpasya savArttikasyA'sya grantharatnasya "prAstAvika" lekhanAtha paramapUjya-zAsanasaMrakSaNabaddhakakSa-tapasvirAjopAdhyAyazrIdharmasAgarajinmahArAjaziSyaratnagaNivaryazrImadabhayasAgarajijibhirahaM preritaH, teSAM satpreraNayA pUjyA''gamodvArakAcAryavaryapaTTaprabhAvakavyAkaraNavizArada-svargataparamapUjyAcAryadevazrIcandrasAgarasUrIza-paTTagharamadIyaparamatAraka-gurudevaprazAntamUrti-paramAdhyacaraNAmbujAcAryavaryazrImad devendrasAgarasUrIzvarANAM cA'nujJayA mandamedhasA'pi mayA prAthamiko'yaM prayAsaH kRtaH prAthamikatvenAlpajJatayA vA sulabhaM kSatibAhulyam / prArthaye'hamato vinayA'vanatamudrayA-vidvAMsaH kRpAM vidhAya mayi prAstAvike'smin kAzcana kSatayo dRSTipathamAgaccheyustAH kSAmyantu, "zubhe yathAzakti yatanIyam" iti nyAyena pravRtto'haM nopahasanIyazca tairiti / . " sajjhAyasamaM Nasthi tavo" iti hetorjinapaticaraNacarcakacaturvidhazrIsaddhena paThanapAThanAdinA svAdhyAyaviSayIkRto'yaM savArtiko grantharAjaH syAdAtmavizuddhikAraka ityabhilASAnvito yatkiJcidatra jinAjJAviruddha pratipAditaM syAttasya mithyAduSkRtapUrvaka viramAmi saGghana paThyamAno'sau, grantharAjaH savArtikaH / prakAzatAM ciraM vizve, yaavdindunbhomnnii....|| rAjakoTa :tapAgaccha jaina upAzrayaH / vIra. saMvat-2196-vi. saM.2026 zrAvaNa kRSNa 6 zanivAsaraH _ nivedaka:vyAkhyAnavAcaspati-paramArAdhya-pUjya gurudevazrImad devendrasAgarasUrIzvara-caraNAmbhojabhRGgAyamAnaH naradevasAgaraH TAMAND A Page #19 -------------------------------------------------------------------------- ________________ // namaH zrI jinazAsanAya sArvINAya // . DED: saM...pA...da...kI...yaM - - PARAN __ayi ! vizvavijJAnamarmasparzisamavabodhacamatkRtA'nekasujanamanaHpramodadAnasudakSAH sadasadvivekabalodgIrNasudhAmadhuravividhavacanaprodbhatisubandhurAH sahRdaya-hRdyavidyAvilAsAzcitasadyogabhrAjiSNavaH vidvamUrdhanyAH !!! . suviditametad bhavatAM yat - ": "na hi sadarzanazuddhimantarA nirjarA''dhAyakatvaM caraNasya bhavati, caraNazuddhi vinA saddarzanazuddhiranapAyinI bhavatI" ti parasparamupaSTambhakatvaM samyaktva-caraNayorityataH : sarvaviratimatAmapi yativarendrANAM jJAninirdiSTAvazyakAdikriyAkalApakRtyanantaraM jAyamAne kSaNikatve "sajjhAyajjhANaNiraye" tiTakotkarNivAkyAnusAraM svAdhyAyasya karaNIyatvaM . zozrUyate, viratimArge'samarthapadakSepAnAM caturthaguNasthAnavatAmapi darzanavizuddhi dRDhAM cikIrSamANAnAM muhurmuhuH svAdhyAyaparAyaNatvaM kartavyatvena nirdizyate / etena caitat spaSTIbhavati yat - " A samyagdarzanAvApteH zreNipratipattiM yAvat svAdhyAyasya 'sArvakAlikaM . hitakaratvamasti / " pUrvAcAyabhagavadbhizca svAdhyAyArtha vividhasAmagrIpraNayanaM vihitamasti, kintu . sarveSAM svAdhyAyagranthAnAM ziromaNibhAvaM bibhratIyaM zrIpaJcasUtrI atiprAcInA pUrvadharaprAyasUrivaragumphitA zabdaracanAsauSThavenA'pi niviDatamamohA'pasarpikedAnImapi vizuddhahRdayairmahAtmabhiranubhUyate / . Page #20 -------------------------------------------------------------------------- ________________ LAST paraM "vinA gurugamaM rahasyodghATanaM na bhavatI --" tyataH pravarazrutA'bhyAsapaTiSThadhiSaNA'vadhIritasuragurusuragurumativisaraiH dArzanikadhuraMdharaiH sUripraSTaiH zrIharibhadrasarivarairaSA hi paMcasUtrI vivRtA'sti, kintu taddhi vivaraNaM tadAnIntanajanAnAmupayogitvena vizadatamamapi idAnIntu saMkSiptamatIva gUDhatamaJca prajJAhAsenA'vagamyate / ataH pUjyapAdAg2amoddhArakadhyAnasthasvargatAcAryapuraMdaraiH zrImadbhirAnaMdasAgara-sUrIzvarapAdeH eSA paMcasUtrI vivarItuM prArabdhA''sIt viSamarogazayyAmavasthAyA'pi AjIvanArAddhazrutajJAnaparipAkasvarUpaparamotkRSTa sAmyabhAbhiH zaravaMdvaMyanetramite (2005) vaikrame'vde / dvitIyasUtrasya pUrvArdhaparyantaM ca vivaraNaM sampannaM, tadUrdhvaM cedAnIntanajIvAnAM prabalazubhAyatimandatayA zarIrA'pATavAdinA hetunA taddhi apUrNameva sthitam , pUjyapAdA''gamoddhArakavaryAzca vayaHparipAkasahabhUtodarakhyAdhi-vAtaprakopAdibhiH pratyavAyarnATitAH nA'pArayan taM sampUrNa kartum , hahA! duSpamA'ravilasitametat yat --- mahAbhAgapuruSottaMsabhAvadayAparipUtamapi satkAryaM durdaivaviDamritAdyazvInadharmArAdhakANAM puNyAnubhAvahAnitaH apUrNamevA'vatiSThat , hanta ! ki nAma zocanIyamatra duSpamA'raprabhAvo vA puNyA nubhAvahInateti hi samyak vicAraNIyam / kintu amRtasya tu lezo'pi sudIrghataraMgadApaho bhavati, tatazcApUrNamapi vivaraNametat bhavyajIvAnAM tathAbhavitukAmAnAmupayogi syAdityAzayena zrIAgamoddhArakakRtisandohe (dvitIya-caturthabhAgayozca) prakAzitapUrvamapi etaddhi vivaraNaM surucikara-- viziSTasampAdanapaddhatyA'tpadhiyAmapi mumukSUNAM bhAvollAsavRddhikaraM bhavediti zubhAbhisandhinA.. vAtsalyasindhu-zAstraidamparyavodhaka-pUjyagacchAdhipatInAmAzI:pUrNAM sammatimadhigatya yathAmati yathAsAdhanaM yathAzakti ca suvyavasthitapaddhatiM svIkurvatA mayA yat kiJcit zreyaH kAmatayA prayatitamastyatra / tArivakadhIgamyagabhIrArthavata etasya vivaraNasya surucibhaGgabhiyA ca yatra kutra visaMvAditamapi. saMpAdanapaddhatI, paraM nA'tropAlambhaviSayo'haM, yataH sadgurukRpAkaTAkSeNaivA'tra . madIyA. pravRttiH, nA'hametatsampAdanapratyala iti ca saumanasyaparipUrNacetaskAnAM sujanAnAM viduSAM caraNayoH praNipatya nijA'sAmarthya praNipAtapuraH vinivedaye / .. .. ... 2A sadA marampArasalavAlalArAja VIVi4 kA *.SASA SEArket" VIG rat Page #21 -------------------------------------------------------------------------- ________________ yathopalambhaM sAdhanAnAM vivaraNasyaitasya susampAdanArthaM vyavasite'pi chAmasthyaprayuktakSatInAM parimArjanAya sakalasaGghasamakSaM mithyAduSkRtaM etadgranthasya suvihita-pariNata-gItArthagurujanasavidhe upasampadyA'dhyayanAdikaM prakurvANAH hitepsavaH mumukSavaH nijA''mazuddhiM samprApya paramaNdA'vApti praguNatAM vidadhyuriti maMgalAzaMsAM prakaTIcakrANo vinivedayati paramapUjya-suvihitamunisattama-saGghasamAdhitatpara-zAsanasaMrakSakopAdhyAyagurudevazrIdharmasAgarajitpAdapadmalIno'bhayAbdhiH // bhadraM bhavatu sarvajIvAnAM // vIra ni0 saM0 2496 bhAdrapadasitatRtIyatithau bhRguvAsare pratApagaDhanagare gumAnajIjaina maMdirasavidhasthitopAzrayamadhye devaguruprasattivalena likhitamidam // pacwwwrawaenwweresearwwwRAN OM hRdayaGgama-subhASita-padyAvalI (1) madhyamo-tama-hInAnAM, durlabhA uttamA narAH / __. "paJcapA madhyamAH santya,-dhamaistu pUritaM jagat / / (2) amuMcaivA'dhamA lokaM, paraM cAmuM ca madhyamAH / uttamAH punaricchanti, lokameva paraM narAH // (3) sukhe'pi vidadhAtyadhamaH subhAvA nirvAha hetumada cApadi 'mdhymo'gii| prANAnapi tyajati sAdhujano vipatsu, * nA'kRtyamAcarati cAyatizarmakAmaH // (4) cauhA pasaMsaNijjA, purisA savvuttamA loe / uttamauttama-uttama majjhima-bhAvA ya sambesi / / L Page #22 -------------------------------------------------------------------------- ________________ mmswimmiAinmaansar Recommerceneracwood pUjyAgamoddhArakAcAryapAdapraNIta zrIAgamamahimAstavoddhRtam sundara-padyacatuSkam ........... PLEASE uinerani " MA / - . ArhantyaM zubhasAdhanairabhigataM karmA'pi baMdhe hitaM, yaJca tvaM tritayaM bhavasya bhavanairguNyaM vidan ziSTavAn / .. tannUnaM mahatAM parArtha-paratA satyA paraM satphalA'sAvApyA'malakevalaM yadi bhaNecchreNiM sadAptAgamIm // 1 // prApyAzeSajagadvilokanaparaM jJAnaM nihatyA'zubhA dRSTazreNibhavArasArabalayuktazreNyA kSapaNyA prabhuH / devendrAvalisaMhRtAmatitarAM pUjAmadhiSThAya ca kurvannAgamasantatiM saphalatAbhAg nAnyadA hi prabhuH // 2 // pUjA-prauDho jinezo na namati nikhila'bhISTasiddhayA kRtAthoM, devAliprAbhRtaM sat sukRtatarUpaphalaM sevayan kiJcidanyam / dhanyaM tUddAmadharmA jagati munigaNaM dyotayan svaM kRtajJaM, yanme'daH sajjinatvaM munigaNapadhRtAdAgamAdeva jAtam // 3 // bhaja zAstrAli bhaja zAstrAliM bhaja zuddhamate ? jinapatigaditAM gaNapativitatAM munijanamAnyatarAM vimalAm / narabhavanikaro'samaphalAvasaro bhAvitabhAvo gatadauHsthyo, namnazirasko vigatarajasko bhavati narastamajanamanAH // 4 // ............ ......... . . ........ Page #23 -------------------------------------------------------------------------- ________________ 1. pUjyAgamoddhArakAcArya zrIgrathitazrIpaJcastravArtika - tarkAvatAragrantha a...nu...kra...ma... Ni...kA pU0 AgamoddhAraka zrI citrahArabaMghagarbha-stutiH hArdika - bhAvapUrNa samarpaNam prakAzaka taraphathI 2. 3. 4. pU. AgamoddhAraka stutyaSTakam 5. pU0 gacchAdhipati AcAryadevazrINAM AzIrvacanam 6. paMcasUtragrantharAjasya prAstAvikam (pU0 muninaradeva sAgara likhitam) 7. sampAdakIyam AgamamahimA stuticatuSkam 8. 9. viSayAnukramaH 10. vizodhya paThantu 11. zrI paJcasUtravArtikagranthaH 12. zrI paJcasUtrata kavitAraH (apUrNa) 13. pariziSTa - 1 saMskRta-padyamayI paJcasUtrI . 14. zrIpaJcasUtra-prathamasUtra-bhAvagarbha pU0 gacchAdhipati prasAdIkRtaM lokapa pRSTha 1 2 3-4 5-6 7-8 9-12 13-15 16 1-16 1-98 1-38 39-55 56 Page #24 -------------------------------------------------------------------------- ________________ vizodhya paThantu patraM patraM patraM 1 paMkti 2 paMkti 27 44 5 5 8 20 26 22 zuddha pAThaH vIyA' bhagavatA bhoga degsattvA kakaTukavat darzitA 45. 45 45 24 13 21 47 11 21 degdarhatAM 0cchotuzcatuzzaraNa 48 varabodhi0 51 19 zuddha pAThaH // 10 // iti [zrI tattvArthabhASyakArikAH aMtimAH 23 taH 32] tiviU matimaitrI nyatkArAbhyA0 pyuktatvenaiva 'bujhaMtI' tyA parameSThi0 karmodhAnA taireva padoktAni manasyAdhAyAha dhUvaghaDIo savvamao. degNurUvaM NamaMsaMti bhagavatpAdau noplAvayatI 29 16 vyAkhyAnasyA pratikSipta 39 15 4017 43 23 tareva mapi svAdAdi 55 55 59 21 28 27 0 // 5 // 0 // 6 // 60 60 60 9 18 21 44 44 44 14 0 0 19 . 21 23 25 // // // 8 // // 9 // 0 60 23 Page #25 -------------------------------------------------------------------------- ________________ patraM paMkti zuddha pAThaH 61 10 mohatimirA0 . mohatimiraM viziSTA paDihAra-si-majja 61 21 ndhita 626 dAvAnalatA yA 62 18 vApterevA zumAlisva prajJaptasya .. siddhabhAvasyeti siddhabhAvasyeti 67 25 siddhabhAvasyeti 67 29 . kevaLa . 68 3 jIvaM *(niSphalaM jJeyametat) snAnAdi ___72 25 svarUpato __72 26 degmapyu Syate'lpa.0 __74 9 unziya. . . __77 17 jogo 0kakakArAH sAmbhogikaM 86 22 savvesiM 88 3 niraticArA ata evAha samma NiiyArA patraM paMktiH zudra pAThaH . viMzate. 89 12 bhagavatA0 . 89 .14 hantaH paramakallANA parama0 89 15 kevalinaH .. mohavAsie 926 bhUyaH tatrA'dhIna0 jJAnadhanAdInAM karmaNAM 95 11 viva satteSyate 96 28 ttamottamo 97 21 bhidhAraNena nA'nyayeti bhAvanaM 2 28 vahuvacanaM 5 10 evaM 14 . 21 ANugAmiyattaM 16 . 5 'parameSThinAM , "tIrthikai. 16 16 vAdayo 15 . 'tulyocyate / 18 .5 . nairarthakyaM / 18 15 duranuSTheyatvAt / 18 21 zataka 28. Page #26 -------------------------------------------------------------------------- ________________ patraM paMkti ___ patraM paMkti 20 7 2011 23 22 24 7 28 29 18 22 m m zuddha pAThaH sraSTA ragRhana0 'tamatvamabhivyanakti 'bhipretaH pApaM pAThyamAna0 bhojanaH niSkramyA0 karomi zaktItideg "kAryaH, saca aupapAtika0 sAdhUnA0 zuddha pAThaH prathamAdhyeyatayA zastrapariNadeg vaktu . vadannaprIti prApnotIti 'vRttyAdAvA vidyamAnAH vikalpa pratipattu0 saktu nA''saktAnoM pralApamAnaM asaGkleze0 24 23 25 10 25 18 25 - 22 26 3 32 m 23 my s 375 ___37 10 s ls 27 27 19 25 ___39 21 .. pUrvadharamAyasarivaragrathitapaJcasUtramahattva pradarzanavAkyasandarbhaH ".xxx apaDibaMdhameaM asuhabhAvaNiroheNaM suhabhAvabImaMtti suppaNihANaMsammaM paDhimacvaM ! sammaM somavvaM !! . samma aNuppehiavvaM !!! tti // " Page #27 -------------------------------------------------------------------------- ________________ bobshsettesbobsbobsesast. zrIpaJcasUtra-vArtikaviSayAnukramaH Obsessbdebattibtive patraM paMkti patraM paMkti 1 bhagavaMtANaM vizeSaNa 14 'bhAva' pada rahasyam 9 3 taH 4 sAphalyaM 15 tathAbhavyatvasyA- 9 5 taH 9 2 'vIarAgANaM prabhRti-1 10 taH nAditvavicAraH vizeSaNacatuSkasya 16 prAnirdiSTa NaMkArasya 9 14 taH 17 atizayacatuSkena saha 3 2 paryantaM puNazabdasyAtra nirdisaGgatiH pTasya ca sUcakatva3 'telokagurUNa 3 4 taH vicAraH - padasArthakatA 22 paryantaM 17 'causaraNa' 9 18 taH 39 4 Namotthu' padamahattvam 3 23 taH padamahimAkhyAnam 4 23 paryantaM 18 kevalyAdInA-mAcAryo5 AikkhaMti padarahasyaM 5 1 taH 12 pAdhyAyayozca sAdhu pade 9 20 taH 21 6 'aNAI jove' pada tAtparya 5 13 taH samAvezavivakSAsvarupam 6. 2 paryantaM 19 zaraNyAnAmarhadAdInA 9 22 taH 25 7 aNAikammasaMjoMga- 6 3 taH / matra viziSTaguNaNivvattieAdipada- 7 10 paryantaM vyAvarNanabIjoktiH catuSka rahasyam 8 'eyassa' pada tAtparyam 7 15 taH 17 / 20 duSkRtagarhA-sukRtAnu9 'vocchittI' pada rahasyam 7 18 taH 28 modanayormahatvam 9 26 taH 10 'zuddha'padasya arthodghaTTanam 8 1 taH 14 10 9 paryantaH 11 'pApa' pada rahasyam 8 15 taH 23 21 zaraNagamanAderaucityaM 10 10 taH 11 12 tathAbhaJyatvavyAkhyA . 8 24 taH 19 22 zaraNagamanAdi 13 Adi pada grAhya- 9 1 taH 2 saptatattvAnAratnatrayasya * padArtha parAmazaH ca saMgatiH 10 12 taH 18 Page #28 -------------------------------------------------------------------------- ________________ pakramaH patraM paMkti 23 'hou kAmeNaM 10 19 taH 20 / padarahasyam 24 zaraNagamanAdInAM kartavyakAla nirdezaH 10 23 taH 25 25 Namo vImarAgANaM ityataH "tikAlamasaMkilese" 11 taH paryantaM jinAnuvAdasUtratvena nirNItasya 23 16 paryantaH vizeSa vyAkhyA anubandhacatuSTayAnu- 11 1 taH 7 panyAsahetupradarzanam -'Namo' pada tAtparyam 11 8 taH 13 -aruhaMtANaM bhagavaMtANaM 11 14 taH 18 pada mahimA -'vImarAgANaM' pada 11 19 taH / rahasyam 12 6 paryantaM -'savvaNNUNaM' pada 12 7 taH 29 vizeSatA -'deviMdapUiyANaM' pada 13 - 1 taH 19 madghiTTanaM -jahaTTimavatthuvAIgaMpada. 13 12 taH rahasyodghATanam 15 12 paryantaM --'teluklaguruNa' pada- 15 13 taH 26 patraM paMkti -'bhagavaMtANa' pada 16 8 taH 11 vaiziSTayam - Namo' pada tAtparyam 16 8 taH 11 -'je evamAikkhaMti' pada 16 21 taH / tAtparyam 17 6 paryantaM -'jIve pada rahasyam 17 7 taH 13 -'bhave pada tAtparyam 17 14 taH 19 -kammasaMjoga' pada 17 20 taH 28 rahasyam -'bhavavyucchitteriSTatvo- 17 29 taH 18 3 paryantaM '-eyassa' pada rahasyam 18 4 taH 6 -'vucchittI' pada 18 . 7 taH 16 tAtparyam -'suddhadhammAo' pada . 18 17 taH marmavarNanam .. 19 2 paryantaM -'saMpattI' pada vaiziSTayam 19 3 taH 5 -'tahAbhavvattAi pada 19 6 taH 14 tAtparyam -'tassa puNa vivAga' 19 15 taH 21 padAnAM rahasyam 'catuzzaraNopagamanasyA-19 22 taH 26 dyatve bIjam duSkRtagardA-sukRtAnu 19 27 taH 30 modanayorAvazyakatA 20 3 paryantaM zaraNyAnAM catussaGkhayAyAH bIjam 204 taH 15 vaiziSTayaM -'aruhatANaM pada sArthakatA 15 27 taH / 16 7 paryantaM Page #29 -------------------------------------------------------------------------- ________________ - duSkRtagarhAsukRtAnumodanayozcatuzaraNa svIkAre dRSTAntenAnanyathAsiddhahetutA vyAvarNanam - 'abha kAyavvAmiNaM' 20 pada rahasyam - 'bhujjo 2 saMkile se ' pada rahasyam "je evamAikkhati" padasUcita zrIbhagavadvacanAnuvAda mArmikatAvyAvarNanam caturazaraNopagamanAya patra 20 20 29 21 lAlasasya manobhUmikA vyAvarNanam arhatAM zaraNatve bIjam 22 " jAvajjIvaM " pada 22 rahasyam "me" pada rahasyam 22 23 "paramatilogaNAhA " 23 pada rahasyam 'arcitapuNNa saMbhArA 23 24 pada rahasyam 'svINarAgaddosamohA' 24 pada marmodghATanaM rAga-dveSa-moha zabdAnAM 24 karmagranthAdiSu prakRti paMkti 16 taH 18 19 taH 25 26 taH 15 paryantaM 16 taH 20 3 taH 14 15 taH 21 22 taH 2 paryantaM 3 taH 15 16 taH 4 paryantaM 5 taH 14 15 taH 24 vena sAkSAdanupAttAnAM svarupam rAga-dveSa-mohAnAM riputva - bIjasya patra 24 bhagavatA marhatAca zaraNyatve rAgAdInAM ghAtAya hetutvasyavarNanam 25 kSINarAgAdi padAnAM sudeva kudevatvAdervibhAge 26 hetutAvarNanam 'kSINa' padasya sAphalyaM 26 zrImadarhatAM kSINa rAgadveSa mohapadayoH sArthakatA 'aciMta ciMtAmaNI 27 padamahimA 'bhavajala hipoA' 28 padarahasyam 'egaMtasaraNA' pada mahimA saraNaM pada tAtparyam ag aFai kimiti zaraNaM 25 27 28 29 29 siddha zaraNa sUtrasyA- 29 dau nirviSTasya tahA 30 padasya mArmikaM rahasyam guNagariSTebhyaH siddhebhya 30 paMkti 25 taH 9 paryantaM 10 taH 3 paryantaM 4 taH 8 13 taH 66 7 taH 29 1 taH 9 30 taH 7 paryantaM 8 taH 18 19 taH 11 paryantaM 12 taH 16 Page #30 -------------------------------------------------------------------------- ________________ patraM paMkti kathitamiti samAdhAnam chiNNajAijarAmaraNa- 30 17 taH padasya 31 10 paryanta mArmika rahasyam bhaveakammakalaMkA 31 11 taH 20 pada tAtparyam karmaNAM kalakatva- 31 26 taH / saGgatiH vividha rUpeNa 32 25 taH 29 paNaTuvAbAhA pada 32. 25 taH 29 marmodghaTTanam siddhepu vyAvAdhArahita- 33 1 taH 23 sya bhinna 2 rUpeNa mArmika nirUpaNam kevalaNANadaMsaNA 33 24 taH 29 pada rahasyam kevalajJAnasya sarvotkR- 34 1 taH / etAgarbhasvarupam 35 17 paryantaM kevaladarzanasadbhAva 35 18 taH / saMgatiH 37 2 paryantaM siddhipuraNivAsI pada 37 1 tH| tAtparyam 40 24 paryantaM -jIvasyoddhagamana 37 3 taH 20 svabhAvatva nidarzanam -siddhAnAM paramasukhamaya 37 29 taH tve lokAnubhAvasya 38 3 paryantaM vaiziSTyam -siddheHpuratva saMgatiH 38 4 taH 10 patraM paMkti -NivAsiNo' pada 38 11 taH / rahasyam' 39 14 paryantaM -siddhayamAnajIvApekSayA 39 15 taH anantAnAmapi jIvAnAM 40 24 paryantaM vyucchedAzaGkAyAH sundaraM nirasanam 'Nisvamasuha saMgayA'- 40 25 taH 29 pada rahasyam siddhAnAMsukhatvasaGgatiH 41 1 taH 16 siddhasukhasya 41 17 taH nirupamAnatva vyAvarNanam 43 3 paryantaM prakArAMtareNa siddha 44 6 paryantaM sukhasya varNanam zrI tattvArthabhASyakAri- 44 7 taH kA-dazakollekhena 45 1 paryantaM siddhAnAM nirUpamitasukha varNanam zrI mahAnizIthollekha 45 2. taH 16 pradarzanena siddha sukha niratizayatvam 'savvahA kayakiccA' 45 17 taH pada modghATanam 46 19 paryantaM siddhA pada tAtparyam 46 20 taH 25 siddha padena buddhAdi 46 26 taH padAnAmapi upalakSaNam.47 4 paryantaM prAsaGgikI jIvasya 47 5 taH 13 jJAna svabhAvatva siddhiH Page #31 -------------------------------------------------------------------------- ________________ patraM paMkti siddhAnAM buddhatva 47 14 taH saGgatiH 48 4 paryantaM upalakSaNena pAragatva- 48 4 taH 9 varNanam prAsaGgikaM cAritrasya 48 10 taH saMsArasamudrasya 49 13 paryantaM pAragAmakatvamapekSya viziSTatA pratipAdanaM paramparagatatvavarNanam 49 14 taH 18 loaggamuvagayANaM 49 19 taH padamarmavarNanam 50 2 paryantaM siddhapadena buddhatvAdi- 50 3 taH 4 nAmupalakSaNatvopasaMhAraH siddhAnAM zaraNatve ko 50 5 taH 17 heturiti 'zaraNaM' padatAtparyam 50 18 taH 25 siddhAnAM zaraNatve 50 26 taH prakRSTa-hetuvarNanam 51 1 paryantaM / sAdhUnAM zaraNyatva- 51 2 taH 12 pratipAdanAya pUrva bhUmikA 'tahA' padasyAdbhutaM 51 13 taH 19 tAtparyam 52 22 paryantaM 'pasaMtagaMbhIrAsayA' 51 20 taH rahasyam 'sAvajjajogavirayA' 52 23 taH padatAtparyam 53 11 paryantaM paMcavihAyArajANagA 53 12 taH padarahasyodghATanam 54 24 paryantaM patraM paMkti 'parovayAraNirayA' pada- 54 25 taH tAtparyam 55 20 paryantaM . 'paumAiNidaMsaNA' 55 21 taH padarahasyam 56 5 paryantaM 'jhANajjhayaNasaMgayA' 56 6 taH padamarmavyAkhyAnam 57 11 paryantaM 'visujjhamANabhAvA' 57 12 taH 26 padamArmikavyAkhyA catuzzaraNopagamanasya 57 27 taH mArmikahe tuvarNanam 58 3 paryantaM kevaliprajJaptasya dharmasya 58 4 taH zaraNyatve prakRSTa- 59 20 paryantaM ! hetuvarNanam 'surAsuraNarapUio 59 21 taH / padatAtparyam 61 4 paryantaM 'mohatimiraMsumAlI' 61 5 taH padarahasyam 62 29 paryantaM 'rAgaddosavisaparamamaMto' 63 1 taH padatAtparyasaGgatiH 65 6 paryantaM 'heU sayalakallANANaM' 65 7 taH padarahasyodghATanam 66 8 paryantaM 'kammavaNavihAvasU 66 9 taH padatAtparyasaGgatiH 67 2 paryantaM 'sAhago siddha 67 3 taH 25 bhAvassa' padamArmika vyAkhyA 'keMvalipaNNatto' pada 67 26 taH / * rahasyam 68 2 paryantaM Page #32 -------------------------------------------------------------------------- ________________ patraM paMkti azubhakarmAnubandhAnAM 92 19 taH zlathIbhavana-prahANa- 93 7 paryantaM kSaya svarupam nikAcitAnAmapi 93 8 taH karmaNAM niranubandhavat 94 5 paryantaM zubhakarmAnubandhAnA- 94 6 taH mAsakalana-paripoSaNa- 95 17 paryantaM nirmANasvarupam pApapratighAtaguNabIjA- 95 18 taH 22 dhAnasUtropasaMhAraH azubhabhAvanirodhakatvena 95 23 taH zubhabhAvabIjatvena 96 19 paryantaM patra paMkti ca hetunaitasya samyakpATha-zravaNA'nuprekSAnAM mahatvam antyamaMgalarupa- 96 20 taH namaskAraH 97 19 paryantaM granthakRtaH paramocca 97 20 taH 27 koTikI prakRSTa zubhabhAvanA AdhasUtrasya nAmA- 98 1 taH 3 nvarthatA vRttikartuH prazastiH 98-4 taH 13 awranwaraurarmarwaN ma...na...nI...yAH vA...kya...ka...NDi...kAH 8 0 akSINamohAH sarve'pyasumanno'nAdi___ mohasattAkA eva bhavanti / 0 yato mUDhastanaH pApaH, yatazca pApaH mata ___evA'nAdi mohavAsitaH / 0 saMsArasya mArgA'hitaH, hitastu mokSamArga eva / __zrI paMcasUtravArtika kA. 90 aonkarunroboor Page #33 -------------------------------------------------------------------------- ________________ ___ pU.AgamoddhArakAcAryadevagrathitazrIpaJcasUtra-tarkAvatAra-grantha viSayAnukramaH . patraM paMktiH patraM paMkti taH granthanAma-sAphalyavicAra: zrIdvitIyasUtra-prArambhagata 1 6 taH 21 jAyAe padarahasyam dharma-gaNayorvyAkhyA 1 22 taH 2 7 paryantaM zraddhApadamarmavarNanam pratipattisvarUpam 2 20 taH 21 bhAvijApadarahasyam -2 23 taH 28 eesimarmodghATanam 2 28 taH 30 payaisuMdarataMbhAvArthaH 3 1 taH 15 / 3 paryantaM 0 vratAnAM prakRtisundaratva- 3 . 1 taH 4 vyAkhyAnam * prAsanikaSaD- . 3 . . 5 taH . jIvanikAyazraddhAna- 4 4 paryantaM kaSa zuddhi-hiMsA-dayA-maitrI / pramukhaviziSTapadArthAnAM sAGgatyaprayuktaM jinazAsanamahattvavarNanam 0 aNuvratAnAM pUrvabhUmikAyAM 4 5 taH 14 samyaktvasya mahatdham / 0 jIvahiMsAyAH sthUlatve- 4 15 taH 27 nA'pi viramaNasya mahattvam . sthUlaprANavadhavirato 5 1 taH 5 prakRtisundaratvayojanA 0 prathamANuvrate prayujyamAna 5 6 taH / sthUla' padarahasyam 6 20 paryantaM 0 prANAtipAtagataprANa- 6 21 taH zabdarahasyam 7 10 paryantaM 0 aNuvratapaJcakasyAnAdi- 7 11 taH 15 kAlInatvasvarUpam / 0 AgamikapadArtheSu yukti- 7 16 taH 25 vAdasyaucityaM na veti vicAraH 0 yuktivAdopaniSacchailyA 7 26 taH prANAtipAtasya prathama- 8 7 paryantaM pApasthAnatvasaGgatiH Page #34 -------------------------------------------------------------------------- ________________ patraM paMkti dharmasya zaraNyatva 68 3 taH 6 varNanam duSkRtagaryArtha pUrva- 68 7 taH 12 musiddhaa| duSkRtagardA vibhAgaH 68 13 taH 15 (1) lokottarArAdhya 68 16 taH / viSayakaduSkRtagarhAsvarupam70 16 paryantaM - 'jaSNaM' padamahattvam 68 24 taH 26 - 'arihaMtelu' bahuvacana- 68 27 taH . sAphalyam 69 3 paryantaM - arhatAmahatvanirvacanam 69 (2) laukikAptaviSayaka- 70 17 taH 27 hupkRtagarhAsvarupam sAmAnyaduSkRtagardA- 71 1 taH 10 svarupam duSkRtagasvirupam 71 11 taH 74 6 paryantaM garhAsvarupam 74 7taH 75 23 paryantaM garhAyA upasaMhAraH 75 24 taH 26 mithyAduSkRtasvarupam 75 27 taH / 76 8 paryantaM duSkRtagarhAdRDhIkaraNa- 76 9 taH 19 prakAraH sukRtAsevanapUrva- 76 20 taH bhUmikAsvarupam 80 8 paryantaM anuzAstisvarupam 76 24 taH 76 5 paryantaM patraM paMkti mahatAM dvAdazAMgI- 77 5 taH 10 praNetRtvam kalyANamitratvena 77 11 taH 15 guruNAM mahattvapratipAdanaM sadgurusaMyoga prArthanA- 77 16 taH 22 mahatvam kalyANamitrasvarupam 77 23 taH 78 paryantaM bahumAnamahatvam 78 5 taH 24 sevAha vApti-AjJA- 78 25 taH / rAdhanamahatvasvarUpam 79 17 paryantaM niraticArapratipatti- 79 18 taH / mahatvam 80 8 paryantaM sukRtAsevanasvarupam 80 9 taH 22 sukRtAsevanapradarzanam 80 23 taH 86 23 paryantaM arhatAmArhantyasya 80 27 taH sarvAtizAyinaH 82 4 paryantaM anumodanam vItarAgANAmarhatA- 82 5 taH 8 mArhantyasyAnumodane kiM phalam ? arhatAM svapnadarzana- 82 9 taH 19 janmamahotsavAdemahatvam sarvepAmarhatAmanumodane 82 20 taH kiM bIjam ? 83 9 paryantaM Page #35 -------------------------------------------------------------------------- ________________ patraM paMkti vItarAgANAM prasatte- 84 10 taH 15 / / rasaMbhavatvAt "titthayarA me pasoyaMtu" kathaM pratipAdhate ? arhatAM bhagavatAmekA- 83 16 taH 29 ntahitakAratvam siddhAnAM siddhabhAvAnu- 83 22 taH 27 modanam AcAryANAmAcAssyA- 84 1 taH 20 numodanIyatvam upAdhyAyAnAM sUtrapradA- 84 21 taH nasyAnumodanIyatA 85 2 paryantaM sAdhUnAM sAdhukriyAyA 85 3 taH 11 anumodyatvam sarveSAmarhadAdInAmanu- 85 12 taH 16 SThAnasyAnumodane kiM bIjam ? zrAvakANAM mokSAnukUla- 85 27 taH yogAnAmanumodanA 86 19 paryantaM sarveSAM devAnAM 86 20 taH 23 sarveSAM jIvAnAM mArgasAdhanayogasya 86 24 taH sAkSAnmokSasAdhanatvA- 87 8 paryantaM bhAve'pi anumodanAyAM kiM bIjam ? anumodanAyAH prakRSTA 87 9 taH / caturaMgatA 88 7 paryantaM acintyazakti 88 8 taH matAM parameSThinAM patraM paMkti AdhyAtmikI prArthanA 91 24 paryantaM arhadAdInAmadbhuta 88 8 taH 24 sAmarthyam arhadAdInAmacintya- 88 25 taH / zaktimattvam 89 2 paryantaM mahatAM vItarAgatva 89 3 taH 13 sarvajJatA vizeSaNadvaya prayojanam mahatAM paramakalyANatva- 89 14 taH 24 sya sattvAnAM kalyANahetutvasya pratipAdanam ArAdhakajIvasya 89 25 taH zaraNAgatatvarupeNa 90 4 paryantaM bhUtakAlInasya dInasvarupasya nindanam prArthanIyasya . 91 5 taH 19 vastunaH prArthanam sarvasatvaiH sahaucitantya- 91 15 taH 20 sya pravRttimahatvam maitrIbhAvasya mahatvam 91 21 taH 29 sukRtAsevanopasaMhAraH 91 25 taH / ___92 5 paryantaM praNidhAna sUtrasyaitasya 92 6 taH paThanAdeH kiM phalam ? 95 22 paryantaM samyakpAThazravaNayoH 92 9 taH 14 svarupam anuprekSAsvarupam 92 15 taH 18 Page #36 -------------------------------------------------------------------------- ________________ patraM paMkti patraM paMkti * prANAtipAtAnantaraM mRpA- 8 8 taH0 zrAddhAnAM pApapravRtti- 17 4 taH 17 vAdopanyAse tarkasaGgata- 9 8 paryantaM sadbhAve'pi ArAdhakAcaM hetUpanyAsaH kathamiti vicAraH * adattAdAnaviratestRtIyasve 9 9 taH0 prAli hatyakriyA- 17 18 taH mArmikaM bIjam 10 15 paryantaM prAdhAnyam 18 10 paryantaM 0 caturthANuvratasya krama- 10 16 taH batAnAM duraNacara 18 11 taH 20 dRSTyA mahattvam 12 20 paryantaM vizeSaNatAparyam 0 paJcamANuvratasya mahattva- 13 1taH . aNuvanAnAM 18 21 taH krama-saGgati-svarUpAdi-14 16 paryantaM maMgadAruNa 19 7 paryanta varNanam vizeSaNa rahasyam * aNuvratAnAM prakRti- 34 10 taH 18 0 aNubanAnAM 19 8 taH 26 'sundarattvasyopasaMhAraH mahAmohanaNaga 0 aNuvratAnAM ANu. vizeSaga-sArthakyam 14 19 taH / gAmiyattaM vizeSaNa- 15 1 paryantaM 0 aguvanAnAM bhUzrIdulla- 19 27 taH sAphalyam hattaM vizeSaNasatiH 20 5 paryantaM aNuvratAnAM parokyAritaM 15 2 taH0 aNuvatagrahaNayogya- 20 6 taH 7 vizeSaNasaGgatiH 16 23 paryantaM bhUmikopasaMhAraH 0 prAsaGgika jIvarakSAyA 15 5 taH evaM padasya sambandha -- 20 8 taH 10 anukampAdAnasya ca mahattvam 16 18 paryantaM darzanam tatsaGgatizca dayA-dAnaniSedhakAnAJca jahAsattIe padarahasyam 20 11 taH ajJAnabAhulyapradarzanam 21 2 paryantaM 0 sAdhutva-zrAddhatvayoranta- 16 27 taH 28 yathAzaktipadasya prakArA- 21 3 taH 18 rasya rahasyam Am AM 0 zrAddhAnAM pApeSu kAyapAtitvam 17 1 taH / Page #37 -------------------------------------------------------------------------- ________________ patraM prANAtipAtagatAtipAta-27 padarahasyam paMkti 9 taH 15 pratipannANuvratAnAM mAMsa- 27 16 taH 27 bhakSaNaM saMgataM naveti vicAraH 1 taH 24 sthUlaprANAtipAtaviramaNa- 28 syAdhatvasaGgatiH patraM paMkti prAsaGgikaM AkAra-dik-22 10 taH / vidhizuddhInAM svarUpam 23 8 paryantaM accaMtabhAvasAraM 23 9 taH padarahasyam 24 11 paryantaM paDivajjeja pada- 24 12 taH 22 tAtparyam taMjahA padabhAvArthaH 24 23 taH / 25 2 paryantaM thUlagapadarahasyam 25 3 taH 14 zrAddhAnAM trividha-trividhena 25 15 taH 24 pratyAkhyAnavicAraH devAditattvatrayorAgasya 25 25 taH anantAnubandhitvAbhAvaH 26 2 paryantaM zrAddhAnAM dvividha-trivi- 26 3 taH 24 dhena pratyAkhyAne gurUNAM na doSApattiH prathamANuvratasyaprakArAntareNa 28 25 taH mahattvam 29 7 paryantaM dvitIyANuvrata 29 8 taH / mahattvavicAraH 31 9 paryantaM tRtIyANuvratamahattvasaMgatiH 31 10 taH / 32 16 paryantaM caturthANuvratamahattvaM ati- 32 17 taH cArapaJcakasvarUpaJca 37 11 paryantaM paJcamANuvrata-tadaticArANAM 37 12 taH svarUpam 38 11 paryantaM samyaktvasya mahatvam 26 25 taH / 27 4 paryantaM Page #38 -------------------------------------------------------------------------- Page #39 -------------------------------------------------------------------------- ________________ // namaH zrIjinazAsanAya // Atmavizuddhi-pradhAnasAdhanabhUtasvAdhyAyaviziSTopayogimArmika hRdayasparzi-prakRSTaprabhAvasampannavarNagrathanAzobhita paramotkRSTazrutasvarUpa zrIcirantanAcAryaviracita zrIpaMcasUtra graMtharAjasya pUjyapAdAgamoddhAraka -- dhyAnastha svargatAcArya zrI AnandasAgarasUrIzasandRbdhaM vAttikam -: sajjhAyasamaM Natthi tavo 12 11 10 S 4 2 : gItArthAya jagajjantuparamAnandadAyine / gurave bhagavaddharma dezakAya namonamaH // Yuan Page #40 -------------------------------------------------------------------------- ________________ HO apratimazrutadhara-zrIpaMcasUtra-vyAkhyAkAra- . paramArAdhyapUjyAcAryazrIyuta haribhadrasUrIzvarANAM vyAkhyAsamAptiprasaMgodgIrNA maM..ga..la..bhA..va..nA // namaH zrutadevatAyai bhagatyai // // sarvanamaskArArhebhyo namaH // // sarvavandanAni vande // // sarvopakAriNImicchAmA vaiyAvRttyam // // sarvAnubhAvAdaucitye me dharme pravRttirbhavatu // / / sarve satvAH sukhinaH santu // // sarve sattvAH sukhinaH santu / / // sarve sattvAH sukhinaH santu // Page #41 -------------------------------------------------------------------------- ________________ H // Namo tyu NaM samaNassa bhagavao mahAvIrassa // // pAvapaDigghAya-guNavIyAhANasaNiyaM paDhamasuttaM // HAPA AMIL muu0||nnmo vIarAgANaM savaNNUrNa deviMdapUiyANaM jahaThiyayatthuvAINaM telukkagurUNaM aruhaMtANaM bhgvNtaannN|| vIraM vizvezvaraM natvA, bAlAnAM vodhahetate / TippaNaM paJcasUtrasya, yathAvagamamucyate // 1 // vA0 bhagavadbhyo'rhadbhyo nama ityabhidheyaM, ekabhavika-baddhAyuSkANAmarhatAM na vyavahAreNa sarveSAM namaskaraNIyateti mokSagAmyantyabhavasthA'rhadgrahAya 'bhagavadbhya' iti, bhagavattA ca zakrastavaproktA''dikaratvA''diguNasampatSaTkakalitatvena samagraizvarya-rUpa-yazaH-zrI-dharma-prayatnA'tizayavatvAt / "evaM bhagavattayA'hato natvA parameSThitayA namanArtha bhAvA''rhantyarUpamatizayacatuSkaM 'vItarAgebhya' ityAdibhirdarzitam , svasamaye evamevAtizayAnAM bhAvArhantyanibandhanAnAM bhAvAt kramazcaturNI, na hi kSapite moharUpe kSapakazreNiprAbalyenApAye mastakazUcinAze tAlanAzavad jJAnAvaraNIyAdInAM trayANAM nAzo'sambhavI cirakAlAntarito vetyavazyaM vItarAgatvenAvAptApAyApagamAtizayA arhantaH sarvajJA eva bhavanti, tathApi jinabhave upazamazreNerabhAvAt kSapakacchadamasthavItarAgA evArhanta iti vItarAgAvasthAprApteranantaramavazyaM sarvajJA eva te iti 'sarvajJebhya' ityanena dvitIyo jJAnAtizayaH prtipaaditH| sArvazyaM cAbhyupagantumarhA jainA eva, yataH prAk tAvad te jIvaM jJAnamayamabhyupagacchanti, jyotirmaya iva prakAzaH / apare tu zarIrendriyaviSayotpannasya jJAnasyAdhikaraNamAtmAnamabhimanyante, na cA'nantenApyanehasA'nantA'nantasaGkhyAkasarvadravyakSetrakAlabhAvAnAM bodho bhavitumarhati, na cA'laukikapratyakSagamyA nya-(a)zabda-varNa-gandha-rasa-sparzAH padArthA gamyA indriyANAM / evaM ca yadaparairAtmAdi atIndriyaM vastu pratyapAdi svasvazAstreSu, tatsarvaM bhagavadbhirjinezvarai revAlaukikapratyakSottamakaivalyadhAri Page #42 -------------------------------------------------------------------------- ________________ (2) bhireva sAkSAdavalokitaM, tasmAdyadanantAMzo'bhilApyAnAM gaNadharaiH zrutvA bhagavadezanAM dvAdazAGge zrutarUpe nibaddhaH, tadanukAreNaivAnyaiH svasvazAstreSvAtmAdyA alaukikapratyakSagamyAH padArthA nibaddhAH / ata eva suSThUcyate 'sabappavAyamUlaM duvAlasaMga miti / kizca jainAnAmeva " sAkSyasvarUpAH, sarve jIvA" ityabhyupagamaH, yataste tadAvaraNIya jJAnAvaraNIyaM karma abhyupagacchanti, abhyupayanti yathAkSayopazamaM tasya dezajJAnAnAmAvibhAva kSapakazreNyA nihatya mohaM, tadghAtaprabhAveNaiva nihatya samUlaM jJAnAvaraNIyaM, kevalajJAnasya sArvazyAparaparyAyasyAvirbhAva / tataH sArvazyamabhyupagantumarhA jainA eva, nApare iti / tAdRzA nirmohA alaukikasarvapratyakSajJAnavantazca bhagavanto'rhanta iti mohamahAriviSTabdhAntaHkaraNairdezato'laukikapratyakSajJAnadhArakaiH sevyante'ta evendraiH, yataste guNabahumAnina iti / apare indrAdezakarAnapi devAn prasAdayitumicchanti tadarthaM stuvantyapi cAnekadhA, bhagavanto'rhantastu na devAdituSTiprepsavaH, na ca tatsAhAyyamapi svIkurvanti, prasiddhaM zrIvIrasya tatimupasargANAM nivArayituM kRtendreNa vijJaptiravamatA bhagavateti / paThyate ca -- " tasmAdarhati pUjAmahannevottamottamo loke / devarSinarendrebhyaH pUjyebhyo'pyanyasattvAnAm // 1 // " (zrI-tattvArtha bhASyakArikA-7) kiJca-lokAnubhAva evaiSa- yadutpannakevalA arhanto devendraiH pUjyA eveti, ata evA "'bhAvitAM parSadaM devamayatvAt jJAtvA bhagavAn mahAvIraH kSaNaM sthitavAn , yAvatA devendrAH kevalajJAnotpAdakalyANakocitAM pUjAM pratenuH, cacAla ca pUjAkSaNasamApteranantaraM rAtrAvapi madhyamAmapApAM prati" iti bhagavatAmarhatAM devendraiH kRtA pUjA yA prAtihAryASTaka-samavasaraNAdyaiH sArvajye, prAguttaramapi cyavanajanma-dIkSA-mokSakalyANakeSu yathAyathaM, sA jinanAmna udayAdeva / ata eva 'dhammadesaNAihiM 'ti pAThaH, Adizabdena pUjAderAkSepazcodIritaH zAstrakArairanekatra / ate evA'vicchedena prAtihAryA'STakenA'rhatAM viracane'pyabhUtapUrvasamavasaraNasthAne indrAyAH racayantyeva dezanAyai arhatAM samavasaraNaM, tathAkaraNena ca jinanAmna udayAjjagajjantujAtoddhArAya pravRttAnAM bhagavatAmahatAM syAdevAnukUlyaM / / racitAyAM ca samavasaraNapUjAyAM kSINakaSAyaH sarvajJo'rhan vidadhAti eva dharmadezanAmiti devendrapUjA'tizayAdanantaraM yathAsthitavastuvAditva-padadvArA bhagavatAmahatAM vacanAtizayasya kIrtanaM saGgatameva, ___* jinanAmakarmaNo vipAkaH kena rUpeNa bhavatItipradarzakAvazyakaniyuktigAthAzakalamidam , gAthA ceyaM"taM ca kahaM veijjai ? agilAe dhammadesaNA''IhiM" Page #43 -------------------------------------------------------------------------- ________________ (3) sarvajJAnAmeva bhagavatAmarhatAmazeSa-rUpyarUpi-sUkSmetarA-ntaritadUrAdi-padArthAnAmalaukikasarvapratyakSeNAvalokya dezanAt [vacanAtizayaH ] sambhavati, na zeSANAM, tathAjJAnAbhAvAditi / na ca vAcyaM 'yathAsthitavastuvAdI' tyantyena bhAvArhantyanibandhanAnAM caturNAmapAyApagamAdInAM kIrtanAt vyarthaM trailokyagurubhya' iti padamiti / yata ete bhagavanto yathAsthitAni vastUni svayaM vadanto'pi na kevalaM samavasareNamupetAnAmAryANAmeva dharmadezanAM kurvanti, kintvarhannAmna eva prabhAvato vANI bhagavatAmaSTAdazadezIbhASAmizratayA svarUpeNArdhamAgadhabhASAmathyapi santI devAnAM daivItayA, anAryANAmanAryabhASAtayA, AryANAmAryabhASAtayA yAvattirazcAmapi tiryagbhASAtayA pariNamati / tata eva jagaduddhArakaraNapravRttirjagadgurutA ca bhagavatAmahatAM bhavati, tatazca vastutasta eva trailokyaguravo, nApare mRSAbirudadhAriNaH katicinnaramAtrAvagamyabhASAbhASakA iti Avazyakataiva 'trailokyagurubhya' iti padasya paJcamasyApi, paraM na tat svatantro'tizayaH, kintu yathAvasthitavastuvAdipadasyAlaGkArabhUtam iti / ___ vastutastu 'rAgAdvA dveSAdve ' tyAdivacanaprAmANyAt vItarAga-dveSa-mohAnAM vItarAgANAmeva styvaaditve'dhikaarH| - tatrApi sArvazyA'bhAve alaukikapratyakSagamyAnAmAtmAdInAmatIndriyANAM mokSAvasAnAnAM vacanaM svatantratayocyamAnaM na kadApi nizcitasatyaM syAt , tata AvazyakaM sArvazyaM, satyapi tasmin AdeyatA lokAnAM tadaiva syAd , yadA syAt indrAdInAM pUjAspadamiti kRtAyAM samavasaraNarUpAyAM pUjAyAmavazyamahanto dezayanti sva-sva-bhASAgAminyA bhASayA dharmamiti krama eSo'vicchedyo bhaavaarhntyaatishyaanaamiti| . prastute pApapratighAta-guNabIjAdhAnarUpe Aye sUtre prAyeNA''didhArmikA eva 'sadandhamArgagamana' nyAyenA'dhikAriNa iti teSAmitthaMbhUtameva praNidhAnamAdau yogyamiti spaSTatayA bhAvA''rhantyanibandhanamatizayacatuSkaM gaditamiti / evamAdidhArmikANAM praNidhAnasyAdAvavazyaGkaraNIyatvAnna kriyApadena ktvA'ntA'yayena namaskAraH, kintu dravya-bhAvasaGkocavAcinA pUjArthakena nama ityavyayenaiva / tathA ca nedaM ziSyazikSAyai maGgalaM, kintu granthasyAdAvAcaraNAya maGgalasyedaM sUtraM Namotthu NaM' ityAdito 'arihaMtANaM bhagavaMtANaM ' ityantamiti / yadi ca syAt teSAM mohanIyA'pAyAnAM svarUpa-bheda-rodhAdiSu, kSapakazreNau, jJAnAnAM svarUpe, kevalasya sarvadravyAdiviSayasakalaspaSTapratyakSe, devalokatadadhipendra-tatkRtabhagavadarhadatizayasandohasvarUpe, jIvAdInAM padArthAnAM yathArthatve, tathAvidhavAdAya syAdvAdasya svarUpe, svasvabhASApariNAmasyAvazyakatve vizeSajJAne jijJAsA tadA tattatpadArthasvarUpa-nirUpakANi tantrANi teSAM teSAM zrAvyAni / yatastathAvidhatattattantrANAM samyak paribhAvanAt teSAM teSAM - Page #44 -------------------------------------------------------------------------- ________________ (4) " bhAvijjataM tu taMtaNIIe / saiya-puNavaMdhagANaM kuggahavirahaM lahuM kuNai" itivacanAt sakRdvandhaka-mArgAbhimukha-mArgapatita-mArgAnusAriNAM sarveSAM tattantraparibhAvanayA kugrahavirahabhAvAt / na ca vAkyaM vAcyaM yaduta-sakRbandhakAderAdidhArmikatayoktiH sA bAdhati (bAdhate) yataH 'zeSasyApyupacArataH' ityasya vyAkhyAyAM 'zepa' zabdenA'punarbandhakavilakSaNa-sakRbandhakAdereva pUrvasevAdAvadhikAritayA grahaNAditi AvazyakamAdidhArmikANAM zAstrasamyakvaM tadarthaM ca tattattantraparibhAvanaM, tantrANAM ca zuddhirvaktRzuddhisAdhyeti sa bhAvArhantyanibandhanA-'tizayacatuSTayavattayA bhagavatAmahatAM namaskAraH / evaM ca nAtra prekSApUrvakapravRttimatAM hitAya kathayituM yogyasyAnubandhacatuSTayasyAvayavarUpeNa maGgalatayA'yaM namaskAraH, kintu zAstrasamyaktvArthaM tantraparibhAvanasyA''vazyakatvAt tadvaktRzudbhijJApanapUrvaka-bhagavadahatpraNidhAnArtho'yaM namaskAraH / ata eva ca 'je evamAikkhaMtI' tyevaMrUpamatanaM yatpadAGkitaM proktasvarUpa-bhagavadarhaduddezaka sUtramiti / tathAca naiSa samagraprakaraNasya pApapratighAta-guNabIjA''dhAnarUpasyAdyasya sUtrasya vA maGgalArthako namaskAraH, kintu jIvasyAnAdikatAdipratipAdakatantrasya samyakSaribhAvanArthaM tadvaktRzuddhijJApanArtho'yaM bhagavadarhatsvarUpanirUpaNapUrvako namaskAra iti, 'pramodabhAvanAsthAnamevaite'rhanta' ityAdarasyAvazyakatAdarzanArthaM ca namaskAraH, guNavadupabRMhaNAderakaraNasyaiva darzanAcArA'tikramaNarUpatvAt , ___ tathAvidho'pi kRto namaskAraH 'eso paMcaNamukkAro' ityAdinA sarvapApanAza-prathamamaGgalahetutayA''rpasamAje nizcitatvAd vinavidrAvaNe-STasiddhiheturbhavatyeva, tathA kaJcidapyekamarthamAzritya kRto dIpo'rthAntaraprakAzanopayogI bhavatyeva, tathA pramodArthako'pyeSa namaskAro maGgalArthako bhavatyeva / . 'je evamAikkhaMtI' tinirdezAd bhagavadarhatsvarUpajhyApanArthamevaitat sanamaskAramapi sUtramiti dhIdhanaiH sUkSmadhiyohyamiti / tArkikANAM vacanavizvAsenaiva vastuvizvAsa iti sambhave'pi yadatrAdau vakturbhaktyutpAdanAya vizvAsasyotpAdastadAdidhArmikatvena zraddhApradhAnatvAt , ata eva codezAt prAganirdeza iti // evaM bhagavatsvarhatsUtpAdya vaktRpu vizvAsamatha tadvacanamAha - mU0 je ecamAikkhaMti : aNAI jIve ! aNAI jIvassa bhave !! aNAi-kammasaMjoga-Nivvattie !!! dukkharUve ! dukkhaphale ! ! ! dukkhANuvaMdhe !! ! Page #45 -------------------------------------------------------------------------- ________________ ekasyaivArhata ekadA bhAve vakturapyekAkina eva bhAve'pi yadatra 'je evamAikkhaMtI'ti bahuvacanaM, tat 'nAnIdRzaM kadAcijjagadi tinyAyAt sarvadA jagato jIvAdimayatvAt sarvakAlInA api bhagavanto'viSamarUpatayaiva jIvAditatvakhyAyina iti darzayitvA sarvakSetra-kAlabhuvAM magavatAmahatAM samaprarUpaNA jIvAditattvasaGgateti darzanArthaM / tatazca na hi deza-kSetrAdibhedena jIvAdInAM svarUpabheda iti sAdhitaM / AdidhArmikAdhikArAdeva 'AikkhaMtI' tyetAvanmAtramevoktaM, na 'bhAsaMti' prabhRti / AkhyAna-bhASaNa-prajJApanA-prarUpaNa-darzano-padarzanAnAmevaM bhidA-yathA dharmo maGgalamityAkhyAnaM, bhAvadharmatvAdutkRSTaM maGgalamiti bhASaNaM, ahiMsA-saMyama-tapAMsi tadbhedAH svarUpaM ceti prarUpaNA, sA'tizayA jagatAM devA iti jagatprasiddhimanusRtya dharmA'dhyavasAyibhyo'pi sadA devA namasyantIti prajJApanA, 'je loe saMti sAhuNo' ityuktvA dharmA'dhyavasAyapradhAna-devapUjAspada-sAdhusadbhAvadarzanaM darzanaM, pazcAt 'teNa buccaMti sAhuNo 'tti sarvopasaMhAraM kRtvA kathAyA virAma upadarzanamiti / anyatrApyetadanusAreNa bodhyaM buddhimateti / zrotRNAM vizeSA'vadhAnAya jIvAnAM vakSyamANasvarUpeSu prAgeva 'je eva 'mityAdyAkhyAna, AdidhArmikatvAdeva nA''dAvAvazyakamapi jIvAnAM sattvaM pramANA''dinA sAdhitaM, na ca teSAmanAditvA''disvarUpasyA'pi pramANA''di nyastaM, teSAM hi svabhAvata eva jIvAnAmastitvAdyA''gamagamyameva, tathA ca AgamagamyAnAmapi sati dRSTAntasAdhyatve dRSTAntena sAdhanamAvazyakaM, eSa eva cArAdhanAvidhiH kathAyA iti / . satyapi dRSTAnte 'yo yathA budhyate jantu 'rityuktimAzrityAtra jIvAnAmastitvA'nAditvA'sdikamAgamagamyatayaiva pratipAditaM, vicitratvAdAdidhArmikANAM, yadi keSAJcitteSAM syAjjIvAnAmastitvAdisiddhau jijJAsA tadA sA'vazyameva pUraNIyeti / jIvAnAmastitvasAdhane AdAna 1-paribhoga 2-yogo 3-payoga 4-kaSAya 5-lezyA 6-zvAse 7-ndriya 8-bandho-daya-nirjarA 9-lakSaNA hetavaH 1-ayaskAra 2:kUra 3-parazva 4-gni 5-suvarNa 6-kSIra 7-nara 8 -vAsyA 9-''hAralakSaNedRSTAntairupabRMhitAH trikAlaviSayabodharUpa-cittapratyakSarUpa-cetanA'nusmaraNarUpa - sajJA'nekabhedavijJAna - saGkhyetarakAlInadhAraNA-'rtho -hArUpabuddhiceSTArUpehA - 'rthAvagamarUpabhatisambhAvanArUpa-tarkarUpa-jIvA'-bhinnaguNarUpANi sAdhanAni darzanIyAni / ahaMpratyayAt jIvaviSayakasaMzayAt zuddhazabdatvAt pratiniyatAkAzarIravidhAnAdapi jIvAnAmastitvasAdhanaM / sattvAt kAraNAvibhAgAt kAraNAnAzAda kAraNasasvAcca nityatvaM prasAdhya bhavakAraNapAramparyeNa cA'nAdibhavavattA sAdhyeti / AGgA khyAteviziSTatA tu pramANanayanikSepasaptabhaGgIsApekSaM syAdvAdamaryAdArthakathanasya jJApanA / Page #46 -------------------------------------------------------------------------- ________________ tena kathaJcinnityAnitya-bhinnAbhinnAdisvarUpANAM kartRtA-bhoktRtA-saMsartatva-muktatvAdidharmaviziSTAnAM jIvAnAmAkhyAnaM sAdhitaM bhavati / vItarAgANAM janmA'bhAvAt ajJAnapAMzupihitaM, purAtanaM karmabIjamavinAzi / tRSNAjalAbhiSiktaM, muJcati janmAGkuraM jantoH // 1 // ( ) itivacanAcca bhavabhAvasya karmasaMyoganivartitatA, bhavazvAdhyakSameva janma-jarA-roga-zokA''dhimRtyAdibhirAkIrNo niHsAro'zaraNazceti duHkharUpa eva / nAyaM vidyAdhyayana-dhanArjanA''divad dharmAnuSThAnAdivacetyAha-'duHkhaphala' iti, yato'labdhasvA''khyAtadharmANo jIvA mithyAtvA'-viratyAdipariNAmena hiMsAdyA''zravapravRttyA ca durgadurgati-duHkhaphalaka ra iti teSAM duHkhaphala eva bhava iti / sAticAradharmA''cArA'nuSThAyinAM jIvAnAM katicid bhavA azubhA anantaraM bhavantyevAticAraphalabhogAdanveva dharmAnubandhaprApteriti bhavasya duHkhaphalatA'pItyAha-duHkhAnuvandha' iti / aprAptAkalaGkasvA''khyAtadharmANAM bhavatyevAnavadagrakAlaM yAvadananteSu bhavepu paribhramaNamiti tAdRzAM jIvAnAM bhavo duHkhAnubandha evetyatra ko'pi na vivAda iti / 'tikAlamasaMkile se' ityanto jinAkhyAnAnuvAdagranthaH, paratastu vivaraNagrantha iti sambhAvanA, tAvatA mUlarUpatvAdatIndriyArSadRgvacanarUpatvAcca tathAsambhAvanA. tathA ca atra pApapratighAta-guNabIjAdhAnA''lyasyA''dyasUtrasamudAyasyedamAdisUtraM, . jainaM zAsanaM na nigrahAnugrahaparAyaNaM, na cA''dezakaM, kintu sUrya-pradIpAdivadiha yathArthatayA padArthopadezakamiti jIvAnAmanAditvA''dinirUpaNaM / anAditvamanAdiparyavasAnapadArthAvalokanapaTukevalajJAnajJApita, anyacca tadabhAve bhavasya karmaNo vA nirhetukatayA'sambhavaH, bIjAGkaravadanAdisantatirbhavakarmaNoH, 'nA'satAM prAdurbhAvo dravyANAM, na ca satAM nAza' iti jIvadravyANAM siddhe'nAditve bhava-karmasaMyogayoranAditvaM svabhAvasiddhaM, siddhezvetepu ca triSu bhavasya duHkharUpa-phalA'-nubandhitAnirdhAraNaM na duSkaraM, tathA caitacchUddhAnasArameva jainazAsanaM. evaM zraddhAnaM anantAnubandhidarzanamohAnAM karaNatrayeNa bhede jAte eva samyaktve eva bhavati, parapravAdibhiH kathaJcidanukRta etAvAnupadezaH / tatazca parapravAdavAsitAntaHkaraNAnAmapyA''didhArmikANAmalpAyAsena svasamaye AkSepaH, "AdAvAkSepiNyA eva prayogo hitakara" iti taduktiH, vikSepiNyAstu vaikalpikaM hitaM, tata eva ca na kudeva-nAstikA''dInAM vyudAso'dhikRtaH / Page #47 -------------------------------------------------------------------------- ________________ (7) yacca vyavacchedaprAdhAnyena vyAkhyAnakriyA kacittAdRze prasaGge sA na vikSepikA, parasparaM vyavacchedyavyavacchedakatvokterguNA'dhikastutAveva tasyAstAtparyAt, lokodyotakavyAkhyAvaditi / laukikAnAmapi karmasaMyoga-tannirvartitaduHkhAdi sammatamasti, tata evaM ca vipAkakSamAyA laukikatayAsskhyAnaM saGgacchate / etAvanmAtrazraddhAne jIvAstitva-tannityatva-karma kartRtva-tadbhoktRtvalakSaNAni catvAryAstikyasthAnAnyadhigatAni bhavanti, tattveSvapi jIvA' - jIvAss - zrava-bandhalakSaNAni tattvAni samadhigatAni bhavanti, param etAvAnupadezaH siddhAnAM jIva-karma-tatsaMyoga-tajaduHkhAnAM darzanaparaH, yathA cAdarze samaM pratibimbitaM bhavati, tathA'tra saMsAra pratibimbitaH paraM hitopadezakatA naitAvatA paryApyate, [[kintu ] upAdeyaheyAnAM padArthAnAM hetu-svarUpa - phalAnubandhA cet (na) jJApyante, chadmasthajJAnAnAM vizeSega heyopAdeya-hAnopAdAnapravRttiphalatvAt / ata eva ca jIvA'jIvamAtramanuktvA zAsane AzravAdInAM mokSAntAnAmupadezAdi / ata eva bhavasya duHkhasvarUpatvAdyuktvA heyo- pAdeyapadArtha svarUpAdidarzanArthamAhaeyassa NaM vocchittI suddhadhammAo, suddhadhammasaMpattI pAvakammavigamAo, pAvakammavigamo tahAbhavvattAhabhAvao / etadaH prayogAt etasya = duHkhasvarUpAdibhavasyeti yadvA duHkharUpAdikasya bhavasyApi hetuH karmasaMyoga iti sa eva pradhAna iti pradhAnasya karmasaMyogasyaitadA grahaNaM, ataH sannikRSTArthakasyedamo na prayogaH / d kiJca-karmoccheda eva duHkhAdirUpasya bhevasyAntaH syAt udyotavat, dIpAdidvArotpAda-nAzau yathodyotasya na svayaM, tadvadatra karmotpAda - nAzadvAraiva duHkhAdirUpasya bhavasyotpAda - nAzAviti / pApakarmaNo viyogasyaiva zuddhadharmaprAptihetutayA''mnAyAt tathAbhayyatvAderapi (ca) pApakarmaNa eva vyucchittibhaNanAt etacchabdena bhavA'nusandhAnaM [tu] bhavasyaiva duHkharUpatvAderanubhavAdaniSTatAnusandhAnena zuddhadharmapravRttAvutsAhasya jananArthaM syAt, na ca tadasambaddhamiti / 6.46 77 46 vipAkosnubhAvaH, tatazca nirjare " ti ( zrI tattvArthasUtra adhyAya 8 sU. 32, 34 ) ' kaDa(Na kammANa Na mokkhu atthi, gaNNattha veyaittA tavasA (vA) jhosaitte ' (zrI dazavaikAlikasUtra cU. 1 ) ti ca vacanAt, sarvasaMsAriNAmanukSaNaM bhogena kSayabhAve'pi tatkSayasya karmoMnubandhitvAdatra niranubandhI kSayo yaH so'nusandheyaH / bhavasya vyucchedo'pi sarvasaMsArasya maraNaparyavasAnatvAdastyeva pratibhavaM bhavavicchedaH, paraM zuddhadharmasampAdyo bhavavicchedo bhavAntarA'nanubandhIti bhavAntarAnubandhI bhavasya vicchedo grAhya iti / ra Page #48 -------------------------------------------------------------------------- ________________ (8) pApakarmaNAM bhavasya vA vyavacchittiprasaGgAdatra kSAntyAdiko dazavidhaH svAkhyAtadharmo grAhyaH / samyagdarzana-jJAna-cAritrANAM tattatpratibandhaka-pApavicchedAtprApyatve'pi teSAM niHzreyasamArgatvAdapavarge'pi sattvAdupAdAnakAraNatvAt / / kiJca-tatkArakabhUtasya pApakarma-vigamasya tathAbhavyatvahetukatvabhaNanAt mokSe ca bhavyatvasyai'vAbhAvAditi mokSamArgatvena khyAtatayA pApakarmavilayatayA(ca) samyagdarzanAdInAM zuddhadharmatayA grahe'pi na kAciddhAniH, na hi prakAzyA'ntarasyAbhAve dIpasya prakAzasvabhAvo vilIyate iti / kiJca-na samyagdarzana-jJAnayoH zuddhadharmeNa prAptiH tAbhyAM prAga mithyAtvA'jJAnayoreva bhAvAt , prAgapi tadutpattestattatkSayopazamAderbhAvAttasya zuddhadharmatvena grahe vA na virodhaH / laukikAnAmupakArakSAntyAdInAM nirAsArtha dharmasya 'zuddha' ti vizeSaNaM / " supraNidhAnayukta aucityena satataM satkAra-vidhisevita eva zuddhadharmaH kuzalAnuvandhinirjarAmApaka " iti prAptiH viziSyate "sNpttii"| 'savvesiM sAvagANa mukkhasAhaNajoge' tyAdivacanAdanantAnubandhyAdi-vilayajanyA api kSAtyAdayo grAhyAH dharmAH, ekonasaptati-koTAkoTi-sAgaropamA'dhika-mohasthiti-kSayaprApyatvAtteSAmapi tathAbhavyatvajanya-pApakarmavigama-janyatA na viruddheti / yadyapi "Atmano bhavakUpe pAtanAdavaguNThanAdvA sarvANi karmANyeva pApaM" tathApyatra paribhApitaM 'pApa' karma gRhyate, tasya zuddhadharma-samprApteH prativandhakatvAt , tadvigamAdeva ca zuddhadharmasamprApterbhAvAditi / 'pApaH pApena karmaNe' tyAdyukteH pApazabdasya pApabhUyiSThe prANini pravRtteH 'pApakarma yuktaM / 'kheTaM pApamapasada' miti pApazabdaH sAmAnyena nIcavAcyapIti 'pApakarma 'ti / sarveSAM karmaNAmantaHkoTIkoTIsAgarA'dhikasthiteH kSayAya 'vigama' iti, tathA ca viziSTo-zuddhadharmaprApterenuguNo nAzo grAhyaH, vedanajanya-pApakarmanAzastvazepANAmasumatAmastyeveti viziSTanAzagrahaNaM / ___ yadyapi zuddhadharma-pApakarmavigama-tAratamyakAriNyeva karmavicchitti-zuddhadharmasamprAptilabdhistathApi paJcamIkaraNaM "AtmA'dhyavasAyasyaivA'sAdhAraNakAraNatvena sAdhakatamate" ti jJApanArthamiti / bhavyatvaM hi pAriNAmiko bhAvaH, jIvA'jIveSu jovA'jIvatvavat, nahi kenacidaudayikA''dinA nirvartitaH, mudgarAzau kaGkaTuvat , bhavyatvaM ca mokSaprApakadharmAhatvaM, tacca sarveSAM bhavyAnAM samAnameva / vIjodbhavakAraNatA yathA'Gkure, yathA vA bIje'GkurodbhavakAraNatA, tacca sarveSAmeva bhavyAnAM samAnameva, paraM kAla-kSetra-puruSa-sAdhanaprabhRtibhirbhedaistIrthakRd-gaNadhara-mUkakevaliprabhRtiheturUpaiH cirA''pakAlInAdibhibhaidaizca vIja-samyaktva-cAritra-mokSaprAptInAM vaicitryAt , ananyanibandhanatvAcca teSAM pratibhavyaM yad vicitrabhavyatvaM tadeva tathAbhavyakhamiti / . Page #49 -------------------------------------------------------------------------- ________________ AdinA bAdara-trasa-paJcendriyatvA''dIni sAdhAraNakAraNAni, prAntyA''vartakAle'pi suSamAssdikaH, yathApravRttyA''dikaraNatrikodyamo yatna ityAdIni cA'sAdhAraNAni kAraNAni grAhyANi / bhAvazabdo'tra sadbhAvasya vAcakaH, na prAptiheturdharmasya; tathAbhavyatvAderakRtrimatAkhyApanArthaM ca sadbhAvavAcako.bhAvazabda iti / tathAbhavyatvasyA'nAditvAdevA'vyavahArarAzAvapi vartamAnAnAM jinAnAM sarvajIveSUttamatvaM gIyate, stUyate ca 'puruSottamebhya' itipadena tata eva zakrastave / anAdisvabhAvasthaM hi tathAvidhaM bhavyatvaM na zuddhadharmasamprAptihetoH pApavigamasya kAraNaM, kintvaGkura prati socchUnatAvasthabIjavat paripAkamAgataM / tatazca tathAbhavyatvasya paripAke ye hetavaste jJeyA AcaraNIyAzcetyAhuH prakaraNakArAH / tassa puNaH vivAgasAhaNANi- . causaraNaMgamaNaM, dukkaDa garihA, sukaDANa sevaNaM / ao kAyacamiNaM houkAmeNa sayA suppaNihANaM / bhujo bhujjo saMkilese, tikAlamasaMkile se / adhikArA'ntaratAjJApanAya prAg 'eyassa Na mityatra 'Na' kArasyopanyAsastathA'tra 'punaH zabdasya zaMkArasyAlaGkRtavAkyArtha upanyAsaH / ' tatra hi vAkye saMvara-nirjarA-mokSANAM sUcA / atra hi prAgalabdhalAbhasya tathAbhavyatvasya paripAkarUpasyeti 'punaH' zabdopanyAsa iti / . zaraNagamanoktermaGgalatvaM lokottamatvaM cAnugatameva, nirvighnamiSTAnAM prApti-sthairyA'vicchedakaratvasya lokAtizAyitvasya cAnavagame 'zaraNa' zabdavAcyabhaktipratAyA asambhavAt / ahaMvyatiriktAnAM sarveSAM kevalyAdInAmapi sAdhUnAM sAdhupadena grahaH, AcAra-vinaya-sahAyahetUnAmavivakSaNAnnA''cAryA''dayo bhedenoktA iti / paryupAsyAnAM 'kallANaM maMgala' mityAdivacanAt paJcaparameSThi-namaskAre guNAnAM sAkSAdanabhidhAnaM guNidvAraiva grahaH, atra tu bhakterAzrayaNAd guNarUpasya dharmasya sAkSAd graha iti padAnAM nyUnA''dhikyavicAro'tra phlegrhiH| sarvajJoktAzcame krama (!) (ktazcAyaMkramaH ) iti ArAdhanAsopAnAnyetAni caturNA zaraNasyAhadAdInAM puSTAlambanatvAt saMsArAduddhartukAmAnAM / na ca jainaM zAsanaM jinezvarANAmabhISTastavA''dibhiruttamabodhiprArthanAvasAnairmokSaprAptau kevalaiH kRtArtha* tAmAni, ato duSkRtAnAM nindanaM, sukRtAnAM cAnumodanaM mate jaine'trAvazyakaM / Page #50 -------------------------------------------------------------------------- ________________ (10) jIvAnAM pramAdabAhulyAdanAdipramAda-vAsanA''bhyAsavazAccAnIpsatAmapi pramAdAstajanitAni ca pApAni durantAni bhavanti, tatra nAthayeM, paraM ! jAtAnAM duSkRtAnAM niranuvandhitA tadaiva syAt yadA teSAM nindanAdi kriyate, pratikramaNasyaiva sarvA'ticArazodhanasya mUlabhUtatvAt / 1 ata eva kRtasAmAyikA api nindAssdinA bhUtakAlInAn sAvadyayogAnnindantyeva tapazcAbhyantaraM pratikramaNamiti nikAcitAnAmapi duritAnAM kSayAya abhyantarameva tapo'laM, tatazvAtIta kAlInAnAM sarveSAM guNAdhAnAya garhAssvazyakIsi / yathaiva hi duSkRtAnAM purAkRtAnAM nindanena niranubandhitA bhavati, kRtAnAM sukRtAnAmanumodanenaiva puSTAnubandhitA bhavatItyAha-kRtAnumodanarUpasya sukRtavarasyAcaraNAya sukRtAsevanamiti / idaM zaraNagamana-duSkRtagarhA-sukRtAnusevanarUpaM tritayaM sarveSAM prapanna - jainazAsanAnAmavazyaM kartavyamiti sUtreSvapyaGgopAGgAdipu tadbhavasiddhikAdInAmapyetat trikamapyevAnyA''rAdhanA zrUyate / ata eva ca vakSyati - " kartavyamidaM bhavitukAmene "ti, eSa upadeza: saptatantvyAH sAraH, ArAdhyAnAM devagurudharmANamAzrayaH, AsevyAnAM samyagdarzanacAritrANAmananyasvarUpazca / yatro'tra heyAnAmAzrava-bandhAnAM vigamaH pApakarmavigamena, saMvara- nirjarayogratA zuddhadharmasampatteH sampAdanena, bhavavicchedena mokSazca spaSTatayA bhaNitaH, upadezyatvena jIvastu sAkSAtkRto'styeva / ArAdhyapAdAnAmArAdhanaM tu zaraNagamanasya duSkRtagarhAyuktasukRtA'nusevanAt prAgevA''khyAtaM / na ca virahayyArhat-siddha-sAdhUnanya ArAdhyaH zAsane jaine / samyagdarzanAdirUpatvamasyaivaM - yathAsthitatavAnAM jIvAnAmanAditvAdInAM zraddhAne bodhe ca samyagadarzanaM samyagjJAnaM, duSkRtatyAga-sukRtaseve tu vihAya na kimapi cAritramiti / tata eva cAha - 'bhavitukAmene 'ti / anAdikarmajanitA'nAdibhavena rahitatayA bhavitumicchatA siddhi prAptumanasetyarthaH, kartavyaM yogyameva idaM catuH zaraNagamanAdikaM trayamiti / 'namo vItarAgebhya' ityata Arabhya yo vAkyaprabandhaH sa prakaraNakartrA jinAnuvAdena pratipAditaH, parataca pApapratighAta gugavojA''ghAnapratipAdanaparaM sUtraM sadanuSThAtruktyanuvAdena vakSyati / ato'tra catuHzaraNagamanAdInAM kartatryatAkAlaM nirdizati - saGklezakAlazcAtaGkopasargAbhibhavA''diyutaH, tadrahitatvasaklezakAlaH, tatrA''taGkAdau satatamanyathA trisandhyamavazyaM kArya, siddhimAptumanaseti yogaH / Page #51 -------------------------------------------------------------------------- ________________ atha prakaraNakArakRtasya sanamaskArasya jinA'nuvAdasUtrasya vyAkhyA jinoktAnuvAdaparatvAt prastutasya sUtrAMzasya na maGgalA''dyanubandhacatuSTayasyopanyAsaH, jinoktau tasyAsambhavAt , paramAptatvAdeva jinAnAM tadvacaneSvAdareNa prekSAvatAM pravRtteH siddhatvAt, svayaM devAdhidevatvAt nA'nyanamaskAreNa nirvighnapAragamanAdi, kintu kSayAdevA''ntarANAM, udayAdeva ca jinanAmnaH svataHsiddhavinA'tyantA'bhAvA ete, na caite iSTasiddhaya-niSTanivAraNamanyadA bruvanti iti nArthaH prayojanAbhidheyayordarzaneneti / 'namo vItarAgebhya' ityato 'aruhaMtANaM bhagavaMtANa' mityuktaM, tadanuvAdakena prakaraNakAreNA'nUdyAnAM jinAnAM paramagurutvena namanA''divinayasyAvazyakarttavyatvAduktaM, nAnubandhAGgatveneti / adhunA vyAkhyAkArA dvitIye padakaraNanAmni vyAkhyAbhede styAdIni padAni bhedayitvA vyAkhyAnti, prAcyAstu padAnAM nAmikA-''khyAtiko-pasargika-nepAtikamitrairbhedayitvA padavyAkhyA kurvANA anyatamaM bhedaM nirdhArayAmAsuH, ata eva niyukto-' Namo iti NevAiyaM' ityuktaM, AkhyAtike 'nam' dhAtujAte pade 'prahatva' mAtraM syAt , naipAtikanamaHpadAca nipAtAnAmanekatvAd 'dravyabhAvasaGkocaH padArtha' iti padArthanAmni vyAkhyAbhede spaSTitaM / tata eva ca pUjArthe namasaH kyan kriyate, paThyate ca - 'devAvi taM namasaMtIti / 'ahaMdbhyo nama' iti vAcye 'devatAnAM gurUNAM ca nAma nopapadaM vine' tyuktebhaMgavadbhya ityupapadaM / yathA zakrastave ' NamotthuNaM arihaMtANaM bhagavaMtANa' miti / tadA ca 'bhagavadbhyo'rhadbhyo nama' ityabhidheyaM zakrastave, samagraizvaryAdInAM bhagavacchabdavAcyAnAM SaNNAmarthAnAM sampadAkrameNa vAcyatvAt AdikaratvA''dIni vizeSaNAni pazcAduktAni / atra tu svatantratayA bhAvA''rhantyanibandhanAnAmatizayAnAM caturNA vaktavyatvAt prAgeva' vizeSaNAni / ___ yadyapi bhagavacchabdena bhAvArhantyamAgacchet, paraM cyavanAdA mokSagamanapi bhAvA''hantyA'bhigamapakSe kaivalyadazAvartibhAvA'hatparigrahAyA''vazyakAni vItarAgAdIni catvAri vizeSagAnIti / yadyapi upazAntamohAvasthAyAmasti vItagagatA, paraM na sA'tra, yataH pratipAtaparyavasAnA sA; na ca jinAnAM chAmasthye'pi tathApratipAtiteti kSapakazreNijanyaiva vItarAgAvasthA svarUpato grAhyA / kiJca vItarAgateyaM sarvajJatAprApagapratyalA grAhyA, purataH 'sarvajJebhya' ityukteH, ' sArvajyaM ca kSINamohAnAmeva vItarAgANAM bhavatI' ti kSIgamohavItarAgataiva vItarAgapadena grAhyeti, sUryodaye udite'ruNodayakathanaM niSprayojanaM yathA, tataH pUrvaM tasyAvazyambhAvAt / itthameva mAyA-lobharUparAgasya kSayAt prAgeva krodha-mAnarUpasya dveSasya hAsyA''diSaT pharUpasya mohasya ca kSayo'vazyaM bhavatIti vItadveSa-mohavacanena na ko'pyarthaH kovidAnAM, tathApi svarUpadarzanArthamitaratIrthIyadevatAnAM ca vyavacchedArtha yadi ca vItadveSa-vItamohokterAvazyakatA taryupalakSaNatayA vItadveSa-bItamohatA grAhyA, upa Page #52 -------------------------------------------------------------------------- ________________ (14) evaM zrImadarhanto bhagavanta eva sarvajJatayA''tmAdInAM sAkSAtkAraM kRtvA kevalena tajjJAtameva jIvAdikaM mokSA'vasAnaM tatvasamUhaM yathAjJAtamA caravyurbhagavadgaNadharAdIn prati, tata evAssvazyake nandyAM ca kevalA'dhikAre'pi " kevalaNANeNa'tthe NAuM, je tattha paNNavaNajoge | bhAI tittha "tti spaSTayocyate / tathA ca ye kevalajJAnavantaH santaH kevalenaiva jJAtAn jIvA''dIn padArthAn vIta - rAgatayA yathAjJAtAne vA''cakhyusta eva yathAsthitavastuvAdinaH evambhUtAca zrImadarhanto bhagavanta iti tannamaskriyA / anyatIrthIyA yathA zrImatAmarhatAM bhagavatAM devatvena trilokImAnyAnAM taurthezatvaMmanusRtya svaM pratibimbaM pUjyatApadavImAnayanto'pi nAsAniyatadRSTayA''sya prasannatA-cakSurnirvikAratA-paryaGkazayitAdikaM devalakSaNaM na tasminnAdartuM zaktA jAtA:, tathA bhagavatA mahatAmeva sAkSAtkevalenAlokya kRtAM tattvadezanAmapi nAnucakruH / prAk tAvad bhagavadbhirarhadbhirjIvA'jIvarUpaM tattvadvayameva nirdiSTaM tadvayasya jagati sadA paraspara- viviktasvarUpatayA bhAvAt, tadatirekeNa tRtIyasya kasyApi padArthasya abhAvAt / vidyamAnayoreva yAthAtathyena prarUpaNenaiva yathAsthitavastuvAditA, kalpitAnAM yuktyA prasAdhyApi sthApanA turaGgazRGgotpAdasamAnaiva / upadiSTayozca jIvA--'jIvatattvayoH kecittathAvidhA jIvA evAvabudhyeyuH sabheda-prabhedau jIvA - jIvau, jIvAnAM zuddhasvarUpaM, tasyAvirbhAva - tirobhAva- tajjanakahetusamUhaM ca / tato'dagdhadahananyAyena prabhUtAnAM tathAvidha-bodhavarjitAnAM jIvAnAmupakArAyopAdeyatayA mokSaM, tatsAdhanatayA saMvara- nirjare, tadbAdhakatayA cA''zrava - vandhau ca nirupaNIyAveva / tathA ( evaM ) paramArtharUpAM saptatattvImupadizanta eva zrotRRNAM bhavanistAra- niHzreyasaprAptipraguNatAmAviSkRtya hitasyopadezakA bhavanti / saMvaess zravAdayo na niHsAdhanAnAM jIvAnAM bhavanti, tatsAdhanabhUte ca puNya-pApe eva / nahyantarA puNyasya pApasya vodayaM saMvarAss - zravAdInAM sAdhanAni yogagutyAdayo'vApyante, paraM te niHzreyasAdInAM na sAkSAt sAdhake vAdhake veti tayornirUpaNaM vaikalpikaM / kecittu te (puNya-pApe) samAvizya padArtha navakaM zrImadarhadbhirbhagavadbhirupadiSTamityapi vadanti / na ca tadapyacAru, iti / Page #53 -------------------------------------------------------------------------- ________________ (15) evaM ca saptatattvyA navapadArthyA nirUpakA eva hitakAminAM zrotRNAM yathAsthitavastu* vAdinastattvopadezakAca kathyante / / / yadyapi same'pi tIrthikAH sva-svaprarUpaNayA jagadvatiyAvanmAtrAn padArthAn viSayIkRtyaiva sva-svazAstrANi racitavantaH, paraM vihAya zrImadarhatAM bhagavatAM zAsanaM na kA'pi jJeya-heyo-pAdeyavibhAgopayogitayA'sti padArthAnAM nirUpaNaM, na ca yathA'vasthitaM padArthAnAM svarUpaM tathA-nirUpaNamapi / ___tataH zrImadarhatAM bhagavatAM dvAdazA'GgarUpaM yathAsthita-vastunirUpakamupalabhyA'pi taiH paratIthikailokAnAvarjayituM kevalamAtmAdayaH padArthAH katicidanukRtya nirUpitAH, natvAzrava-saMvarAdayo'nukaraNenApi tairnirUpitAH / na caitadvaiSamyaM nirhetukaM, yato yadAtmA''dInAM nirUpaNaM te'nukaraNenApi na kuryuH, kathaM lokAsteSAmArAdhanAya tatparAH syuH ?, yadi cA''zrava-saMvarA''dInanukRtya nirUpayeyustArambha-parigrahA''dInAM kartavyo bhavetyAgaH, sa ca teSAM bhavA'bhinandinAM duSkaratama iti nA'nukaraNaM kartu zaktAste pUrNatayeti / 'zrImadahanto bhagavanta eva yathAsthitavastuvAdina' iti sahajasiddhameveti / ___ mohAdInapAyAn sarvathA dUrIkRtya sakala-lokA'loka-bhAvaprakAzakaM zuddhA''tmasvarUpaM kevalamavApya pUrvabhavIya-jagaduddhArakacintA-varabodhilAbhaprabhAvajA'haMdAdipadArAdhana-nikAcitajinanAmodayalabdha-zakazreNisaparyAkA jIvA''diyathArthavastuvAdino bhavanto'pi 'dezanAphalaM zrotRNAM bodhAnugata' miti nyAyamAzritya parArthasampatsiddhipradyotanAya cAha-'trailokyagurubhya' iti trailokyaM cAdhastiryagu-lokarUpaM, gurutvA'dhikArAcca tatsthAnAM vAnamantara-vyantara-bhavanapati-deva-manuSya-tiryagjyotiSka-saudharmakalpA''disthitadevAnAM grahaNaM, na ca 'tAtsthyAttavyapadeza' iti nyAyo'trA'saGgata iti / gurutvaM ca kaSa-ccheda-tApazuddhasya dharmasya zAsanAt , tIrthasthApanena, mokSamArgasya pravartanAt , trANAcca yat yathArtha zAstraM tasyopadezanAt 'svayaM parihAra' ityupadezakarItezca, svayaM tathA tatra pravartanAcceti / trailokyagurutvaM ca jinanAmodayAt-tathAvidhA'tizayA'vAptaiH deva-nara-zabara-tirazca svayamuktAyA ardhamAgadhIvANyA api sva-svabhASAtvena pariNAmanAt / na cainamatizayamantarA sarvadezIbhASAmayA'rdhamAgadhabhASAmantarA cA''bAla-gopAlAGganAnAM sadevanarANAM bodho, na ca tadabhAve trailokyagurutvamiti zrImadarhatAM bhagavatAmevaitatsambhavAdyogyamuktaM vizeSaNaM trailokyagurubhya' iti / 'aIya' iti karmaprakRtisamudAyagata-jinanAmakarmodayavadbhyaH / . yathaika eva bhAnuH timira-tatenirAkaraNAt yathArthatayA timirA'riH, tathaiva dinasya vidhAnAd dinakaraH, kumudAnAM vikAsanAcca kumudabAndhava iti yathArthatayA pRthakpRthagabhidhAM labhate, evamatrApi Page #54 -------------------------------------------------------------------------- ________________ (12) lakSakatA ca vItarAgapadasya rAgakSayAt prAgavazyaM tayoH kSayasya bhAvAt , mohAditrikasya kSaya eva sAkSyotpatteriti / ___ yadyapi sarvajJavizeSaNena vizeSiteSu bhagavadarhatsu nA'rtho vItarAgapadena, sArvazyAt prAgavAzyaM vItarAgatAyA bhAvAt , paraM mudhA sarvajJatAvAdinAM nirAsAya sarvajJatAyA avazyaMpUrvabhAvitAyA 'kevalIyaNANalaMbho Na'NNAtha khae kasAyANa' (zrI Ava0 ni0 gA.) mitivacanAdarzanAyava vItarAgeti padamuktamAvazyakaM ca taditi sahacaratvaniyamAt sarvadarzibhya ityapi / sAkAropayuktasya labdhiprApterAdau sarvajJatvaM, 'vizeSaguNo hi jJAnamAtmana' iti sarvajJatvopanyAsaH, Atmano jJAnamayatvAt kevalajJAnasyaivAtmasvarUpatvAcca kSINa-jJAnAvaraNIyasya syAdeva kevalavattvaM sArvazyaM ceti / sArvazyAbhAve hyahaMpratyaya-grAhyasya zabdAdirahitasyA''tmanaH sukha-duHkha-vedanAnubhavasya sAtAssAtakarmaNa evamAdInAmanekAnAmalaukikapratyakSagamyAnAmadhyakSajJAnaM na syAt / anumAnagamyatvamapyeSAM pratyakSadarzinirdiSTasambandhAnusAryeveti / sarvamaparizepaM dravya-kSetra-kAla-bhAvaviziSTaM dravya-paryAyAtmakaM sAmAnyavizeSarUpaM vastu jAnantIti sarvajJAH / etAnapekSyaiva 'mAnAdhInA meyasiddhi' riti niyamaH, tadajJAtasyAsatvAt anAdyananta-padArthagocaratvAccaitajjJAnasyAnAdyanantatayA jJAnaM, samantato jJAtasyApi vRttasya nAdyantyabhAgavyapadezastathArUpatvAdeva vRttasyeti / kiJca-dravyANAmanAdyanantatvAbhAve'nupAdAnasyotpattiH niranvayo vinAzazca prasajyate, dravyANyapekSyaiva ca "nAsato jAyate'bhAvaH, nAbhAvo jAyate sata' iti vidvatparpatsu gIyate iti / etAbhyAM ca dvAbhyAM vizeSaNAbhyAM zrImadarhatAM bhagavatAmAtatvasiddhirdarzitA, yata Aptimanta AptAH, AptizcAtyantikI hAnirdopANAM, doSAzca rAga-dveSa-mohA ajJAnaM ca, kSINamohI bhUtvA yathArtha sArvazyamAptAnAM naiko'pyeSAM madhyAd doSo bhavati, siddhe cAptatve tadvacanAnAM nissaMzayaM prAmANikatA gIyate / na ca sAzyena vaktRtA virudhyate, yathArha zrotRNAM pratibodhAyA'raktadviSTatayA jIvAdInAM tattvAnAM jJeya-heyo-pAdeyadharmavatAmupadeze vAdhAlazasyApyanavakAzAt , anyathA gamanA''gamanAdInAmapi viruddhatAprasaGgAt, alaukika-sarvapratyakSagamyAnAM jIva-puNya-pApa-svarga-naraka-mokSA''dInAM ye pratipAdakA AgamAsteSAM sarveSAM kalpitatvaprasaGgAt / evaM kSINakaSAyatAyAH sarvajJatAyAzcA''khyAnena zrImadarhatAM bhagavatAM sampUrNA svA''rthasampattiH prtipaaditaa| Page #55 -------------------------------------------------------------------------- ________________ (13) 'jagati ca guNasampadAmadhigame etadeva bIja-yad guNavatAM pUjA-bahumAna-bhaktyAdi kriyate, vizeSatazca guNasampadarthino devA iti yogyamuktaM "devendrapUjitebhya' iti / / yadyapi devendrA'nuvRttyAdibhiH kAraNaiH sarvairapi bhavanavAsyA''dibhirdevairapyahanto janmAMdiSu kalyANakeSu pUjyante, paraM prAk tAvat sarveSAM devendrANAmAsanAMni calanti, tato jJAtvA tattaccyavanAdi vastu jinAnAM mahAkalyANakAri yathAvidhi zakrastavena stuvanti, pazcAttu tadAdezAdaparadevAnAM pUjApravRttirjAyate iti devendrapUjitA ityuktaM / kiJca-devendrAH sarve'pi samyagdRSTayaH syuH, samyagdRSTInAM maitryAdi-bhAvanAcatuSkaM svabhAvasiddha, tatra pramodabhAvanAyAM guNavadbahumAnasyAvazyakarttavyatvAt upabRMhaNA-prabhAvanayozca darzanA''cAratvAdavazyaM bhavati jineSu sadA pUjyatAbuddhiH, samAcaranti cAnanyasadRzayA bhaktyA tAmiti yogyamuktaM 'devendrapUjitebhya iti / yadyapi zrImadahatAM bhagavatAM sevAyai satatamindrA upayuktAstathApi cyavanA''diSu kalyANakeSu teSAM nandIzvaramahAdikAmapi pratipatti kurvanti, paraM savizeSAM bhaktiM zakrAdayo dharmatattva-dezanAbhUmau kurvanti zRNvanti cAtyAdarAt saha narAdibhirniSadya bhagavatAM tAM dezanAmiti proktaM-'yathAsthitavastuvAdibhya' iti / vastubhUtau dravya-paryAyau, atItA'nAgata-vartamAnaparyAyapariNAmi dravyaM, paryAyAstadavasthArUpAH, avasthA-tadvatozca kathaJcideva bhinnA'bhinnatve, nahi Rjutva-vakratvAcA aGgalyAdibhyaH sarvathA minnA abhinnA vA, dhruvAMzastatra dravyaM, 'tadbhAvA'vyaya' miti yaducyate, utpAda-vyayAMza paryAyAH 'tadbhAvaH pariNAma' iti ca ucyate / evaM cAtItA'nAgatapUrNajJAnavAnevaikamapi dravyaM tattatparyAyapariNAmitayA jAnAti, ata evocyate-'je egaM jANai se savvaM jANai 'ti, tathA ca nA'sarvajJA yathAsthitasyaikasyApi vastuno jJAtAraH tathAjJAnAbhAve tathAvastuvAditA tu durApAstaiva / kiJca-ye na sarvajJatAM vRtAH paratIrthIyezvarAste AtmAnaM sAkSAtkAreNA'jAnAnAH kathaGkAra tatsvabhAvabhUtAn jJAnAdiguNAnanantAn pazyeyuH, ? tata AtmanastadguNAnAM ca cenna sAkSAtkArastadA tattadguNAnAmAvArakANi upaSTambhakAni ca kathaM vidyuH? iti vihAyA''rhatazAsanA'dhIzvarAn na ke'pyanyatIrthIyezvarA jJAnAvaraNIyA''dIna karmaNo vicitrAn bhedAnabhidhAtumIzA babhUvuH, prAkRtajanavat puNyaM pApaM ca karmatayA kevalaM jaguH, ata eva teSAM jJAnA''varaNIyA''dInAmAzravAn bandhakAraNAni ca yathArthatayA'vidantaH kathaGkAraM teSAmAzravANAM rodhane prArabaddhAnAM ca nirjaraNe copayogi samyagadarzanAdikaM kathaM vidyurjaguzca ? Page #56 -------------------------------------------------------------------------- ________________ (16) varabodhimattAyA yAvacchivaprApti durvArakarmaripu-jayanAdhyavasAyapUrvakA'sAdhAraNasatvRttejina iti gIyate, sa eva bhavyajIvaiH saMsArA'mbhodhiparapAragamanotsukaiH paramAlambanaM tIrthaM yadupalabhyate tattenaiva tadvaituzIlA'nukUlyatayA kRtamiti sa eva tIrthakaratayA'bhIdhiyate, sa eva ca saMsAra-pArA'dhigamakATibhiH samyagdarzanA''dirUpamokSamArgapravRttaiH paramagurutayA pratyahaM kIrtana-vandana-mahimA''diparamapAtratayA . pUjyate, devaizcA'vicchedenA'STaprAMtihAryaiHsaddharmadezanA'vasare ca samavasaraNA'rcyate iti kathyate'haniti / tebhyo'rhadbhyo nama iti yogaH / arhantazca bhaMgavanta eva, samagraizvaryAdiyuktatvAt vizeSatazca bhAvAvasthAmAptA iti taiyItanIya devanAmopapadAya ca ' bhagavadbhyaM' iti / zrImadarhatAM bhagavaMtAM bhagaktvasiddhizca zakrastavA'bhihitAbhiH "AdikartRbhyaH tIrthakadbhyaH svayaMsambuddhebhyaH" ityAdibhiH SaDbhiH sampadAbhiranusandheyeti / / evambhUtA arhanta eva niHzreyasakAmukAnAM vizeSatazca mokSamArgamArAddhakAmAnAM namaskArArthI ityAha-'nama' iti / namasA yoge caturthyA bhavitavyaM, paraM prAkRtazailyA caturthyAH sthAne 'cautthivibhattIi bhaNNaI chaTThI ti naMditAyokteH, vizeSatazca caturthI-bahuvacanasthAne iti hetoH vItarAgA''diSu padeSu SaSThIbahuvacanAntaprayoga iti / etAvatparyantaM vaktR-zrotRdvayapaThanIyaM sUtraM, tato nama iti sAdhAraNamavyayaM / . atha prakaraNakArA anuvAdaM kurvanta AhuH je evamAikkhaMtiH"aMNAI jIve, aNAI jIvassa bhave; aAI-kammasaMjoga-NivvattieM" atra 'ye evamAkhyAntI'-tyanena vAkyenedaM sUcyate yathA laukikaiH prekSApUrvakAribhiH zAstrANAmabhidheyAdyanubandha-catuSTayI vicAryate, tathA lokottaraprekSApUrvakAribhiH zrotRbhiH sarveSAmapi zAstrANAM vItarAgAdi''-vizeSaNakalApayuktA''ptapraNItataivA'nveSyA, tAmantareNa niHzreyasa-mArgasya yathArthopadezaH kAza-kusumA''lambanaprAya eveti / kica-yathA vyAkhyAtRbhi-rarakta-dviSTa-mUDha-vyudgrAhitA''diguNayutA eva zrotAro'dhikartavyAH zAstra-zravaNe, tahadeva zrotRbhirapyupadezakatve ta evAdhikartavyA ye'tIndriyArthadarzi-vacanA'nusAriNa eva santo mAtrayA tadvacanAnuvAdaparA eva bhavanti, tata evaM yato niHzreyasopayogyupadezalAbhastadarthina eva ca niHzreyasaMpadAbhilApukA yaMta iti / Page #57 -------------------------------------------------------------------------- ________________ (17) - anyacca brayamANA jIvA'nAdilA''dikA strikAlamasakleza ityantAH padArthI atIndriyA-. thadRgvedyA eveti prakaraNakArAstAdRguktaguNanajinavacanAnuvAdena bruvanto jJApayanti yaduta naitadahaM svamanISikayA bravImi, yena chamasthavaktRtayA prAmANyasandeha-dolAmadhirohedetat , kintu proktaguNavadahatpratipAditaM tad bravImIti hetoH, avihataprAmANyametadvAkyaM samAcaraNIyaM caitat , na kevalaM zrotavyaM, kartayamidamiti bhagavadubhirarhadbhiH pratipAdanAditi / jIvatIti jIva iti vartamAnA(kRdantaM tu jIvaM padArtha nAstikA api bhUtebhyo bhinnamabhinna votpAdya jIvaM prANa-dhArakatayA (tama)bhyupayanti / tata eva ca paralokA''dInAM nAstitA-matimattvena nAstikA vyutpAditAH, ata evA''stikavat svatantraM vyutpAdito nAstikazabdaH / paraM jIvati ajIvIt jIviSyatIti ca jIva ityauNAdike vyutpAdito jIvazabdo'tra grAhyaH, tena jIvazabdenaiva paraloka-gatA''gata-kArijIvapadArthasiddharbhavAntarasiddhimakRtvaivAs 'nAdijIvasya bhava' iti pratipAditaM / bhavo hi zarIradhAraNaM, zarIraM ca nA'bIjamutpadyate, zarIrabIjaM kArmaNAkhyaM zarIrameva, taddhi svasyA'nyeSAM ca zarIrANAmAdhArabhUtaM, kArmaNaM ca pravAheNA'nAdimadeva, tatazca taddhArakajIvavattadapyanAdi, tatazca tatkAryabhUto bhavo'pyanAdireva / yathA caikamapi bIjaM dRSTvA tattvavedino bIjA'GkurayoH svatantraM parasparaM ca kArya-kAraNarUpatA puraskRtyA'nAdi santati svIkurvanti, evameva karmaNAmapi dRSTvA tatsantati tajjanyAM bhavasantati cAvazyatayA'nAdirUpeNa svIkuryuriti yuktamuktaM-'anAdirjIvaH anAdirbhavaH anAdiH karmasaMyogazce' ti| nanu karmaNAM sthitirevotkRSTataH saptati-koTIkoTI-sAgaropamamitaiveti kathamanAditA karmaNa iti cet satyaM, ata eva saMyoga iti padaM, yataH pravAheNa teSAM teSAM karmaNAM saMyoga AtmabhiranAdikaH, bhinnAnAmapi karmaNAM saMyogastvAtmanaiva, sa cA'bhUtapUrvo netyanAdika iti / nanu karmaNAM pudgalAzcatuHsparzAH, bhavA'vatArAspadAni zarIrANi sukha-duHkhAnubhavahetavazca pudgalA aSTasparzA iti kathaM parasparaM ghaTakateti cet ! satya, baddhAnAM karmaNAmabAdhAkAla-vyapagame yadodayo jAyate, tadA tadyogyAn dravya-bhava-bhAvAnAzrityaiva jAyate, paraM yathAkarmaiva vedanaM jAyate iti 'karma-saMyogena nirvartito'yaM bhava' iti anAdikarmasaMyoga-nivartito'yamanAdirjIvasya bhava'iti kathyate / karmANi hi zarIrA''didvArA svodayaM darzayanti, na svayamiti tatvaM / vihAya ca bhavA'bhinandinazcaramAvatino ye jIvAste svayaM bhavasya karma-klezairanubadvatAM, janmano Page #58 -------------------------------------------------------------------------- ________________ (18) duHkha-nimittatA, jagatazca janma-jarA-vyAdhyA-taGka-maraNA''dibhiryAptatA-masAratA-mazaraNatAM cA'vagamya svabhAvata eva tatparihArodyatAH syustato bhavasya heyatA duHkhamayatA ca nA'siddheti na tatsAdhanAya yatnaH prakaraNakArANAM, tata eva cA''huranantaraM prakaraNakArAH __ 'eyasya NaM vocchittIsuddhadhammAo, etacchabdenA'nAdikarmasaMyoga-nivartitasyAnA''derbhavasya prahaH, jIvasya tu dravyatvAdeva na vyucchedasambhavaH, na ca ko'pi vivekI nAzaM svasyecchatIti bhavasyaiva vyucchittirucitA, bhavasyocchittistu sAmAnyena pratibhavaM sva-svajIvitasyA'vasAne'styeveti tasyA'punarbhAvena vyucchedasya grahAya vyucchittirityuktaM / .. __yadyapi punarbhavA'bhAva eva mokSaH, sa ca janmA''di-vyAbAdhArahito'nantA'-vyAbAdha-jJAnAssdipUrNa cetyupAdeyatayA vaktuM zakyeta, paraM tathAsvarUpo mokSaH sAdhu-dharma-pAlanasya phalatvena paramaprayojanatayA''kSyeya iti nA'trA'dhikRtaH / kiJca-sAmAnyena sarve'pyAstikA avivAdena mokSaprAptiM bhavavicchedAdabhyupayanti, muktAnAM svarUpAdiSu anekAnAM vipratipattInAM bhAvAt , so'trAdhikRtaH, kintu sarvA''stika-pratipannaM bhavavicchedarUpameva phalamatrAdhikRtamiti / yadvA mokSasya svarUpe na kAcicchotRRNAM vidheyatA, bhavavicchede sati tasya svabhAvata eva siddhatvAt , zrotR-puruSArthaviSayastu bhavaviccheda eva / ata eva bhagavadbhistattvArthakArairapi-'kRtsnakarmakSayo mokSa' ityuktaM, karmakSayasyaiva puruSArthaviSayatvAt / tathA ca paJcamasUtre yat mokSAdeH svarUpaM nirUipitaM tattatsvarUpasya siddhasya jJApanArtha, puruSArthaviSayatayA sAdhyaM prayojanaM tu bhavaviccheda eveti suSThuktaM 'etasya vyucchitti' riti / ' yadyapi 'puNyA'puNyakSayAn mukti' ritivacasaH prAmANyAt bhavasya vyucchittirabhipretA yA sA zuddhadharmAnna bhavati, tasya pApakarma-vigamabhavatvAt , pApavigamaM prati tasya kAraNatvAcceti, paraM 'ThiiaNubhAgaM kasAyAo kuNaI ' tyukteH, sthitibhAk tu(1) (anubhAgarUpaM) dvayamapi pAparUpebhyaH kaSAyebhya eva bhavati, tata eva ca manujagatirna kevalaM puNyaM puraskRtya parAvarttate parivarta / kizca-zuddhadharmeNa ghAtiteSu dhAtiSu aghAtIni tu bhavopagrAhINIti na bhavA'ntaramAdhAtumalambhUSNUnIti pApakarma-kSaya eva bhavakSayazabdenA'bhipreta iti / yadvA zuddhadharmazabdena kevalAni samyagdarzana-jJAna-cAritrANi na gRhItavyAni, kintvayogyavasthAbhAvinI sarvasaMvara-sarvazarIraviprahANahetu-nirjarAmavyavasthA grAhyA, tatkAraNatayA pApakarmaviyogo yadA gRhyate, tadA sarvasyApi karmaNo mokSapratibandhakatvAt pApakarmatA'vadhAyeti / prastutastu zuddhadharmazvaramA''vartabhAvinI mArgA'bhimukhAdyavasthA parigRhyate; tatraiva tathA Page #59 -------------------------------------------------------------------------- ________________ bhavyatva-paripAkA''derArambhAt / ata eva sadandhamArgapravRttinyAyena tadvartinAM cetaso'vakragamAdinA, mArgAnusAritocyate / - yadyapyupacArataH sakRdbandhakA''derapyastyeva yoga-pUrvabhUmikA, paraM tatvadRSTerevA'dhikArAccaramAssvartabhAvyeva zuddhadharmo gRhyate, zuddhadharmaprAptizcA'nantazo jAtA, bhavyAnAmapi prAra, anantazo veyakopapAta-zruteH, paraM caramA''vartamAvinI bhAvaprAptiM lakSayituM sammAptiriti (prAptiH) samA vishessyte| . tatazca zuddhadharma-samprApteH kAraNatayA pApakarma-vigamo bhavavAlakAlaMgata-moha-vigama iti vAcyaH, tasyaiva caramA''vartagata-zuddhadharmasamprApteH pratibandhakatvAt / . . . . :' tathA ca na savedyA''dibhinnatayA jJAnA''varaNIyA''ditayA voktaM pApakarma naivA'tra-grAhyaM, ata' eva tathAvidhasya tasya viMgame tathAbhavyatvA''dibhAva eva hetutayoktaH, tadavasare kAlo-yama-svabhAvAssdInAmahetutvasya gauNa-hetutvasya vA svIkArAditi / parAvarttasyAntye bhAge bhAvinyA api nirAMdika-bhavavicchittirasyA eva caramAvartabhAvinyA mArgapravRtteriti nA'yuktam 'eassa NaM vocchittI' tyAdivacana;". anantya-pudgalaparAvartIya-bhavabAlakAlIna-mohapApakarmavigamastathAbhavyatvabhAvata eva, tatretarahetusattve'pi 'sa.ca bhavati kAlAdeva prAdhAnyena sukRtAdibhAve'pI' tyukteH kAlAdeva caramA''vartalakSaNAt tathAbhavyatvaM, AditastatparipAkastatkAraNAni cetarANi gauNatayA grAhyANi / ata eva 'je eveM' tyAdi 'eyarasa NaM vocchittI' tyAdyanUdya sUtradrayavattRtIyAnUyasUtre vakSyamANe 'tassa puNe' tyatra tacchabdena tathAbhavyatvameva parAmarziSyanti prakaraNakArA iti / na ca vAcyaM samAse gauNIbhUtaM tathAbhavyatvaM kathaM parAmRzyate ? iti 'aSTApAyavinirmuktastadutthaguNabhUtayeM (hAri0 aSTaka ) itivad gauNasya vizeSaNIbhUtasyApi grahAditi / ... yadvA''dizabdena tatparipAka eva gRhyate, tatazca 'mukhyasya parAmarza' iti tathAbhavyatvasyApi bhavyatvavadanAditvAttasya pAkaH pratipudgalAvataM bhavatyeva, paraM na tatra catuHzaraNagamanAyadhyavasAyasyodbhavaH, kintvatraiva caramAvartIya eva pAke iti viziSTatvAdetasya pAkasya AhuH prakaraNakArA 'vipAka' iti / yadyapi tathAbhavyatvasyA'pi vipAkazcaramA''vartavartikAlavizeSAdeva, tathApi tadvipAkakAle'vazyametAni catuHzaraNagamanA''dInyavazyaM bhavanti, mokSakAle sabhaprakarmakSaya-sadbhAvavaditi / yadyapi trayANAmapi zaraNagamana-duSkRtanindA-sukRtAnu'sevanAnAM sAmAnyena tathAbhavyatvavipAka-sAdhanatvamuktaM, tathApi duSkRtasukRtAnAM svarUpaM pratizAsanaM bhinnamityA''rhatazAsanA'nusAriNI te grAhye iti prathamameva catuHzaraNagamanaM vyAkhyAtumucitamiti / cittasamAdhAnapUrvakasya sakalA'nuSThAnasya zuddhaphaladAyitvaM, tata eva ca sakalAnAM svAdhyAya-dhyAnA''vazyakAdi-vizeSA'nuSThAnAnAmIryApathikIpratikramaNapUrvakatA matA iti, atrAM'pi Page #60 -------------------------------------------------------------------------- ________________ (20) sukRtA'nusevanasyA''dau duSkRta-garhAyA AvazyakatA, pApadhikkAravatAmeva dharmasiddheH sambhavAt... sukRtA'nusevanarUpasya dharmasya siddhihetorapi duSkRtanindArUpasya pApadhikArasyA''vazyakatA . anivAryeti / zaraNyeSvapi caturNAmevAnyUnA'tiriktAnAmeva zaraNadAtRtve yogyatA, zaraNyatAgrahaNamapi caturNA-. mevAhadAdInAM yogyaM yato na vihAya catura etAn jagatyasti ko'pi tathApakArastrAtA pApebhyaH, .. sAdhakazca niHzreyasasAdhanAnAM / tathAbhavyattvaparipAkavAMzca jIvo niHzreyasamArgasya dezakatayA prathamamarhataH zaraNaM prapadyate, .. pratipannazcArhatA. zaraNaM tadaiva nizcitaM mokSasAdhanasamarthaH syAdyadi sanAtanapadasthAH saccidAnandapUrNAH zAzvatAH siddhA mokSamArgapravRttiphalarUpAH syuriti yogyameva dvitIyaM siddhAnAM bhagavatAM zaraNIkaraNamiti, labdhe mArge sthire'vazyaprAptavye nizcite ca sAdhye tatprAptaye yatna Asyeyo buddhimadbhiH, paraM sa yatno naikAkinA'nAdikAlonapramAdagrastena sAdhyate, na ca niHsAdhano yatnaH kAryasAdhaka iti sahAyakAH sanmArgopadezakAH sahAyakAzcAvazyameSTavyAH sAdhava iti tRtIye zaraNe sAdhavaH, bhagavadbhiH kevalibhiH zrIahaMdAdibhiH prarUpitaM zAsanaM dharmarUpaM yat tadevA'pavargaprApaNapravaNo'dhveti, tasyA'pyasAdhAraNopakArakatayA tattvatastvapavargamArgarUpatayA'vazyaM svIkaraNIyaiva zaraNateti yogyamevAsnyUnA'tiriktatayA'sAdhAraNopakAratayA ca caturNAmeva zaraNAnAM svIkAra iti / evaM ca caturantapRthvIsAdhanasamartha-cakravarticakraratnavaccaturgatyantakArakacatuHzaraNacakre gRhIte RSabhakUTabhedavad duSkRtAnAM tadgadviArA bhedana, navanidhAnasAdhanavacca sukRtAnAmanusevanaM ca svabhAvasiddhameva, tadvayamantarA tAtvikasya catuHzaraNagamanasyaivAsambhavAt / evaM ca tatvataH pAramparyeNa sakalasya mokSamArgasya siddhiretatritayenetyataH AhuH prakaraNakArAH zrImadarhatAM bhagavatAM vAkyAnuvAdena-'ao kAyanyamiNaM 'ti, yata etAvatA granthena sAdhitamidaM yaduta-" catuHzaraNagamana-duSkRtanindA-sukRtAnusevanaistathAbhavyakhAdevipAkaH, tasmAcca tathAvidhAnAM pApakarmaNAM nAzaH, nAzAcca tathAvidhAnAM pApAnAM zuddhadharmasya sammAptiH, tasyAzca zuddhadharmasampaceranAdikarmasaMyoganivartitasya bhavasya vyuccheda iti / . tato bhavavicchedA'nantarabhAvinA siddhAvasthena bhavitukAmena karttavyamidaM, sAvadhAraNatvAJca kartavyamevedaM trayamiti / ataH sAdhitakarttavyasyA'sya vidheH kAlaM darzayitumAhuH prakaraNakArA anuvAdayantaH-'bhujo 2 saMkilese tikAlamasaMkilese' iti, saMklezazcAtra bhayAnake roge dIrghakAlIne Amaye kasmiMzcidapi vA maraNadAyini prasaGge upasthite yA manaso vyagratA, taduttha AtmapariNAmaH, tasmiMzca satiM yadA yadA zakyaM / Page #61 -------------------------------------------------------------------------- ________________ kettu traiyamidaM (kiJca] tadA tadA kartavyameva; nAtra sUtradhyiyanA''divat kAlA'kAla-svAdhyAyike-taravicAraH / evaM cAsya kevalikathitatve'pi ca bhUyobhUyaH pAThyatA''mnAtA, AjJAdhInaM ca pravacana, maraNopajJArAdhanAyAH ziva-sadgatiprApti-pAdapakandatvAt naitadazobhanaM, evaM rAgAMdhAbAMdhArahita: kAlo'saGkalezakAlA; . . 'tikAlati ahorAtre kAle-tritayaMgrahaNAt ahorAtrezcAdimadhyA'ntyamAgarUpaM sandhyAtraya,Adyantye sandhye divasarAtryoH; dvayorapi tatrAMzena pravezAt ; yathaikasyaiva putrasya mAtA-pitrubhayasambandhAda, u~bhayorapi putratayA vyapadezastathA''caraNayA divasasyA''dya ntyabhAgabhAvinyorapi sandhyayoH rinantaratayAM rAtrisambandhitayA'pi kathane nAsaMgatiH kAcit / ata evaM zAstre catuHsandhyatvamahorAtrasya gIyate iti / yathA loke ArakSakAH sadA dhiMyante, param Apattau bhayasya sAvadhAnatvAya bhUyobhUyaH preryante, eMvamidamapi catuHzaraNagamanAM''ditrayaM maragopAgrekAle Arta-raudradhyAnanivAraNAya ca vizeSeNa vidheyamiti bhUyobhUyaH saGkaleze kartavyamidamityuktaM; paraM bhayarahite'pi prastAve na dhAritA na vAM kRtakaraNA ye ArakSakAste naivopayujyante (ApatkAle) iti bhayarahite'pi prastAve'vazyaM dhAryante kRtakaraNAca kriyante tadvadatrApi tathAvidhA''mayA''dijanitA''rta-raudradhyAna-durgatigamanAdiprasaGgAbhAve'pi avazyamabhyAsArtha tatkaraNapATavArtha saGkalezarahite'pi avazyaM trisandhyaM karaNenAbhyasanIyaM tatkaraNapATavaM ca sampAdya prAguktA'' kAlArakSakadharaNavaditi. . sampUrNo'trAbhavat zrIprakaraNakAra-bhagavadanUditaH shriimdhdbhgvduvcnprbndhH|| atIndriyavAdviSayasya cAsya, zAstre'tra vAkyaM khalu suutrkaaraiH| anUditaM zrIjinarAjanAmnA, puro'tra vAkyAni sudhIritAni // 1 // jinAH samastAH samakAlabhAvinaH, samoditAstattvataMtimatAne / / tato vahUnAM vacanAni lAkhA-anuvAda eSo'tra kRtoM jinAnAm // 2 // zrutvA caitad bhagavadbhASitamanUditaM ca prakaraNakAraitiA''sannasiddhikatvAcchotuzcaturazaraNagamanA''ditritayasAvadhAnamanaskatA, jAtAyAM ca tasya tasyAmiGgitA''kArabodhakuzalAH paropakArakavaitadIkSitAH mokSA'dhvagamanatatparINAM samyagdarzanA''dibhirabhyantarasaMtyAhAra-grahaNA''sevanazikSA-vaiyAvRttya-sanmArgagamanaprotsAhana-duniA'vakAzarodhanaparAyaNatAvidhAyaiizca sAdhanaiH zrIsUriprabhRtipadapratiSThitAH sAMdhavastI tasya jAtAmavagamya; sAmyena saMgRhyaM taccatuHzaraNA''ditritayaM, yathAyathe sUtrA'rthobhaiyaiH samapyAipayannyAdarAt paramagurusamArAdhena-sAvadhAnamanaskAnAM sUripurandarAdInAmanukampayA tathAvidhena svaprayatnena laibdhacatuHzaraNagamanAditrayaviSayaka-grahaNA''sevanazikSo bhAvibhadraka AityApavargasAdhanatparatAmAha idaM sakalezrIzramaNo''disaGghasamakSa / zrotuH / 2 sAvadhAnatAyAm / 3 sAdhUnAmitizeSaH / 1. sAvadhAnatA / 5 shrotH| .... . Page #62 -------------------------------------------------------------------------- ________________ (22) sa kimihA''ha iti zaGkAsamAdhAnAya zikSApravaNa-zaikSakavacanAnyevA''hu:-'jAvajIvaM me' ityAdi / . nA'viditametad viduSAM yaduta-"janma-jarA-maraNAtamasAramAta jagadazaraNaM samIkSya zrotA'yamudvignaH svato bhavAd," tata eva ca bhagavadbhirapi bhavasyaitasyA'nAditA tadvadanAdikarmasaMyoga-nivartitatA cA''khyAtA, jIvasyA'nAditAyAH sAdhanamapi tAdRzasya duHkhamayasyA'zaraNasya bhavasyA'nAditAyAH sAdhAraNArthameva, tathA cA'bhisamIkSya bhavasya tathAvidhe duHkhamayatve'pyazaraNatAmavazyaM zaraNamaGgIcikIrSuH syAt , ata eva ca zrImadarhadbhirbhagavadbhirapi trayANAM karttavyAnAmAdau zaraNagamavastvabhidhAnapadamAnItaM, ata eva zrotA'iha -' yAvajjIvaM mama zaraNaM bhagavanta' iti / tathA ca " jJAtaM mayA niHsAraM jagat , avabuddho mayA janma-jarA-maraNA''tipUrito bhavaHbhIto'haM janmAdi-mahAvyathApUrNAd saMsArAt, na vIkSitaM pUrNe'pi jagati mama rakSaNe pravINaM (pravarNa) kiJcit , adhunaiva ca labdhA bhavatrANa-vidhAnavedhasa ete, tato nizcalo'haM jAto'vadhAna etasmin" yaduktaM"anAdikAlAdalabdhapUrvA ete zaraNasamarthA adhigatA bhagavanta iti, na kadApyetAn mokSyAmi, na ca anyathAdhIbhUtvA parAn zaraNaM zrayiSya " iti nizcitya cetasedamAha yaduta-" bhagavanto yAvajjIvaM mama zaraNamiti / " tathA caitat kAlA'vadhAraNaM sAtatyA, na bhavAntare zaraNasya niSedhArtha, tadbhAve tatra tasyA'pISTatvAdeva, bhavAntarabhAvasyA'nicchanIyatvAcca na tatra bhAvizaraNavicAraH / yacca 'me sevA bhave bhave tumha calaNANa' mitipAThena bhavAntarasevanA-prAptiprArthanaM kriyate, tanna mukhyavRttyA karaNAhamiti tu tatrasyenaiva 'vArijjai jaivi niyANavaMdhaNa' mityanena spaSTyata eveti "yAvajjIva "miti yogyameveti / A-bhavaM na muccAmyetAn bhagavataH, AjIvanameteSAmeva bhakto tatparo bhaviSyAmi, na cAnyAn kAnapi tathAvidhAn sambhAvayAmi yAnAzritumunmanAH kadAcidapi bhaviSyAmIti ananyazaraNatayaivaitAn magavato yAvajjIvamananyamanA zrayiSyAmIti / . . . 'me' ityasmatpadamasamAnazaraNAzrayaNadyotanAtha / tathA ca "ahamevA'sAdhAraNatayA bhagavataH zrayAmi, madvidhaH zaraNaM pratipanno na kazcid bhavabhramaNapIDApIDitaH prANI" ti jJApayatyanena / kizca-bhrAntaH pUrva samaste'pi jagati, paraM na kvopyAtmasAdhanavArtA'pi yAthAtathyenopalabdhA, sarveSAmaparatIrthIyAnAmartha-kAma-svarga-bhUtikAmanAparANAM zarIra-tatpopaNasAdhana-sthAna-santAna-samRddhi-samudAya-pravartanAdiSveva prayatnazIlavadarzanAt / sati caivaM jJAnA''dInAmAtmasvarUpabhUtAnAmanAvirbhUtAnAmAvirbhavanayogena labdhAnAmapi teSAM niSpratyUha rakSaNaparAyaNatayA yA nAthatA labhyA, tasyA svapno'pi na tatra jJAyate, tarhi atra zrImadarhatAM bhagavatAM zAsanaM tu sadevA'suramanuSyasya lokasya trilokagatasya Page #63 -------------------------------------------------------------------------- ________________ (23) yoga-kSemakaraNa-tatparatayA nAtharUpaM, tatpraNAyakAzca "arihA tAva NiyamA titthayareM"tti vacanAttasya zAsanasya niyataM pravartakA eveti / sarvametadvicintyaiva bravImi 'paramatilogaNAha 'tti, trilokyAM zAsanasya pravartanAt paramatrilokanAthA iti / na ca zrImadarhatAM bhagavatAM paramatrilokanAthatA'sambhavinI, yatasta eva trilokyAM vartamAneSu satveSu samagreSu paramaizvaryabhAjo bhavanti, tatra ca hetureka eva, yatasta eva acintyapuNyasambhArA iti / viditametad viduSAM yaduta-sarvAsvapi karmaprakRtiSu arhannAmaiva tAdRzaM yadbandhodayA''diSu sarveSu prazastaM, badhyate ca tadantaHkoTIkoTIsAgaropamasthitikaM, tannAmasambandhaprabhAveNaiva bhAvitIrthakarajIvA anekabhaveSu niHzreyasapatha-prAptibhAvanayA'vazyaM bhAvitabhAvA eva bhavanti / tIrthakarabhavAttRtIyasmiMstu bhave avazyaM varabodhilAbhenaiva te vudhyante, tatprabhAveNa ca te parArthodyamina eva bhaveyuH / varabodheranantaraM zrIarhadAdInAM padAnAM yadArAdhanaM kurvanti, tadapi gauNe svanistAraNabhAve satyapi paranistAraNahetutvenaiva - tAdRze dharmArAdhane teSAM bhAgyavatAmeSaiva bhAvanA yaduta "vidyamAne etAdRze bhavanistAraNapare zrIjainendrazAsane kimiti prANino bhrAmyanti janmajarAtaGkAntakAkIrNe bhave ? tadetAn samastAn anenaiva zAsanapravahaNena nistArayAmi duHkhajaladherbhavAditi / " - etAdRzyA eva bhAvanAyAsteSAmarhadAdipadAnAmArAdhanAt zrIjinanAmno bandho-dayA''diSu sarveSu zubharUpAyAH karmaprakRterbandho nikAcito jAyate, mRtAzca tata ekabhavAntaritAste avazyaM tIrthakarA bhavanti, ata ucyate-'acintyapuNyasambhArA' iti / .. na hi prApya varaM bodhi parArthodyatAste bhAvi-tIrthakarajIvA api na hi zrIjinapada-prabhAvajaM puNyaprAgbhAraM jAnItuM zaktAzcetayanti cintAviSayamapi vA''nayantIti yuktamucyate 'acintyapuNyasambhArA' iti / etAdRzAt puNyasambhArAdeva garbhAvatArasamaya eva gajA''di-caturdaza-bhrAjiSNu-mahAsvapnadarzanaM mAtuH, jAtamAtre surAcalamUrdhni surA'surendra-zreNinirmito janmAbhiSekaH, yAvanirvANakalyANakamahotsavakRtirapIndrAdInAM, tadevamaparimitatvAdacintyatvAcca tadIyapuNyaprAgbhArasya kiyat kathyate ? yAvat sarveSAM sarvavidAM sarvavittve samAne'pyacityapuNyaprAgbhAro'cintyo yat - ' teSAM yA bhaviSyadvANI sA yAneva saMzayAn samUlaM yathAvaducchettumalambhaviSNusta eva saMzayAH zrotRvargasyotpadyante, na nyUnA nAtiriktAH', na ca vihAyA'cityapuNyaprArabhArAnvitAn jinezvarAn-yasya kasyA'pi sarvavido'pyastyeSo'tizayaH, kiJca-bhagavatAM jinezvarANAmevAnyo'pi pUjyaprAgbhAro'cinyo yad-aparimitA -api zrotAro Page #64 -------------------------------------------------------------------------- ________________ (24) yojanamAtre kSetre bhagavaddezanAmRtapAnodyatA dezanAkSetre sthAtuM zaknuvanti, sarve'pi nara-tiryag-devA''dayo bhagavanmukhapadmavinirgatAM dezanAgaGgAmavagAhya sva-svabhASAtayA pariNatimApannAM dezanAvacanatatimavagAhante / eta ivA'parepyatizayA adbhutatamA bhagavatAM jinezvarANAmeva, ataH satyatamametad yaduta-"bhagavanto jinezvarA acintyapuNyasambhArA" iti / yadyapi zrImatAmahetAM bhagavatAM jinanAmno bandhakAlAd vizeSatazca nikAcanakAlAdUrdhva jAyata evA'nuttarapuNyaprAgbhArodayaH, tasmAdeva caikendriyAdiSvapi gatA 'jAtyA eva te bhavanti, nikAcanAdanantaraM prArabaddhatathAvidhakarmaprabhAvAd gatA narakeSvapi nA'nyanArakavadanubhavantyasAtaM, tata eva ca 'uvavAeNa va sAyamityAdikAyAM gAthAyAM 'kammuNo vA vitti paThyate, deveSvapi jAtAnAM nikAcitajinanAmnAM na "mAlyamlAni "rityAdIni paD mahAzokakAraNAni bhavanti, jAtA api manuSyabhave uttamasaMhanA''diyutA eva bhavanti, bhavati ca teSAmeva bhagavatAmacintyapuNyaprAgbhArAdeva dehasaugandhyAssdikamatizayacatuSkamamanyajagatIjana-kalpanAviSayA'tItaM, paraM tIrthasthApanA''dyavasareSu dharmadezanA-prabhAvArtha catustriMzadatizayasamUhayutatva-mindrA''divihitA'vicchinnabhAvArhanyannibandhanamatizayacatuSkaM ca, tattu prakSINeSu ghAtikarmasu rAgAdiSu tatprabhAvAdeva ca "kevaliyaNANalaMbho NaNNastha khae kasAyANa "mitivacanAccarite jAte sArvazye bhavatyata AhuH prakaraNakArA bhavyajIvamukhena 'kSINarAgadveSamohA' iti / yadyapi paramA''hatIyeSu karmaprakRtyAdizAstreSu " jIvAnAM samyaktvamUlakatatvatrayIviSayakAsprItikAraka-prItighAtakatayA'STAdazAnAM hiMsAdInAM pApasthAnAnAM ratyA cA'nantA'nuvandhinaH kaSAyAH samyaktvaghAtakAH, pApadezasyApyaparihArAd dezavirateH pratibandhakA apratyAkhyAnAH, Arambha-parigrahaviSaya-kaSAyA''dyAsaktyA sarvavirateH pratibandhakAH pratyAkhyAnA''varaNAH, akaSAya-yathAkhyAtacAAritrapratibandhakatayA savalanAzceti vargacatuSkavartinaH krodha-mAna-mAyA-lobhAH kapAyA" ityeva kathyate, hAsyA''dinavakaM sanimittamitarathA vA''virbhavan nokapAyazabdenA'bhidhe yate, paraM na kApi karmaprakRtInAM mUlepUttareSu vA bhedepu rAga-dveSa-mohA iti doSatravyutkIrtyate, tathApi jIvasya yat svAsthyaM taccalana rAga-dveSa-moharUpaM,tatazca dveSAt krodha-mAnayoH rAgAnmAyA-lobhayo!kapAyebhyo hAsyAdipaTke ca yA pravRttirjAyate, sA mohanIyasya bhedeSu guNasthAnakrameNa kSayyeSu karmabhedeSu mohatvena kapAyatvena nokapAyatvena ca kathyate / tattvatastvAtma-svAsthyavAdhakA rAga-dveSa-mohA eva ripavastataH suSThuktaM ' kSINarAga-dveSamohA' iti / yadyapyanuttarapuNyasambhAraH sarvajJatA'vagatA'bhilApyA-nabhilApyapadArthatvepyabhilApyA'rthadezitvena 1. zreSThA ityarthaH / Page #65 -------------------------------------------------------------------------- ________________ (25) jIvA''dInAM tattvAnAM dvAdazAnAM parSadAM purato yugapat samagra-zrotRjana-saMzayacchedakAriNyA sva-svabhASApariNAminyA dezanayA saGgateSveva bhagavatsvarhatsu jagajjanacetazcamatkArakArako zrImadarhatAM bhagavatAmahettAyA avabodhakazca bhavati, paraM jagati sarve'pi prAvAdukAH svasvatIrthapraNetAraM sarvajJatvena. tadvattvA'vadhAraNAdeva ca yathArthavastudezakatvenA'vadhArayanti, na ca tat tathyaM, yato jIvAnAM hi saMsArabhrAmaka-karmabandhananibandhanabhUtau rAga-dveSau sa-mohau yAvanna sa-mUlakA kaNyete, tAvanna svacchatAmavikalAmAtmani dhArayitumalambhUyate, ataH kAryabhUtamapi sakalasattvopakAramUlanibandhanamapi sarvajJatvA''dikamupekSya kSINarAgadveSa-mohatvamudIritamahatAM bhagavatAM zaraNamabhyupagantukAmena bhvyjiivaatmnaa| ___ tattvata eSAmevA''smasvarUpabAdhakatvAnnigakAryatA, tannirAkaraNAdeva ca zrImatAmarhatAM bhagavatAM zaraNadAnapaTutA svIkRtA'stIti / ... kiJca-sudeva-kudevAnAM vibhAge yathA'vasthitavastuvAditAyA nirNaya AvazyakaH, tamantarA jagaduddhArA''dikriyAyA asambhavAt , paraM sa nirNayo yadi paravAkyasantataH prAmANyena kriyate, tarhi satya-sarvajJatAvatvena siddha-sudevatvasyApi sudevatvena nirNayo vidhAtumazakyaH / yadi ca tadIyayaiva vAkyasantatyA tasya sarvajJatA vevidyate, tarhi tu kasyacideva mAtrayA alpayA cuka-skhalitenA'sarvajJatAyotikA syAd vAkyasantatiriti na vAkyasaMhatyA satyasarvajJatAyA nirNayo vidhAtuM pAryate, na ca sarvajJA'sarvajJatayorasti kiJcicihna tathAvidhaM, yenA'vinAbhUtena sArvazya-pratyayo vidhAtuM sukaraH syAt / ___ na caiva sudeva-kudevatvayovibhAgaH kartumazakyo'sambhAvyo vA ? kintu sarva-zreyasAM mUlasya yathA'vasthitavAditvasya yathA sArvazyaM mUlaM, tathaiva sAvazyasyApyavinAbhUtaM mUlamastyeva vItarAgatvaM / tatra ca yadyapi vItarAgatvasiddhyai na vItarAgatayA pratibaddhamasti kiJcit tathAvidhaM gamakaM ciraM, tathApi vItarAgatAyAH pratipakSabhUtaM rAgasya dveSasya mohasya ca gamakamastyeva tathAvidhaM cihna, tathA cA'nvayavyAptyA vItarAgatvasyA'siddhatve'pi vyatirekavyAptyA vItarAgatvA'bhAvasAdhanaM na duSkara, siddhe ca tasmin tadvataH asarvajJatva-kudevatvA-'yathAvasthitavAditvA''dayaH svata eva siddhAH / na ca vAcyaM gRhya-nyaliGgasiddhivAdinAM jainAnaM mate vyatirekiNo hetoreva nAsti siddhiriti, yato ye hi gRhya-nyaliGga-siddhA ucyante te hi yadyantarmuhUrtA'dhikA''yuSkAH syustarhi te'vazyaM strI-zastrAMDakSamAlAdiviyutA eva bhaveyuH, sva-liGgagrahaNasya teSAmapyAvazyakatvAt / tataH sadA strI-zastrA''didhArakA ye teSAM tathAkAlikyA vyatirekavyAptyA na cidvatAM kiJcid bAdhakamiti / na ca vAcyamevaM vyatirekavyAptyA vItarAgatvaM tanmUlaM ca sArvazyaM sidhyet , na tu sudevatvaM, yataH sarvajJA hi pratiutsarpiNIrasaGkhyA bhavanti, sudevAstu caturvizatireveti, sudevatvaM hi na kevalaM vyatirekavyApyA siddhena vItarAgatvena sAdhyate, kintu tayA kudevatvA'bhAvo nirNIyate / evaM cA'yogavyavacchedArtho'yamArambho, nA'nyayogavyavacchedArthaH / . . . . . Page #66 -------------------------------------------------------------------------- ________________ siddhe caiva kudevatvA'bhAve vItarAgatvasiddhayA sArvazyasiddhiH, tasyAM ca yathAvasthitavAditvA'sdisAdhanaM sukarameva, siddheSveva caiteSvabhIpsitA'hatAM bhagavatAM sudevatvasiddhirapratihataiveti proktamAvazyaka prakaraNakArai gavatAmarhatAM vizeSaNaM 'kSINarAgadveSamohA' iti / kSINAzcA'punarbhAvena vilayaM gatAH, anyathA tu pratikSaNaM saMsAriNAM rAga-dveSa-mohAnAM vedanAt "vipAko'nubhAvaH, tatazca nirjare "ti vacanaprAmANyAd kSIyante eva rAga-dveSa-mohAnAM pariNatayastatkAraNabhUtAni karmANi ca / rAga-dveSa-mohAnAmapunarbhAvena kSayaH kSapakazreNyA eva nopazamazreNyA " arhanto bhagavantazca tIrthaMkarabhave nopazamazreNimArohanti, na cAparamapyaupazamikabhAvaM, kintu kSAyikameva bhaavN|" jAtyaM hi ratnaM nairmalyamAsAdayadavasthaM svakAntiprAgbhAreNA''layamudyotayatyeva, na kadApyandhapASANAdivadaprakAzaM tad bhavati / tadvajinA tathAvidhasAdhanA kSAyikameva bhAvamApnuvantIti yogyamuktaM'kSINa-rAga-dveSa-mohA' iti / kSINa-rAga-dveSa-mohatvAdeva ca na strI-zasnA-'kSamAlA''dyaGkAH, na ca jagajjanana-syema-kSayA''divAdena jaMgatI-jAgatonigrahA'nugrahayordarzakAH / zrImadarhatAM bhagavatAM kSINa-rAgadveSamohatA tu tadIyAnAmAgamAt, vRttAt , mUrtazca / yatastaiH kevalasya mokSasyaiva sAdhanAyA''gamA AkhyAtAH, AgameSu teSAmabhyudayA'rthitA'pi pratibaddhA, yatastadIpsApUrtyabhilASiNAM kRto'pi dharmo na niHzreyasApakaH pAramArthikazca, sarveSvapyAgameSu sAtatyena mokSamArgasyopadezaM vyatiricya na kimapyanyadupadiSTaM / na cA'kSINarAga-dveSa-mohatvena svayaM putra-pautrAdikaprasakto lalanAlAlanA''sakto gRha-putra-dArA''dimamatvavAnevaM parebhya upadeSTumudyataH syAt / na ca paropadezapANDityavattadupadezaM zRNuyurAcareyurvA santa iti / avazyaM jJAyate yaduta kSINarAga-dvepa-mohatvAdevopadiSTA evaMvidha AgamAH, gaNabhRdAdibhistadIyopadezamanusRtya sa AgamArthoM yathAvadAcIrNa iti / vRttaM ca bhagavatAmarhatAM kSINarAga-dvepameva, utpatteH kevalasyA''janma koTikoTisurasevAyAstenaiva hetunA bhAvAdAkhyAyate'pi tathaiva / yataH kSINaghAtikarmaNAM bhagavatAmahaMtAmekAdazAtizayA lokA'nubhAvata Avirbhavanti, surA api kSINa-ghAtikarmatvAdeva bhagavatAmarhatAmekonaviMzatimatizayAn kurvanti / evaM ca lokAnubhAvajaikAdaza-surakRtakonaviMzatisaGkhyakAnAM lokAtigAnAmatizayAnAM prAdurbhAvaH ghAtikarmakSayAdeva, rAga-dveSa-mohAzva mohanIyAkhyA ghAtikarmaNa eva bhedaaH| kiJca-kSayAyotthitA arhanto bhagavantaH samasta-ghAtikarma-kSayeNA'vAptave valAH tIrthapraNayane samasta-ghAtikarma-kSayapratyalamAviSkurvantyeva svavRttamAcArAgAhaye Adya evAGge, svamukhenaiva prAgvRtta 1 jagatI-saMsAraH. jagatyAM bhavAH ye te jAgatAH saMsAriprANinaH, tayorityarthaH / Page #67 -------------------------------------------------------------------------- ________________ (27). smAviSkaraNAnna tatrAtizayokterlezasya kalpitatvasya vAM'zenApi sambhavaH, vilokanAccApi tatrasthasya tavRttasya na kasyApi sakarNasya teSAM kSINa-ghAtikarmAvasthAprAgvRttavRttasyAvalokanAdAzaGkAlezo'pi kSINaghAtikarmatve teSAmiti / mUrtirapi ca zrImadarhatAM bhagavatAmeva kSINa-rAga-dveSa-mohatvamugirantI dRzyate, yatasteSAmeva pratimAyAM vaktrAbjaM zAntarasanimagnaM, akSiNI nirvikAre nAsAgrasthAyinI, mukhAbjaM ca hAsyA''didoSatativarjitaM, zarIraM samagraM zlathaM paryaGkAsanasthaM ca, etAdRzyA eva mudrayA vItarAgatvasyA''vedanaM sahajameva, vItarAgatvAvalambinyA mudrayA'pi virahitatvAdanyeSAmayamupahAsaH kavibhiH kriyate yaduta"'nartakA api nRpA''dInAM vepaM dhArayantastadIyAM mudrAmAdAvevodvahanti, ime tu paratIthikA devakoTi praveSTumicchavo devasya mudrAM vidhAtumapi na vijJA" iti / . tathA ca bhagavatAmahatAmeva mUrtibhaMgavatAM kSINarAga dveSa-mohatvadazA-zaMsinIti bhagavatAM zrImatAmarhatA kSINa-rAgadveSamohatA teSAmAgamAd, vRttAn mUrtitazca siddhisaudhamadhyArohantI na kenApi zakyate nivArayitumiti / yadyapi zAstrIyanyAyena kSINarAgA ityetAvanmAtrasyokto kSINadveSa-mohatvaM pratIyata eva, mAyAlobhakaSAyadvayalakSaNarAgasya vilayo dveSa-mohayoH kSayAdanantarameva yato bhavatIti; paraM bhagavatsvarhatsu paramAtmasu sarvathA kudevatvasyA'yogaM pareSAM ca kutIrthyAnAM kudevatvaparipUrNatAM ca darzayitumuktaM kSINarAgadveSamohA' iti / evambhUtAnAM lokAtigAnAM guNAnAM nilayA api bhagavanto'rhantaH svakRtabhoginAM saMsArijIvAnAM na trANaM vidhAtuM samarthA bhavanti, tata AhuH-'acintyacintAmaNaya' iti / - yadvA jagati ta eva vidhAtumalaM duHkhabharA''kAntAnAM trANaM, ye zaraNAgateSu prItamanasaH santastAn zaraNamupetAnapekSya svasya vajrapaJjaratAbhimAnamudheyuH, zaraNA''gatAnAM prANinAM bAdhakeSu pareSu ca jIveSvajIveSu vA samUlakASaM kaSaNA'vadhikaM roSamAdadhate, zaraNA''gatAnAM trANasAdhaneSu virodhinAM kSayakArakeSu, sveSAM niyataikasthitikArakeSu kAraNasamUheSu dRDhabaddhA'ntaHkaraNAstadrakSaNaikacittAzca syuH, bhagavanto'hantastu kSINarAgadveSamohA iti kathaM zaraNe sAdhavaH syurityAhu:-'acintyacintAmaNaya' iti / yathAhi cintAmaNyAdaya ArAdhaka-virAdhakeSvaraktadviSTAH santaH ArAdhakAnAmiSTasiddhayAdineSTAsrthasAdhakatvaM virAdhakAnAM ca dAridrApatyA''dinA'niSTA''pAdanadvArA'niSTotpAdakA bhavanti, bhagavanto'ntaH kSINarAgadveSamohA api tadguNajJAnabahumAnA''darAdinA''rAdhakAnAmAnantaryeNa prApyatvAbhimatamabhyudayaM, pAramparyeNa sAdhyatvena bahumAnitaM niHzreyasaM sampAdayanti, tadAjJA'naGgIkArA''zravapravRttyAdibhivirAdhakAnAM cAnanta-saMsAravRddhi-durlabhabodhitvAdinA'niSTabharaM sampAdayanti / Page #68 -------------------------------------------------------------------------- ________________ . (28) nanvevaM mahArthakaratve'pi mahAnarthakAritvamapi bhagavatAmarhatAmApannamiti vaitAlavaduHsAdhAdhyAste, na caikAntena zaraNyA iti cedAhuH- ' bhavajaladhipotA' iti / caturgatimaya-bhayaGkarabhavA''vartabhISaNa-bhavodadhitAraNe bhavyAnAmasAdhAraNapotAyamAnAH jinavarA hi jinanAmakarmodayAdeva bhavanti, jinA'bhidhAnakarmabandhazca varavodhimatAmeva, varavodhizca tasyaiva syAt yo labdhA samyaktvaM ' kimetAdRze bhavajaladhitAraNasamarthe sati jinazAsane jIvA bhavodadheH paraM pAraM nApnuvanti ?, tadamUn sarvAn bhavajaladheH paraM pAramanena nairgranthazAsanena nayAmI "ti vicArayati, tataH prabhRti sa vagbodhimAn sarvathA sarvadA parArthodyata eva bhavati, parArthodyatatvAdeva ca jinanAmakarma nikAcayan anantaM saMsAramapavartayan bhavaM tRtIyamavaNvaSkyA'pavartayati, zAstrakArA api 'taiyabhavosakaittANa 'mityAhuH / tathA ca ' jinezvarA bhagavanto hyanekabhaveSu bhavyAnAM bhavAbdhestAraNe evodhatA' iti yathArthameva bhavajaladhitAraNapotAyamAnatvaM bhagavatAM, virAdhakAnAM saMsArapAtakAraNatvaM tUlakAnAM svasvabhAvasya hInatvena yathA uSNAMzukiraNAnAmandhatvakAraNatA tathA jJeyam / bhagavantastu svA'bhiprAyeNa tAraNA'nukUlasya tIrthAdevidhAtRtvena ca bhavyAnAM bhavA''bhiyaGkara-bhavajaladhitAraNapratyala-potAyamAnatvameva, bhagavatAmarhatAM bhavajaladhipotatvaM ca na kevalaM svasya bhaktAnAM vA kalpanAmAtrodbhavaM, kintu bhayaGkarabhavA''vataMbhISaNa-bhavodadhitAraNasamarthasya zaraNasya dAtRtvenaiva, tata AhuH- ekAntazaraNyA' iti, evaM ca bhagavatAmahatAM paramabhaktipAtratvena zaraNasvIkAro bhavitukAmena kRta iti / sarve'pi paratIrthIyAH paramezvarAH bhavAvarttasya janma jarAtaGkA''niSTasaMyogA''diduHkhapracuratayA sadA'GginAmekAkitayA saMyuktAn sarvAn vimucyA'zaraNatayA prabhraSTasvArthena paribhramaNarUpatayA niHsArA'zaraNatvAttattAraNakSamatvaM sveSAM darzayanyeva muktiparyavasAnatvAdevAstikavAdAnAM, paraM tat trANakAritvaM tepAmeva sambhavati, ye svayaM bhavanibandhanebhyo dUratarIbhUya parAnapi tebhyo dUrIkatu pratyalAH syuH / / ___ bhagavanto'rhantastu kSapakazreNikrameNa kSapayitvA mohaM, nihatya ca tadvalena balavanti jJAnAssvaraNIyA''dIni karmANi, nizzeSavAtikarmakSayaprabhAveNaivAvApta kevalA rUpAdilaukikapratyakSA'tItAsssmAdyatIndriyAn padArthAn jJAtvA, tatsvarUpabhUtAMstadguNAn jJAnAdInaveyanti, tata eva ca tAdRgjJAnAdInAM ghAtakAn jJAnA''varaNA''dInavagacchanti, yathArthatayA kevalA''lokena jJAtvA sarva prajJApanIyapadArthajAlaM bhanyAnAM puraH prarUpayanti na caiSA prarUpaNA'piM jIva-svabhAvabhUtAnAM jJAnAdInAM tadAvArakANAM ca karmaNAM kvacidapi laukike mArge vidyate, dUre tadvipayo heyo-pAdeyatayopadeza iti / tatazca bhavyAnAM bhavAbdhitAraNAyaiva jIvA'jIvarUpa-tattvadvayIdvArA sakalajagadvartitakhAnAM jAtespyupadeze bhavAbdhestAraNe samarthe saMvara-nijere, tabAdhako cAzrava-bandhAvavazyamupadezyapathamAyAtaH, evaM Page #69 -------------------------------------------------------------------------- ________________ (29) sAdhyena mokSeNa yutAM saptatattvImupadizanta eva bhavAbdhitArakabhAvamabhyupayanti, ta eva ca . bhavAbdhau bruDamAnAnAmasumatAmekAntena zaraNyA bhavitumarhanti / . ata eva pareSAM nodanAvacanavajjainAnAM jinendropadeza eveSTaprAptya-niSTanivAraNapratyalaH, nahyAstikAnAM vihAya zrIjinendropadezaM iSTaprAptyA''disAdhanajJAnaM sammataM, AstikAzcA'tra jIve kathaJcidastitva-nityatva-karmakartRtva-tadbhoktRtva-mokSa-tadupAyasattvAnAM zraddhAnaM na tu paralokayAyitA-mAtrasvIkArarUpaM, evaM sudRDhamidameva manISiNAM mananIyataraM yaduta-bhagavanto'rhanta eva bhavajaladhAvekAntazaraNyAH , nAnyaH kazcidapyanyatIrthIya iti / "itthambhUtAH paramatrilokanAthatvA''diguNayuktA arhanta eva, arhanto bhagavantazcetthambhUtaguNayuktA eve" tyubhayathA'vadhAraNAya rUDhasya bhagavatpadasyAhatpadasya cAntarA vizeSaNAnAM samudAya iti / evaM ca siddhAdiSvapi madhye vizeSaNanyAse heturavadhAraNIya iti / astvitikriyA'dhyAhArAt 'zaraNaM santu ' pUrvoktasvarUpA arhanta iti / zaraNa mahaNena ca ' bhayaGkarabhavA''vartAt trasto'haM, na ca tasmAt trANakArI jagatyapi vidyate iti nizcayavAnahaM, bhagavanto'rhantazvAvazyameva tAdRzAd bhavAvartAt trANakartAraH santi, iti nizcayavA~zcAhaM bhagavatAmahaMtAmananyabhakto bhavAmIti pratijAnIte / zaraNagrahAt prAgevA'nyatra maGgala-loko-ttamatvayoradhyavasAyasya darzanAdihApi tadAzayAnuvedhenaiva vyAsyAnasyanucitatvAt / vastutastu bhagavanto'rhantaH sarvajagata eva zaraNaM, paraM yo yaH pUrvoktarItyA zaraNaM gantA, sa sa zaraNaphalaM labhata iti zaraNagrahaNasya tattvamiti / yathA sedhitukAmena bhagavanto'rhantaH zaraNIkartavyAstathA bhagavantaH siddhA apIti darzayituM siddhazaraNamabhidhAtumAhuH-tatheti / yathA hi bhagavanto'hantaH siddhArgasya pradarzakatvena zaraNyAH, zaraNaM ca teSAmAyAtastathaiveti-anyUnA'tiriktabhAvenaiva siddhA api zaraNyA eva, zaraNaM ca teSAM prapanno'smIti / kiJca-tathetyavyayenaitadapi sUcyate yaduta-na hyatra siddhasUtrasya parasUtratvAt vyAkaraNarItyA yenArhaccharaNaM pUrva bAdhayitvA siddhAnAM zaraNaM svIkriyate iti / pUrvA'para-bAdhyabAdhakabhAvo'nena, kintu samuccayaH / tathA ca yathA'ntaH zaraNaM tathA siddhA api zaraNamiti, yadvA'nuvRttyaiva tathAbhAvena zaraNasvIkAralAbhe tathAzabdo vizeSaM dyotayati yaduta-zrImatAM bhagavatAmarhatAmahattvaM bhavyAnAM bhavodadhitAraNAya tIrthapravartakatvenaivAsti, evaM ca cet sidbhistadvantazca siddhA na syustarhi sa sarvo'pyabhisandhirvyarthaH, tathA nopakAritvamarhatAM kintvapakAritvaM, vyarthasyaiva mArgo yato dezita iti / . Page #70 -------------------------------------------------------------------------- ________________ (30) kiJca-AcAryAdayaH parameSThisvarUpA api sAdhupadena zaraNatayA svIkAryA api na muktigatiparyavasAnA niyamena tadbhave bhavanti, paraM bhagavanto'rhantastu sarveSAM bhavyAnAmAdarzarUpA iti mokSaparyavasAnA eva yadi syustahi te paramAtmatayA''darzarUpatayA''rAdhyA zaraNyAH syurityavazyaM bhagavatAmarhatAM zaraNasya yAthArthyAya siddhistadvantazca siddhAH svIkAryAH, zaraNaM ca teSAM svIkartavyaM sarvabAdhA'tIta-sarvaguNapUrNatvAtteSAmiti / tathA ca bhagavatAM siddhAnAM nirAbAdhaM sarvakAlaM sampUrNaguNavattayA'vasthAnameva bhavyAnAM paramA''lambanaM mokSamArgasyA'nusaraNAyeti kathaM te'karaNA arhanti zaraNaM kartumiti vicArasya nAvakAzaH / evamarhaccharaNavadevA'nyUnA'tiriktatayA siddhAH zaraNamiti darzitam / tena caitadapi pratitakSiptameva, yaduta-siddhAH kRtArthA iti yogyAH zaraNaM vidhAtuH, tadviparotA emAhantaH karmodayAdyadhInatvAtteSAM iti kathaM zaraNatvamiti, yataH kevalajJAnAcA AtmaguNA nirAbAdhaM sampUrNA evArhatAmapIti yogyA eva te zaraNaM kartum / kiJca-atra yadAdI siddhazaraNAdahancharaNasya svIkArastasyaiSo'rthaH-yadutA'haMdupadezena siddhatvAvAptiH, siddhAnAM sadA sattvaM, siddhArgazca bhagavadarhatprAmANyAdeva prAmANyapadavImAsAdayati, tatazca bhaMgavatAhatAmevAdo praNAmasya svIkAro nyAyyaH zaraNaM cApyata eva teSAmAdau, na hi kAraNAt kvacidapi pUrva kArya syAd, arhanta eva ca siddhabhAvasya kAraNamityApi prAgevAhatAM zaraNe svIkAro nyAyya iti / atra bhagavatAM siddhAnAM prAgeva janma-jarA-maraNakAraNIbhUtAnAM karmaNAM vicchedo jAyate iti tameva guNamAdAvAhuH, A'pi-'chiNNajAi-jarA-maraNa-bandhaNe 'tti paThyate / kiJca-ta eva siddhazabdavAcyAH syurye jAti-jarA-maraNAni tannibandhana-karmavallInirmUlanadvArA chindyeyuH, anyeSAM janmA'nurAdisadbhAve zarIrAdInAM tavAraiva tajjanyAnAM janmAdiduHkhAnAM cA'vazyaM bhAvena kRtakRtyatvAbhAvAt siddhatvAbhAvAditi / naiyAyikAnAM yathA vItarAgANAM janmAdarzanaM, tathA'trA''rSe pravacane vItarAgatve vAstAM, apramattadazAyAmapi na pretya-janmakAraNasyAyuSo bandhaH, na cAyuSa udayAbhAve kAsAJcidapi gatyAdiprakRtInAmudaya iti / siddhatvasyA''yaM kAraNaM janmA'ntarasyAyuSo bandhasyAbhAva iti / janmA'bhAve ca jarA-maraNayostvabhAvaH svabhAvasiddhatvAt eva, pratipAdanaM tu jarA-maraNayorabhAvasyAvAlagopAlAGganaM tAbhyAM bhayAtirekasya svabhAvasiddhatvAt / anenaitadapi jJApyate, yaduta siddhAnAM nirAvAdha-jJAna-darzana-sukha-vIryA'nantyarUpacatuSTayapUrNatvena nityA''nandamayatvAttadavasthAyAH paramA''zrayaNIyatve'pi AbAlagopAlaganaM siddhaM jarA-maraNodbhavaM sarvAss"stika-nAstikasvIkArya, janmabhayaM ca siddhAvasthAyAM satyAM na bhavatItyarvivAdenaiva sarvairapi janma-jarAmaraNabhayairavazyameSTavyaM siddhatvamiti / Page #71 -------------------------------------------------------------------------- ________________ (31) jinA api "janma-jarA-maraNA''rtamazaraNaM jagadabhisamIkSya nissAra"mitivacanena sArvajanInaM janma-jarA-maraNoddhAramabhyadhyAsiSuriti / yadyapi bhayatrayIhInatvaM bhagavatAM siddhAnAM, tathApi bhAvino janmano laukikapratyakSA'viSayatvAnna tathA bhayakAritA, yathA laukikapratyakSagamyAbhyAM jarA-maraNAbhyAmiti grahaNamanaye reva / vastutastu janmanyavaruddhe na kenApi roDhuM zakyaM paratIrthIyAnAM paramezvarapadA'dhirUDhAnAmapi maraNaM jAtameva zaraNamantya (2) iti / evaM sakalaM jagat jarA-maraNAbhyAM bibheti, paraM taizca zakyarodhe eva (:) janmarodhe eva te nirudhyete iti samyagdRzo bhItA janma-garbhavasateH, paramatra laukikAnuvRttyA kSINa-jarAmaraNatvameva siddhAnAM stutamiti / 'jAtasya hi dhruvo mRtyu' rityavisaMvAdi vacanaM, 'mRtasya jananaM dhruva'-miti saMsAriNamAzritya / tatazcA''vazyakameva jarA-maraNAbhyAmudvegavadbhirjanmanastanmUlarUpAyA garbhavasatezvodvijitavyaM, jarA-maraNayorabhAvasya janma-garbhavasatyabhAva eva bhAvAt / evaM satyapyatra pUrvoktahetorjarA-maraNayoH kSINatvaM siddhAnAmAdyaguNatayA pratipAditam / AgameSvapi audArikA''dInAM sarvavigrahANAM mokSakAla eva procyate / bhagavAn zrIharibhadrasUristu-"Atyantiko viyogastu, dehAdermokSa ucyate" ityuktvA'ntyamaraNameva mokSatayoktatvAn, maraNavibhakti prakaraNe'pi kevalinAM maraNaM pRthgevocyte| evaM ca tathAprakAramaraNakaraNenA'nyamaraNanivRttireva mokSatayA paryavasyatIti, tadvAhityamapi siddhAnAmucyamAnaM nA'saGgatataram / evaM yat siddhAnAM jarA-maraNarAhitya, tanna svatantratayA kalpanAzilpitaM vA, kintu tatkAraNAbhAvasya sampAdanenaiva, na hi sanidAnasya nidAnasyAnucchede kadApi nidAnino vyucchedaH sambhavati, nidAnatvasyaiva vyAghAtAt, jarA-maraNAni janma ca sanidAnAnyeva, "ajJAnapAMzupihitaM, purAtanaM karmabIjamavinAzi / tRSNAjalAbhiSiktaM, muJcati janmA'GkuraM jantoH // 1 // " ityAdivacanAt / tasmAd bhagavatAM siddhAnAmapi jarA-maraNocchedasya vAstavatApradarzanArthamAhuH'apetakarmakalaGkAH' iti, atra ca karmaNAM kalaGkatvakathanenA''tmanazcandratvaM jJApyate / ucyate ca " sthitaH zItAMzuvajjIvaH, svabhAvena sunirmlH| candrikAvacca vijJAnaM, tadAvaraNamabhravat // 1 // iti / " tatazca yathA candramAH svayaM tejorUpaH, na tvanyatejasAmAdhAraH, tadvadA''tmA'pi svayaM jJAnasvarUpaH, na tu jJAnA''dInAmadhikaraNam, nahi suvarNe kapo yathA'nyata AgataH, kintu svabhAvasiddhaH, tadpameva ca suvarNaM, tathA'trApyAtmA jJAnamayaH, jJAnarUpa evAtmA / pRthagutpadya jJAnaM cedAtmani samavAyeta, AkAzakAlAdAvapyamUrte pusamavAyeta,tacca triSvapi kAleSu na jAyate, na ca manAgapi ajJAnyAtmavAdinAM paratIrthIyAnAM vaizeSikAdInAmiti / anyacca karmaNAM kalaGkRtvakathanenaitadapi spaSTitameva, yaduta-bhavitukAmAnAM jIvAnAM nAnyat kimapi Page #72 -------------------------------------------------------------------------- ________________ . (32) zodhanIyaM, karmANyeva ca kalaGkarUpANIti tAnyeva zodhanaprayatnavizyANi / ata eva ca jainAnAM zAsane karmaNAmeva nirvizeSatayA zatrusaMjJA / tata eva ca bhagavatAmarhatAM nirukte 'arihaMtANaM' nirvizeSaNenA'rizabdena karmANyucyante, ucyate ca-'aTThavihaM jaM kammaM aribhUyaM hoi sayajIvANa"-miti niyuktikArairapyaSTavidhasya karmaNa evA'ribhUtaHvamiti / apetazabdena sarvathA karmakalaGkarAhityadarzanAt bandho-dayasattAvyavacchedaH siddhAnAM jJAtatyaH / tatazca yadyapi sarve'pi saMsAriNo'nusamayamaSTavidhAnAM karmaNAmudayAt pratisamayameva 'vipAko'nubhAvaH, tatazca nirjare'ti mucyanta evaibhiH karmabhiraSTabhirapi, paraM na ko'pi saMsArI karmasattvavarjitaH, kintu tadvanta eva saMsAriNaH / ata eva 'saMsArasamApannAH asaMsArasamApannA' ityAgameSu siddha-saMsAribhedau nidarzitau, sarvathA karmasattvavinirmuktAH siddhA eva, nA'nye keciditi suSTUktam 'apetakarmakalaGkA' iti / IdRzAH siddhAH zaraNamiti prakramAnte yojanaM, na ca vAcyaM karmaNAM kalaGkenaupamyamasaGgataM, yataH karmaNAM sanidAnatvAt sakartRkatvAccAtmanA na sahabhAvitvam , kalaGkasya sadA candramasi bhAva iti vaiSamyAditi, yataH prAk tAvat AtmabhiH saha karmaNAM lolIbhAva eva bandhaH, vahanyayaspiNDavallolIbhAvAcca kathaJcittadrUpatA'GgIkriyate / kiJca-kalaGkasya sarvathA'pagame kathaJcittadabhinnatve'pi na kalaGkino'pagamaH, tadvadAtmabhyo'pRthagbhUtAnAmapi karmaNAM sarvathA'pagame nAtmano'pagamaH, kintu kalaGkA'pagame kalaGkivastuvadatizayitasvAbhAvikanairmalyavAnevAtmeti / jJAnA''varaNIyA''dikarmakalaGkasyA'nabhyupagame sarveSAM sarvajJatvasyAmumatAmabhAvAt sarvajJatvaM AtmanAM svabhAvaH na syAt, utpadyamAnAnAM jJAnAnAmAnantyAbhAvAt , akSANAM sarvArthagocarasvAbhAvAcca na yugapadanantasakalapadArthajJAnarUpaM sarvajJatvaM sambhavet, apetakarmakalaGkAnAM tvadehatvAt jJAnasyAMzo'pi na syAt , jaDatvApattariSTatvaM tu na jaDA api svIkurvate / tatazca AtmanAM saMsAriNAM karmANi jJAnA''varaNIyA''dIni chAdakatvAt kalaGkarUpANi / jJAnAs'varaNIyA''dikakarma-kalaGkA'bhAvaH sArvazyotpatterAdAveva jAtaH, paraM siddhatvadazAmavApto'pi siddhA''tmA sArvakyA''disvarUpeNaiva tiSThati, na bhavA'tyayena tatsvarUpaM vyapaiti / ata eva zakrastave bhagavatAmahatAM bhavA'vasthAmAzritya 'appaDihayavaraNANa-dasaNadharANamityAdhuktvokte'pi sArvazye teSAM bhagavatAM siddhatvadazAmabhyupagatAnAmapi tatsAzyaM tiSThatyeveti jJApanAya proktaM-"savaNUNaM sabadarisINaM 'ti / tadevaM karmakalaGkadUrIkaraNenA'vAptakevalA avazyaM bhavopagrAhINi catvAri nantyeva karmANi / evaM ca jarA-maraNavandhanakAraNaghAtyucchede sarvakarmaNAM vyucchedaH, vyucchede ca teSAM kAraNocchede'vazya kAryocchedasya bhAvAdAhuH-'praNaSTavyAvAdhA' iti / apunarbhAvArthaH praH, tatazcA'punarbhAvena teSAmabAdhA naSTAH, zepasaMsAriNAmuditAnAM karmaNAM kSayAt tajanyA AvAdhA nazyeyuH, na tAsAM teSAM nAzo'punarbhAvena, punarjanmA''dimaye saMsAre paribhramaNAdavazyaM tAsAM tatra bhAvAditi / ata eva cArSe-'pariNicAye' tipadena sadaiva 'sabadukkhANamaMtaM kareMtI 'tyucyate / Page #73 -------------------------------------------------------------------------- ________________ (33) yadyapi vidvAMso lInA AtmaramaNe jIvasvarUpabhUtAnAM (:)kevalajJAnAdyanantacatuSTayasya niraJjanatvayutasya pudgalAyattasArahitasyetyeSAM sadbhAve syAt saMsAre paribhramaNaM, (4) na vidadhyuH siddhatvAdhigamecchAmapi, madhyamabuddhayazca yadi saMsAre rogANAM jarAyA maraNasya janmanazca cakravartino'pi tadAyattatAyAM pravezAt svakIyajaneSvapi rogAdipravezasya nivArayitumazakyatvAca trijagato'dhikasAmarthyena sarvAsu madAkramaNIyatA na syAnna svapne'pi dhArayeyurmokSamAptuM, paramAbAlagopAGganaM sarvaM jagat garbhavasati-janma-bAlye-STaviyogA'niSTasaMyogA'mIpsitA'rthA'prApti-nAzA''dhi-vyAdhi-roga-zoka-jarAjIrNatva-mRtyu-parAdhInatvAdayazcet saMsAre vyAbAdhAvahA na bhaveyurna caiva vAJcheyuralyAvAdhapadaprApti, paraM pratibhavaM garbhavasatyAyA AbAdhA anivAraNIyatayA Apatantyeva, na ca tA ror3e kenApi paramezvaravAdinApi pAryate, siddhatvameva bAdhAbhiH rahitamiti kRtvaivAbhIpsanti siddhi sAdhayitum / tatra siddhatve'pi na ced vyAyAdhAnAmabhAvaH, na caiva tatprati kasyApi syAt prepseti suSTraktaM-'praNaSTavyAvAdhA' iti / . tatveSu saptasu jIvatattvasyaikarUpatvAt na sidA'':manAM saMsAribhyaH svarUpeNA'sti bhedaH, kintu saMsAriNAM svarUpaM jJAnA''varaNIyAdibhizcaturbhirvAtikarmabhirAvRtya pravRttirahitaM kRtaM, zepaizcaturbhiraghAtibhizca prApitaM vikAraM, bhagavatAM siddhAnAM tu sakalamAtmasvarUpamanAvRtimattvAdasaMyuktatvAcca svavyatiriktaiH, yathAvadeva pravRttimaditi satyapi etAvAn bhedAvagraho bhAvato nizcayena vA jAtasamyaktvAnAM syAt / yatasta eva sadAdinirdezA''dibhirairavagacchanti jIvAdIni tattvAni / ye tu granthibhedaM vidhAyApi tathAvighayodharahitA " jinaprajJaptAH padArthA jIvAdaya eva tattvAnI"tyevaM pratipannA vyavahAreNa dravyato samyagdRzo jIvAste tathArUpaM siddha-saMsAriNAM svarUpabhedamajAnAnA api zrIjinopajJayA avyAvAgho nAnyatra kvacidapi caturdazaragvAtmake'pi loke, kintu lokAgrabhAgasthite zivAlaye eva sarvathA sarvakAlono vyAvAdhA'bhAvo'stIti nizamya kevalaM vyAbAdhA'bhAvamAzrityaiva bhagavajinoktaM zivasAdhakA'nuSThAnamanutiSThanti, bahavazca jJAnA''varaNasvAbhAvyAdetAdRzo jIvA vizeSatazcAdhuneti vyAvAghAnAM jarA-maraNaniSedhadvArA sAdhananiSedhena 'apetakarmakalaGkA 'ityanena kAraNaniSedhena sarvathA niSedhe kRte'pi spaSTatayA tAsAM niSedhAya vyAvAdhAnAM sUtramidaM 'praNaSTavyAvAdhA' iti, tathA ca gatArthatAmAzaMkya nA'narthatA'sya zaGkaceti / / ____ yadyapyetairvizeSaNatrayaiH siddhAnAM bhavyairabhIpsanIyaM svarUpaM siddhaM, paraM prekSApUrvakAriNo na kevalamaniSTabhara vinivartayantaH svAn kRtArthAnabhimanyante, kintu parA'sAdhyeSTatamasaJcayasiyaidetISTasampat. siddhirapi darzanIyA siddhAnAmityAhuH- kevalajJAna-darzanA' iti / yadvA naiyAyika-vaizeSikA''dayo'pi yanniHzreyasamabhyupagacchanti tasya vizeSaguNocchedarUpatvena jJAnA''dicatuSTayarAhityavattvamabhyupayanti, paraM teSAmapi matena mukteSu jarAdayastu naivAM'zato'pi santIti tAdRzajaDAtmakamuktatvavyacchedAyAhuH- kevalajJAnadarzanA' iti / Page #74 -------------------------------------------------------------------------- ________________ (34) atredamavadheyaM jagati jIvAnAM yaH sparzanA''dIndriyA'nindriyaiH sAvadhAnatAdvArA'vabodho jAyate sa indriyANAM mananAdutpannatvAnmatizabdenocyate, "svabhAvAdeva cAtmanAme kopayoga te "ti prApteSvanekeSu sparzeSvekasyaiva sparzasya, rasAdiSvekasya rasAdezva bodhaH syAt, evaM yugapadane kendriyajJAnASnutpattaye samaprazarIre vyApino'pi manaso'NutvakalpanaM nirarthakam, tathAkalpane'pye kendriyasya tadgatAnAmaneka-samAnacitrayANAmaparicchede antyaza Atmana ekopayogasvabhAvatAyAmeva vizrAmAditi / yazcAtIndriyA'rthadarziproktAnAmanIndriyANAmAtmAdInAM zrutAnAM jJAnaM tacchrutajJAnaM, tatpratyAyane sarvajJvacanAtiriktasyAsyAnyasya kasyApi pramANasyAbhAvAt, tadvacanamAtra pratIti zraddheyatvAt, ziSTAnAM ca jagati vyavahAra aindriyakaiH padArthaiste ca sarve'pi rUpa-rasa- gandha-sparzavatvAdrUpiNa eva, tatazca rUpapadArthAn sarvAn A-paramANorA'cittaskandhaM yadAvedayati jJAnAkhyAtmaguNAMzaH so'vadhibhUtatvAdrUpimAtraviSayatayA'vadhijJAnamiti tRtIyajJAnabhedatayA''khyAyate / ye cAvApya bhagavadarhaduktatattvAnAM zraddhAnaM karaNatrayovidhAnaparAkramajAtena samyakveMta sthirIbhUya ca tatra sadvRttarUpacAritrasya jJAne'pi samyakvaprabhAvAcchreSThatamatve tadavarodhakAnAM vatra parigraha - viSaya - kaSAyAdyadhInatva janakAnAM mohanIyAMzAnAM yadA vidadhanti zamAdi, tadA tAdRzImavasthAmapramattAkhyAmanugatAH prApnuvanti ziSTAnAM ziSTaJyavahAraviSayamitAnAM cArdhatRtIyadvIpAntargata saJjJipaJcendriyANAM manacintitAn padArthAnavagantuM zaknuvanti, te manasaH paryAyANAmavagamanAtmanaHparyAyajJAnina ucyante / tAdRzaM jJAnaM ca manaHparyAyasaJjJayA kathyate, lokAnubhAvAcca vyAghrAnAM padmAviva nedaM pratipadaM vyavahAraviparyAsakAraNaparAyaNam, vadhAyAsaktAnAM na ca zabdAdiviSayAdipramAdaparAyaNAnAM yoginAmapi jAyate / tadetAni catvAri jJAnAni dezajJApakAni AtmasvarUpApekSama sarvaviSayAgoti madhyAdibhirvizeSaNevyavacchiya prajJApyante tathA ca jJAnazabda AtmanaH svabhAvasthajJAnadarzaka, evaM cAtmana ekopayogasvabhAvatvameveti / sarvottamamantyaM ca paJcamaM kevalajJAnam / tatra kevaLeti na matyAdicatuSkavajJAnAMzadhotanAya vyavacchedakaM vizeSaNam, sampUrNasyAtmajJAnasyaiva grahAt / tathA ca kevalena yutAnevAzritya niyantuM zakyaM ' yanmAnAdhInA meyasiddhi: ', ' nA'pramANasya meyate 'ti niyamadvayamapi kevalavantamevAzritya bhavedyogyaH / tathA ca yAvajJeyavyApitvAt kevalaM, jAte cAsmin nAnyaj jJAnaM, sampUrNatvAdevAsya, na ca tajjJAna - jJeyavyatiriktaM ca kiJcidanyad vastu, tataH svarUpeNa viSayeNA'pratipakSavattvAtkevaleti vizeSaNena vizeSitam / kiJca pareSu matyAdiSu jAteSvapi na nizzeSANi vastUni tattajjJAnena jJAyante, niyataviSayatvAtteSAm / na ca yAni vastUni tena tena jJAyante tAnyapi yAvatsva paryAyaviziSTAni, yataH sarvAn paryAyAne kasyApi vastunaH sarvajJa eva vettumalam / Page #75 -------------------------------------------------------------------------- ________________ jainadRSTayA svavyatirikA'nyasarvapadArthavyAvRttirUpadharmopetatvAt / ya eva paTe paTasvabhAvaH, sa paTetarA'bhAvarUpo'pIti yAvat paravastujJAnAbhAve ekapadArthagatAnAM vyAvRttidharmANAM jJAnA'bhAvAt, svarUpeNa jJAtasyaiva vyAvRttirUpeNa jJAnAt / tathA ca sarve'rthA anutti-vyAvRttisvarUpabattAmapekSya sarvAtmakA iti / . ____paradarzanadRSTayA'pi sarve'rthAH sarva-taditarapadArthA'nyonyA'bhAvA''zrayAH, anyo'nyAbhAvaniyAmakaM ca tatpadArthasvarUpameveti, tattvataH sarvapadArthajJAne taditaretarA'bhAvajJAnaM, te cA'bhAvA vasturUpeNAvacchinnA ityavacchedakasvabhAvajJAnadvArA'pi sakalapadArthajJAnA'vinAbhAvi eva ekasyApyarthasya yAvatsvarUpayutaM jJAnamiti / evaM ca vyavacchedakatvAbhAvAdasAdhAraNaM, na matyAdivad vyavacchedyaM, sarvaparyAyopeta sarvavastujJApakatvAca sampUrNam , tadajJAtasya kasyApyarthasyAbhAvo'taH, matyAdIni jJAnAni sarvaviSayANIti svA'jJAtavastujJApanasApekSANi, idaM tu niravazeSaparyAyayutasamastavastujJApakamiti naitadvato'nyajJAnA'peMkSA / tathA ca sarvathA sarvadA yadekamasAdhAraNaM sampUrNa jJAnaM, tat pUrvebhyo jJAnAMzarUpajJAnebhyo viziSya kevalena viziSTaM jJAnaM kevalajJAnamityucyate / tacca yadyapi kSapakakSeNiprabhAveNa manuSyA utpAdayituM zaktAH, paraM manuSyatvasya zAzvatatvA'bhAvAt, kevalinazca janmAntarAbhAvAt siddhadazAyAmeva tasyAvasthAnamiti kevalajJAnavarAH siddhA ityuktamiti / yathaiva bhagavantaH siddhAH svarUpatvAddhArakAH kevalajJAnasya, tathaiva kevaladarzanamapi tathArUpameveMti, tasyApi dhArakAste ityuktaM kevalajJAnadarzanadharA iti / ___ atredamavadheyaM, yaduta jagati ye kecit padArthAste dvisvabhAvA eva, sarveSAM padArthAnAM yataH svarUpavattA, tataH svarUpameva sAmAnyaM, tadvAMzca vizeSaH, evaM 'vyakterabheda0 ' ityAdinA yo jAtibAdhakaH samudAyaH parapadArthakroDokaraNa-parajAtinirUpaka iti na tena bAdhaH, ekavyaktikasyApi svasvarUpavatvenaiva yuktatvAditi / ___ atra ca cakSurAdIni darzanAni padArthAn tatsvarUpaM sahagatAn pRthak pRthaktayAM gRhaNanti, pazcAjAyamAna Abhogo jJAnA'paraparyAyo dvayorapi vaiziSTayenA'va bodhaM karoti / tatazca darzanaM sAmAnyAMcavodhakaM jJAnaM vizeSA'vavodhakaM ca, kathyate ca-tathA ca na darzanaM vizeSAn na viSayIkuryAt , na vA jJAnaM sAmAnyaM na viSayIkuryAt , evaM ca sarvajJatA, sarvadarzitvaM ca kazyamAnaM yathAyathamazeSAn arthAn viSayIkuryAt , na kazcidadRSTo'jJAto vA padArthaH syAditi / yathA ca parvato vahnimAniti, parvate vahniriti cAnumAnadvayaM na parasparaM viruddham , na cainAnyasya nirarthakatA, tadvadatrApi jagadvartinAmazeSANAmarthAnAM svatantratayA sAmAnyarUpatayA vizeSarUpatayA~ caM Page #76 -------------------------------------------------------------------------- ________________ (36) bhAvAt sameSAM padAnAM sAmAnyarUpatayA vizeSarUpatayA ceti yad vijJAnadvayaM na tat parasparaM viruddhaM bAdhakaM vA, anAvaraNAnAM ca mahAtmanAM sarvadA sarveSAmarthAnAM svasvarUpeNa bhAnAt , sarveSAmapyarthAnAM sAmAnyarUpatayA ca bhAnamAvazyakaM, vizeSatazca pratisamayamakhilavizvagatA'khilapadArthavedanApaTIyo bodhavatAM sarvajJAnAm / tataH sarve'pi sarvajJAH pratikSaNa makhilA'rthAnAM vizeSarUpatayA vodhAt sarvajJatvA'GkitAH sAmAnyarUpatayA bodhAcca sarvadarzitvAGkitAH syuH / ata eva "pratisamaya nikhilA'rthagrAhake jJAna-darzane bhagavantaH kevalino dhArayantI "ti tattvArtha-bhASyakArA''dayaH / tairhi 'NANaMmi daMsagaMmI'tyAdigAthAyA 'eto 'ttizabdasya digarthapaJcamyantayojanena 'itaH prAgiti kRtvA agrataH kevalibhAvasya vakSyamANatvAt kevalitvAt prAg akaivalyAvasthAyAM jIvAH jJAnadarzanayorekatarasminnevopayuktAH syuH, prAte kaivalye tu kiM syAdityAha-'sabassa kevalissa jugavaMti ye kecitkevalinasteSAM sarveSAmapi jJAna-darzanayorubhayoryugapadupayuktateti, tarhi kimekasmin samaye kevalinAmupayogadvayaM jJAna-darzanaviSayakapArthakyenetyAha-'do Natthi uvaoga 'tti / kasyApi jIvasya kaivalyavatastadrahitasya vA naikasmin samaye pArthakyenopayogadvayaM syAt / . tathA ca senA-skandhAvArabodhavad dvayAtmakaH sa upayogaH, na tu pRthaga dvayarUpa iti vyAkhyAnaM kriyate / zrIbhagavatIsUtraM ca 'jaM samayaM 'ityAdi 'tat samaka 'mityarthayitvA vargA''dibhirvaziSTayasya jJAnatA, parasya tu darzanateti svarUpAkhyAne paryavasoyate / snAtakopayogAvapi jJAna-darzanabodhaparyavasAnatAyAM nIyate iti bhavatu kizcidapyanRtaM (?) paraM siddhAH kevalajJAna-darzanadharA ityatra tu na keSAmapi vaimatyam / AtmA yato jJAna-darzanasvabhAvastato'zarItve'nindriyatve'pi ca siddhAnAM na kevalajJAna-darzanadharatve bAdhaH kazcit / indriyANi tu jJAna-darzanayorvahirantarakaraNarUpANi, na tu jJAtRNi draSTuNi vA, satsvapi teSu samAneSvapi vaicitryeNopala bhAt , nAze'pi ca teSAM tadupalabdhA'rthabodhasyA'nAzAt / kiJca-AtmA eva yadi jJAnAdisvabhAvo dehaparyantavyApI vA nAbhyupagamyeta, nAstikavAdA'bhyupagamenA''bhA'palApe evaM paryavasAnaM syAt , AtmA'tiriktapadArtheSu caitanyotpAda-sthityAderabhyupagamAta, mano'pyAtmA'bhinnameveti sudhIbhirUhyamAntareNa bodheneti / / kiJca-Atmano jJAnasvabhAvA'bhAve bodhasya samAneSvapi sAdhaneSu nyUnAdhikyena vaicitryaM na syAt , na syAcA'nubhUtasyA'pi tadbhava eva smaraNA'smaraNe, bhavA'ntarasmRtistvAtmana eva jJAnaparatve eva yogyA, manasastadAdhArahave. tu tasyaikasza nityasya cA'bhyupagamAt iha pUrvakAlInA'nubhUtasyeva pUrvabhavA'nubhUtasya sarvepAmeva vAhulyena smaraNaprasaGgasyA''pAtaH sudurnivAra iti / Page #77 -------------------------------------------------------------------------- ________________ (37) nirAbAdhametadeva - yadAtmaiva jJAnAdisvabhAvaiH tattatkSayopazamAdyanusAreNa cADavApnoti vodhamiti / tatazca siddhAH bhagavantaH sarvathA karmakalaGkarahitA iti kevalajJAnadarzanadharA iti / nanvetAdRzo'pyete kvacinniyatadezasthitA aniyatadezasthA veti ?, niyata eva deze te sthitA iti, Adau tAvat jIvAnAM svasvabhAva UrdhvagamanarUpa eva yathA dhUmA''gnijvAlAssdInAm / ata eva sakarmaNAM jIvAnAM gatyantara-sthAnaprApyarthamAnupUrvInAmna AvazyakatA, gatyAdinAmnAM codayasthAnukUla - - kSetraprApaNaM cAvazyakaM manyate, muktizca sAdhanaiH samyagdarzana jJAna - cAritraireva janyate tAni ca sAdhanAni - naralokAd bahirna sambhavanti, jinendrotpattyAdInAM naraloka eva taddhetUnAM bhAvAt, tatraiva naroka eva mukteH sAghanaM, muktAzca naraloke samyagdarzanA''dibhiH sAdhanairUrdhvameva svabhAvAd gacchantaH siddhiparyavasAnagatikA eva bhvnti| ata eva 'loyaggamutragayANa' miti 'tattha gaMtUNa sijjhaI'tyAdi cocyate / nanu jIvA UrdhvagamanasvabhAvA eva, muktAzca karmapreraNArahitAH svasvabhAvenaivordhvaM gacchanti cet ?,. siddhazilAyAM lokAgre vA kathamavasthitA bhaveyuH ? kiM na parato'pi svabhAvAt gaccheyurUrdhvamiti cet ? satyaM, ? paraM jIvAnAM pudgalAnAM ca gatipariNatAnAmapi gatipariNAmA''pannAnAmapi matsyAnAM - gata jalamitra dharmAstikAya evAvaSTambhakaH / sa ca na lokAgrAt parata iti siddhAnAM lokAya eva sthAnam / nanu dharmAstikAyasya sattvameva kathaM boddhavyAmiti cet, satyaM pAramarSapravacanavacanAt tacchradvAtumarham / kiJca-yadi na syAttAdRgdavyaM jIva- pudgalAnAM gaterniyAmakam, alokasyA'parimitatvAt, sarve jIvAH pudgalaparamANavazca tathA tathA niyAmakA'bhAvAd gaccheyuryathA jIvAnAmajIvAnAM dRzyamAnA anubhUyamAnA AvazyakAzca saMyogA eva na syuH / dRzyante, upalabhyante, upapadyante ca te saMyogA iti loke teSAM gaterniyAmakatayA'vazyamabhyupeya eva dharmAstikAyaH, tadabhyupagame paratastadbhAvAdeva na siddhAnAM - gatiriti yogyameva siddhAnAM bhagavatAM lokAgre siddhipure'vasthAnamiti / kiJca--catudarzarajjvA''tmako'yaM loko yat tridhA'dhastiryagUrdhvalokabhedena tiSThati / tatra lokA'nubhAvAdevA'dholoke pudgalAnAmazubhatara evA'nubhAvaH, yadvazAnnarakakSetrANAmazubhataratvAttItratIvratara tIvratamavedanAnAM bhavatyudbhavaH / tiryagloke madhyamAnubhAvo lokA'nubhAvAdeva pudgalAnAM vidyate, tatazca tiryaG-manuSyAstatra vartamAnAH madhyamarItijAni sukhAni vedayanti tadvadeva cordhvaloke ye vartante pudagalAste zubha-zubhatara-zubhatamA''dipariNAmA lokA'nubhAvAdeva bhavanti yAvat sarvArthasiddhasthAne sarvalokagatajIvA'pekSayA prakRSTapuNyavanto jovA utpadyante, prakRSTataraM ca sAtAvedanIyaM kSetrAnubhAvajAtazubhapudgalasaMyogAdanubhavanti, paugalikatvAt sAtAvedanIyakarmagaH, tasmAdapyuparitane bhAge yA siddhazilA tatra taduparitane ca bhAge pudgalAnAM lokA'nubhAvAdeva paramazubhataratve kiJcidapi codyaM na tiSThati / Page #78 -------------------------------------------------------------------------- ________________ (38) yadyapi siddhA bhagavantaH jJAna-darzana-sukha-vIryA'nantyacatuSTayIvatvAt na teSAM te pudgalAH sukhahetavo bhavanti, paraM samagre jagati sarvottamAnubhAvava-pudgalasthAnaM tadevolokA'prabhAgalakSaNaM, tena karma kalaGkamuktAnAM praNaSTavyAbAdhAnAM bhagavatAM tatrA'vasthAnaM yogyameveti / jagati ca samRddhatayA'nAkramaNIyatayA buddhipradhAnapuruSA''vAsatayA ca purameva viziSyate prAmAdibhyaH sthAnebhyaH, tadvat jJAnAdicatuSTayA'nantyasamRddhaM karmaripubhiranAkramaNIya sanAtanajJAna-darzanA'nantyopayogapravRttaM ca samagre'pi saMsAre siddhireveti sA pureNopamIyate / kizca-dustarasamudrataraNapaTiSTairavApya samudrA'parataTaM puramevApnumabhipreyate, tadvadatrApi saMyama-potena duHsAra-saMsArasamudraM pratIrya sAdhavaH siddhimavAptumicchatIti siddharupamAnaM pureNeti / kiJca-yathA puramupAgatA adhvanInAH sarvadasyuprabhRtibhayavipramuktA bhavanti, tathA'trApi siddhimupetAnAmeva janma-z2arA-vyAdhyA-mayA'ntakA''dibhayAni sarvadA naSTAni iti siddherupamitiH pureNeti / ___ pureSu dvividhA lokAH-porA jAnapadAzca, tatra ye puramevAdhitiSThanti svA''zrayAH te paurAH, jAnapadAzca, tatra ye puramevAdhitiSThanti svA''zrayAH te paurAH puranivAsina iti kathyante, ye ca bahirbhAgAt prayojanaM kiJciduddizya puramadhizritAste jAnapadA iti kathyante / tatra ye siddhA bhagavantaste siddhipuranivAsinaH, sadaiva tatrA'vasthAnAtteSAM, ye tu pRthivyAdayaH sthAvarAstatra lokAgrabhAge sidvAzrayA'vibhakteSvevA''kAzapradezeSu santi, te tatra na niyamAvasthAnAH, caturdazarajjupramANaloke paribhramaNazIlatvAttatastatra lokAgrabhAge siddhisthAne te jAnapadatulyatayA'vivasanti, na paurvnnivaasityaa| tato yogyamevoktaM bhagavataH siddhAnadhikRtya siddhipuranivAsina iti, samRddhatamaM nirAvA, pUrNasAdhanopetaM paracakrA'nAkramyaM nRpatisthAnaM jagati mataM puramiti anantacatuSTaya-RddhikalitAyA janma-jarA-vyAdhyantakAdyA''vAdhArahitAyAH sampUrNasaukhyarUpAyAH karmatRpasainyA'nAkramaNIyAyAH sarvA'dhipatInAM siddhAnA-mananyasthAnabhUtAyAH siddheH pureNopamAnam / kiJca-aTavyAH samudrasya pAraM jigamiSubhiravazyaM puraprAptirabhisandhIyate, atrApi ca bhavA'TavyAH saMsAra-samudrasya pAragAmina evA''gacchantIti pureNopamAnaM, tannivAsinazca siddhA iti / kiJca-AjanmA'raNyavAsI mlecchaH azvAharaNaprAptA'raNyavAsena nRpeNa tatkRtasyopakArasyA'vismaraNIyatAM cintyamAnena nItaH svarAjadhAnIpuraM, sthApitazca kiyantamapi kAlaM mahopakAritAmanusmaratA bahuvidhopaMcArapurassaraM tasminneva pure svasamIpa eva, kAlAntareNa smRtvA nijaM parivArA''dikamAgato'nujJApyA'raNyaM svajanAnAmabhyarNa, svajanAzca cireNAgataM taM kAlametAvantaM kva sthita iti pRcchantyeva, sa cAnubhUtaM sopacAraM purameva nivedayati, jAtakutUhalAca paunaHpunyena tasyaiva pRcchantyeva svarUpaM, sa ca nRpakRpApAtrIbhUto mleccho jAnanapi sakalaM yathArthatayA purasvarUpam , vAJchannapi svajanAnAM paramaprItisthAnatvA Page #79 -------------------------------------------------------------------------- ________________ yathoktayodAhartu,tathAvidhasyopamAnAdisAdhanasyA'bhAvAt naiva zaknoti svajanAnAmAptAnAmapyagrata udAhatu svarUpaM nagarasya, tadvadatrApi sarvadravya-kSetra-kAla-bhAvA'vabhAsanapaTiSThena kevalA''lokenA'valokyApi siddhipuraM sopacAraM sAmastyena naiva zaknoti vidhAtuM tatpratipAdanam , yato jagati ye ye vyavahAragatA arthA upamAnapadamAnIyocyante te samastA api anAtmIyA atathAbhUtAzceti vidannapi kevalajJAnI na svarUpaM siddherAkhyAtumalam / __ . loke'pyabhinnasvarUpAyA api sakhyAH purona patipremarasA''dInAkhyAtumapAryata priyayA sakhyeti suprasiddhameva, tadvadatrA'zeSAnarthAn vidanapi sAmastyena sAdhanasya tathAvidhasyA'bhAvAnopadarzayituM zakta iti purasvarUpA'kathanavRttamadhikRtyApi siddheH puratvenAbhisandhAnaM samaJja nasameva / kiJca-anyatra purAdiSvadhivasan jIvo yAvadbhavamapyavasan cirakAlaM sAmastyena vAsAnnivAsitayAbhidhIyate, itare tvAgantutayA, tadvadatrApi paraM sAdhanantaM kAlaM yAvadvAso'tra siddhAnAM bhagavatAmiti yathArthatayaiva siddhA bhagavantaH siddhapuranivAsinaH / ata eva zAstre'pi siddhigate madheyeSu apunarAvRttitayocyate, paratIrthIyairapi 'na punarAvRttiH na punarAvRtti 'riti brahmasUtrA''dinA apunarAvRttikathanena siddhAnAM bhagavatAM sAdyanantasthitimattvamabhyupagatameva / yaireva jJAnibhiryenaiva jJAnena siddhAnAM sAdhaneneha punaranAgamanaM dRSTaM, taireva jJAnibhistenaiva jJAnena jIvAnAM vizetaSazca bhavyAnAM tathAvidharAziprAcuryAdavyavacchedo'pi dRSTa iti, na jIvAnAM bhavyAnAM siddhigamanenA'nantAnAmapi vyucchedazaGkAyA avakAzaH / avadheyamatredaM yad-atIta-vartamAnA'nAgatA'ddhAsamayAnAM yA saGkhyA AnantyAGkitA, tatopyanantaguNairadhikA bhavyajIvAnAM saGkhyA, siddhizca naralokasya paJcacatvAriMzallakSayojanapramANasyAbhyantare eva / bahirnaralokAjinAdInAM sarvathA'bhAvAt api vidyAdharAyA nandIzvarA''diSu caityavandanA'rthamAgacchantyeva tvaritaM punaratraiva, na ca tatra dharmadezanA''di kurvate / naraloke'pi bhavodadhestAraNapratyalasya tIrthasya pravRttistu pazcadazasu karmabhUmiSveva, tatrApi ardhaSaDviMzatAvAryajanapadeSveva bAhulyena dharmatIrthamApya siddherAnukUlyaM, paratra tu na "dharma" iti varNadvayaM svapne'pyAyAti hRdi / teSvapi ca kSetreSu mahatsvapi pUrvA'paravideheSu svalpakSetraM dharmatIrthasyA'nukUlatAbhAk, bharatairavateSu ca dazakoTAkoTIsAgarapramitAsvApyutsarpiNya-vasarpiNISvekAmeva sAgarakoTI kevalA tIrthakAlaH, so'pyantarA'ntaraiva tattvato jinAnAM paryAyA'ntakRbhUmi-yugA'ntakRbhUmirUpa eva siddheryogyaH kAlaH / Page #80 -------------------------------------------------------------------------- ________________ (42) tadevaM siddheryogyAnAM kSetra-kAlA'vasthAnAmatyantamalpatvameva, jIvAzcAnantA'nantasaGkhyAkAH, yato loke yAvadasaGkhyeyAH sUkSmanigodajIvAnAM golakAH, pratigolakaM paTsvapi dikSu ekaikA''kAzapradezahAnivRddhibhyAmasaGkhyeyA avagAhanA, avagAhanAyAM caikaikasyAmanantA'nantA jIvA iti, jIvAnAM saGkhyA vicAryate, na syAdevA'nantAnAmapi siddhigateH prAptau tadvyucchedAzaGkAkaNo'pi / kiJca-ekaikasmin nigode sUkSme bAdare vA ye jIvA anantA'nantasaGkhyAkAsteSAM asahakhyeyatamo'pi bhAgo na kadApi siddhimavApsyati, kintu atItA'nAgatakAlInAH sarve'pi siddhAH setsyamAnA jIvAH sarve'pyete ekasyA'pi nigodasya jIvAnAmanantatama eva bhAge bhavati / ___ etAvati jIvasaGkhyAne satyapi tavyucchedazaGkAyAH prAdurbhAvo mahAmohodayaprabhavaH / pareSAM ca tathAvidhena vAkyena vyudgrahaNAddarantA'nantabhavasAgarabhrAmakazca, yathAhi darbhAgrabindupramANasya pAnIyasya zopaM dRSTvA adRSTA'pAra-pArAvANAmadhInAmambupUrasya vyucchedaH zaGkayamAno maugvaryamevAviSkuryAt , tadvadatrApi tathAvidhe bhavyajIvAnAmAnAntye parimitakSetra-kAlena siddhAn dRSTvA sarvabhavyavyucchedazaGkApi maukharyAtirekeNa na kiJcidanyad vyaktIkuryAditi / . atra darbhA'grabindujaladhijalagataM dRSTAntaM saGkhyayA'nanurUpamapi vyAvahArikatayoktaM jJAtavyamiti, yato darbhA'pragatabindusamudrasalilasyAdhyakSaM saGkhyaguNenaiva tAratamyaM, na tvasaGkhyeyena guNena, na cAnantaguNena, sidhyamAnanigodajIvAnAM tvekamapi nigodagatajIvasamudAyamAzritya tAratamyamanantaguNenaiva bhAvAditi / na ca vAcyaM tarhi bhavyAnAmami satAM mukterabhAve bhavyatvasya niSphalatA abhavyanirvizeSatA vA tepAmiti, yato nahi jagati yAvanti bIjAni tAni prAdurbhAvayantyaGkurAzi, na cAGkuraprAdurbhAvA'bhAvamAtreNa bIjatvasya nirarthakatA, abIjasamAnatA vodbhAvyate kenApi vipazcitA, tatazca bhavyAnAM yathA yathA tathAbhavyatvaparipAko jAyate tathA tathA te padamavyayamApnuvanti, vyavahArarAzigatAnAM narANAmeva siddheH sAdhanasya sadbhAvAt , tepAM ca saGkhyAtamAnatvAt naikakAle sarvabhavyAnAmatrAgamaH siddhizca, na ca tata eva bhavyocchedaH siddheryucchedo veti / tatvatastu kevalenaivA''lokenA'vavuddhA jIvAstadanantA'nantasaGkhyA, satatasiddhibhAvo bhavyAnAM, jIvAnAM saMsArasya cA''yavaccheda ityatIndriyArthadarzivacanavizvasterbhAvyamiti / .. yathaivendriyapudgalAnAmiTAniSTAnAM vidyate jJAna darzanasvabhAvasya sAdhakatA viparyAsakatA ca, tathaiva sAtA'sAtakarmapudgalAnAmapi AtmasvabhAvasya vedanasyopaSTambhakatvAdviparyAsakAritvAccopayogo, na tu te AtmanaH svabhAvasyA''vArakAH, kSaye tu sAtA'sAtayoH sukhasvabhAvasyAtmano nirAvAdhasukhamayatvaM siddhAveva bhavati, anyatra sAtA'sAtAnyatarakAlatatvasya niyatatvAditi prAhuH-'nirupamasukhasagAtA' iti / Page #81 -------------------------------------------------------------------------- ________________ (41) na ca vAcyaM saMsArasthasya duHkhamizrasyA'tyantike.cchedenaiva muktarupAdeyatA bhaviSyatIti, yataH prekSAvadbhirduHkhasya prahANeriSTatve'pyaMzena sukhaparihANeriSTatvAbhAvAt / kiJca-dharmasyA''caraNena mokSaH, dharmazca duHkhameva dUrIkuryAt na tu sukhaM, sukhadUrIkaraNodezastu na mUrkhatamasyApi, nacA'nIpsitaM sAdhayan dharmo dharmasvaM yAyAt / naM ca vAcyaM dharmaH puNyarUpaH, puNyaM ca tajjAtIyapudgalopacayarUpaM, tadudayAcca sukhaM, mokSazca puNyA'puNyobhayakSayAdeva jAyate, tasmAt pApAnAmAtyantikakSayena yathA duHkhasyA'tyantikaH kSayastathA puNyAnAmapyAsyantikakSayena sukhasyApyAtyantikaH kSaya eSTavya iti nyAyasya samAnatvAditi / ____ yataH dharmo hi dvirUpaH, tatra yogasahakRtadharmasya puNyavandhahetutve'pi svarUpadharmasya samyagdarzanAdena puNye hetutA, na ca puNyasya kAryatA'pi / yacca samyaktvA''dInAM devA''digatyAdihetutvaM kathyate, tattatsahacAritakaSAyasAmarthyasamutpannam, nahi niSkapAyA'vasthAzritaM samyagdarzanAdi kasyApi karmavizeSasya bandhe hetutAmAyAti, niSkaSAyatve vizeSeNa tu yogA'tItatvadazAyAmAtmanaH paramazuddhikAraNameladeveti jJAnayogalakSaNenocyamAno dharmaH dvitIyo'dvitIyarUpaH sa nairmalyameva vidadhAti, na lezato'pi bandhamiti / siddhatve na hi sAtavedanIyodayajaM sukhamAmnAyate, kintvAtmasvabhAvarUpameva, ata evA'daH nirUpamamityucyate / saMsAragatAnAM sukhAnAmeva pudgalajanyasukharupamAnAt, na ca saMsAre kimapyapaudgalikaM sukhamasti, yena tena siddhasukhasyA'paudgalikasyAtmarUpasyopamAnaM syAditi / yathA hi viduSAmatigupilo bhrAntisthAnaM paraijJAtapUrvaH padArtha AyAti nizcitAvabodhaviSaye yadA, tadA ya AnandastasyA''mano jAyate, tathA kumArikA vAM prathamaratisamAgame yadAnandasukhamanubhavati, tad dvayamapi tAdRzaM bhavati, yad kenApi nopamIyate tadvadana bhagavatAM siddhAnAmanAbAdhapadamupagatAnAM saMsAraduHkhatApanirmuktAnAM karmajvAlA''valitaH sarvathA vimuktAnAmAtmasvarUpabhUtaM tAdRzaM sukhaM prAdurbhavati, yatkenApyupamituM na zakyate / ata eva sarvakAlIna-sarvadevaja nagatasukhAnAM rAziM prakalpya sa rAziranantAnantazo vargeNa vaya'te, tathApi sa samUhaH sukhasya bhagavata ekasya yadekasamayamAtra sukhaM tadanantabhAgamapi na sukhasamudAya taM samAnayatItyucyate / zrotRpratItyarthameva etadapi, anyathA paudgalika-svAbhAvikasukhayorlezenApi tulanAyA abhAvAditi / yenopamIyate tolyedvA sa siddhAnAmAnandaH, sa upamAnabhUtastulanArUpo vA padArthastAvat parasvarUpa eva syAt , sAMsArikasya yAvadvyavahArasya parA''zritatvAt / tatkAragA'nveSaNe tu vakta-- zrotRNAM sarveSAM parapudgalA''zritAnAmeva vyavaharaNaM, yataH AtmA na paudgalikaH, na ca tasya paudgali.. Page #82 -------------------------------------------------------------------------- ________________ (42) kA''nanda eti vAstavatAm, apaudgalikasya vyavahArA'bhAvAt , kathaM tAdRzamupamAnaM tulAdravyaM vA syAyenA'paudgalika AtmA tAdRza eva tadAnanda upamIyate tolyeta veti / kiJca-yo ya iha jagati paudgaliko'pyAnando yaH sukhazabdenA'bhidhIyate, sa sarvo'pi tAtvikasukhazabdavAcyAt sukhAd dUratara eva / yataH sarvo'pi dRzya AnandaH pudgalAnAmAyattaH, anubhavituH kAyAderabhyantarasya sAdhanabhUtAnAM bAhyAnAM saMyogasyA''yattaH, antazaH puNyasyAdhInastacca kSIyate evA'nuzaNamupabhogena phalasyA'pacIyamAnam / evaM ca dRzyamAnaH sarvo'pyAnandastattvato vartamAnakAle'pi bhaviSyacintAduHkhapUrNaH, sa ca kathaM pudgalAnAM puNyakarmago bhavajIvitasya bAhyAbhyantarasaMyogAnAM cAnAyattena siddhAnAM saukhyenopamIyeta tolyeta vA ? iti / kiJca-dRzyamAnaH sarvo'pyAnando bhraMzanAMtarIyaka eva, yataH sa sarvo bAhya hetorudbhavati, bAhyahetUdbhavaM sarvaM ca kAdAcitkrameva, yataH kAdAcitkabhavanaM kAraNopanibandhamiti vidvatparSadAM siddha hava pravAdaH, siddhAnAM tu sukhaM pAramArthikA''nandarUpaM na kAraNopanibandhanam / pratibandha kAnAM karmaNAM sahakAriNAM maryAdAkAriNAM ca sAtA''dInAM cA'bhAvo jAyamAno'pi na pariNAmikAraNatAmanurudhyeta / siddhAnAmAtmaiva tathAsukhodbhave pariNAmikAraNatAmanurudhyate / sa cA'hetuka eva, svasvabhAvarUpatvAt tasya, AtmanazcA'vinAzisvarUpatvAditi / zAstreSu paThyate'pi / 'taM kaha-bhaNNai. sokkhaM ? sucireNa vi jassa dukkhamalliyai 'tti / : yA ca yAvatI ca sukhamAtrA'nubhUyate jIvitaM dhArayatA sA cet pratipAtino bhavati, tadA tatsukhamAtrAyAH paryavasAne duHkhasyApi tAvatyeva mAtrA samudbhavati, tata eva sukhasya vimAnA''dhipatyasya parAM kASThamanubhavataH surAnAzritya cyavana nAtaM duHkhaM vargayatA viduSA procyate zAstre-yaduta taM suravimANavibhavaM ciMtiya cavaNaM ca devalogAo / aivaliyaM ciya hiyayaM sayasakara jaM Na phuTTei / // 1 // tti evaM ca saMsAravartinyA cintAdiduHkhagrastayA pratipAtajamahAduHkhasaMvalitayA sukhamAtrayA tadatyantapratirUpiNyAzcinAdiduHkharahitAyAH svasvabhAvarUpatvAt sanAtanabhAvinyAH siddhAnAM bhagavatAM vartamAnAyAH sukhamAtrAyA upamAnaM tulanA na syAdeveti siddhAnAM bhagavatAmAnandasya nirupamAnatocyamAnA saGgacchata eva / yathA ca jagattinI sukhamAtrA duHkhena bhinnatvAdanantaraM pAtAca nopamAnamAyAti, tathA sA na pUrNAbhilApeti cApi nopamAnapadamAyAti / yataH sA pudgalavAtaviSayakecchAdhInA, icchA cA''kAzapratirUpiNI na kadApi pUrtimAyAti, tadapUrtI ca tadviSayakapudgala nA tRptistatsukhaM ca kautastyaM pUrNa Page #83 -------------------------------------------------------------------------- ________________ (43) " bhavati ? siddhasukhasamUhastu na paudgala iti na tadicchApUrtti janitaH kintvAtmasvabhAva jor3ananyApekSoSsAdhAraNo'nyUnazceti so'bhilAparahitamiti, apUrNA'bhilASasaMvalitena sAMsArikega paramasukhenApi nopamIyeta na ca tolyeteti ' nirupamA''nandasaGgatAH siddhA bhagavanta ' ityucyamAnaM saMgatameva yuktyeti / ucyate cAtra 6 yanna duHkhena sambhinnaM, na ca bhraSTamanantaram / abhilASA'panItaM ca tajjJeyaM paramaM padam ' // 1 // iti / sarve'pi mumukSavaH paramapadArthina: 'brahmacaryaM tapazceti, dvayaM tatprAptaye'la 'miti adhyavasitAH, adhyavasitAzca tayordvayorAtmA''nandakAritAyAM viSayANAM sparzanAdIndriyapoSaNasya duHkharUpatAyAM duHkhaphalatAyAM duHkhA'nubandhitAyAmiti na teSAmAzaGkA syAt svapne'pi yaduta - ' siddhAnAM ratAdyabhAvAt svAdvannAdibhogA'bhAvAcca kimeva sukhanAmApIti, anubhavaviruddhe tathA''rAGkAlezasyApyasambhavAditi / kiJca-ratAdyanubhavazcet sukharUpaH syAt, na paryavasAyI syAt na ca zrAnti-retaHskhalanA''diduSTaH syAt / yathA ca kaNDUteH pAmanasyaiva kacchvAH prabhAvAt saukhyaM, na parasya, na ca ko'pi kovidaH kaNDUtInAM sukhamavApsyAmItikRtvA kacchvA utpAdanAya prayatate, na ca kaNDUtInAmakaraNaM duHkhahetutathA sukhA'bhAvakAraNatayA vA manyate, annA''dibhogastu teSAmeva duHkhanivRttisvarUpatayA sukhatayA'vabhAsate, ye bubhukSAdibhirArttAH syuH bhrAtAdInAM tu svAdunamA'nAdibhogAderapyaniSTAnubandhitvasyAnusandhAnena pratyuta duHkharUpatvApAtAditi / kiJca ye hi jagati sarvakAlInAH sarveSAmasumatAM sarvaprakArA ye viSayAsvAdAste tattajJAnapUrvakA eva, anyathA jaDAnAmiva sukhalAdAbhAvAt / tAni ca sarvakAlInAni sarvajJAnAnAM bhagavatAM siddhAnAM lokAlokA'vabhAsaka kevalajJAnayuktatvAd pratikSaNameva bhavantIti tAdRzA'jJazezvarAnapekSyApi siddhAH sarvajJAnajJAnA iti paramasukhina eva tadvadeva sarvakAlInAnAM devAnAM yadupamAtItaM sukhaM nATyAdisaMnirIkSaNA''disambhavaM tadapi pratikSaNamananta kevalajJAnayuktatvAjjAnantyeveti kathaM na tadapekSayApi siddhA nA'nantasaukhyA iti / na ca vAcyaM tarhi azucirasAdyAstvAdAdijanma duHkhamapi siddhAnAM sarvakAlInaM bhaviSyatIti, yataH tadduHkhamazucirasAdyA''svAdAdijanyaM tadanubhavitRSu syAt, ime tu tadvettAra iti jJAnajanyaM sukhamevApnuvantIti / yathA svapnAnAM draSTA'nubhavena sukhaduHkhobhayaM vedayati, paraM sAtizayajJAnavAn tatsvapnA - gamaM jAnAnaH jJAnajAtaM sukhamevApnoti, nA'nubhavajaM duHkhalezamapIti na bAdhaH nirupamasukhasaGgatatve siddhAnAmiti / Page #84 -------------------------------------------------------------------------- ________________ (44) kiJca-saMsAro hi karmanRpANAmAjJayA janmAdyavasthAmAdAya kAyapaJjarAnanyavRttitayA sadaiva nArakAdikAzcatasro gatIH parivartamAnasya jIvasya garbhavAsa- bAlya jaDatve-STaviyogA'niSTasaMyogA''dhivyAdhinarAjIrNatva kugrAma-kunarendra- kutsita pAkhira paricAraNa-''dibhirduHkhairnicitaH / muktAnAM ca na karmacAratantryaM na kAyapaJjarA'varuddha vaM, na janma-jarA''dhi-vyAdhi- jarA'ntakAdiduHkhaM lezenA'pi vartate, na ca bhaviSyatyapi kALe bhaviSyati, tataH sidvAnAM svAbhAvikenA''tmasukhena nirupamenAparavazenAvyayajena sukhitve'pi janmAdyAcAdhAjAnAM duHkhAnAmabhAvAdapi nirupamasukha saGgatA eva siddhA iti vaktuM yuktatamameva / ata evAhuH zrI umAsvAti bhagavantastattvArthabhASya etadviSaye saMsAraviSayAtIta, muktAnAmavyayaM sukham / avyAvAdhamiti proktaM, paramaM paramarSibhiH || 1 // syAdetadazarIrasya, jantornaSTASTakarmaNaH / kathaM bhavati muktasya, sukhamityatra me loke caturvihArtheSu, sukhazabdaH vipaye vedanA'bhAve, vipAke mokSa sukho vahniH sukho vAyu-viSayeSviha kathyate / duHkhAbhAve ca puruSaH, sukhito'smIti manyate // 4 // puNya karmavipAkAcca, karmaklezavimokSAcca, mokSe susvadanasuptavat kecidicchanti parinirvRtim / sukhamanuttamam // 35 // sukhAnuzayatastathA // 36 // tadayuktaM kriyAvaccAt, zrama- klama-mada-vyAdhi- madanebhyazva mohotpattervipAkAcca, darzanannasya loke tatsadRzo hyarthaH, kRtsne'pyanyo na vidyate / upamIyeta tana, tasmAnnirupamaM smRtam ||38|| liGgaprasiddheH prAmANyA - danumAnopamAnayoH / atyantaM cAprasiddhaM tad, yattenAnupamaM smRtam // 39 // pratyakSaM tad bhagavatA - marhatAM gRhyate'stItyataH prAjJairna taizva bhASitam / cchadmasthaparIkSayA // 40 // iti / // 2 // prayujyate / eva ca // 3 // sukhamiSTendriyArthajam / sambhavAt I karmaNaH ||37|| Page #85 -------------------------------------------------------------------------- ________________ (45) darzanazAstratvAcca tatvArthasyaivamupanyAsaH siddhAnAM nirupamasukhasiddhayartham / ArSe tu 'Navi asthi mANusANaM, taM sukkhaM Neva savvadevANaM / jaM siddhANaM sokkhaM, abbAvAhaM uvagayANaM // 18 // suragaNasuhaM samattaM, sambaddhApiDiyaM aNaMtaguNaM / Navi pAvai muttisuhaM, NaMtAhivi vagga-vaggUhi // 181 / / yAvat 'iya sayakAlatitte 'tyAdi / NitthiNNasavvadukkhA, jAijarAmaraNavaMdhaNavimukkA / avbAvAhaM sukkhaM, aNuhoti sAsayaM siddhA // 188 // ityantamuktamatrA'vagantavyam / atra bhASyakAryad-duHkhA'bhAvarUpAt sukhAt karmaklezA'bhAvajaM mokSasukhaM pArthakyenoktaM tat karmaklezAnAmAtmanAM svarUpaM yat sukhA''nantyarUpaM tadbAdhakAnAM vyapagamAt svasvabhAvasukha''pekSayA / - ata evA''rSe 'pariNivyAyaMtI 'tyuktvA'pi 'savvadukkhANamaMtaM karatI'tyucyate / AtmanaH svayaM sukhasvarUpatA tadvedanasvabhAvayuktatA cA'tra prAgeva prasAdhiteti / kizca-ArSapratipAditAsu gAthAsu siddhasukhasya sarvAdAguNanAnantaraM anantavargakaraNaM, tat siddhAnAM zAzvataM sarvAddhaM sukhamityasyArthasya dyotanAya, anantavargabhAgasya bahutvadarzanArthaM ceti / evaM ca varNitasvarUpA api siddhA bhagavanto yadyakRtArthAH syustadA varNitapUrva samastamapi svarUpaM na sukharUpaM syAd , akRtArthatve sAdhyAntarecchAbhAvena duHkhAsikAyA avirAmAdityAha-'sarvathA kRtakRtyA' iti, sarvathA kRtakRtyatvaM bhagavatAM siddhAnAM sampUrNAnAM saukhyAnAmadhigamAt, na kiJcidapi teSAM kRtyamavaziSTamasti sarvakAlabhAvinAM sarvabhAvAnAmavokanAca / ___ yathA yathA taitiM kevalena bhAvi tathA tathaiva sarva jagati pariNamati / eSaiva ca bhavitavyatA niyatirbhAvItyAdizabdaiH pocyate, kathamanyathA bhaviSyantyAM bhAvinyA bhavitavyatAyA niyatyA vA pUrvakAlavartitA syAt ?, kathaM ca tasyAH sarvANi kAryANyuddizya kAraNatA'pi syAt ? / ... na ca vAcyaM 'mucyatAM jagadapyeSA matimaitrI nigadyate ' itivacanAt samyaktvotpAdena saha jagato mukterbhAvanAyA udbhAvitatvAt varabodhimadhidbhizca jagata uddhArAya samagrasya kaTyA bandhAt samastajagajjantujAtasyoddhArA'bhAve kathaM sAmAnyasiddhAnAM tIrthakRtsiddhAnAM ca kRtakRtyatA syAyena sarvathA kRtakRtyAH siddhA bhagavanta ityucyamAnaM [cet] saGgatimeti ? / yato jAtakevalA eva siddhayanti netare, jAtakevalAzcAvazyaM yeSAM - yeSAM jIvAnAM yAn yAMstArakAnAlambya bhAvisiddhigamanaM yAvadagamanamapi Page #86 -------------------------------------------------------------------------- ________________ (46) tat sarvaM yathAvadavalokyata eva / tathA ca ye jIvAH svamAlambanIkRtya bhAvisiddhikAsteSAM tu svayaM jAtA eva siddhisiddhAvAlambana, pareSAmapi mahAnubhAvAnAmupadezAdyAzritya ye gAminaH siddhi saudhaM, te tata eva setsyantIti nizcitArthajJAna t naikasyApi siddhsyaakRtkRtytaa| kiJca-jainA naikezvaravAdina iti, kAlabhedena bhAvino'rhante'nantAstaizca pratibodhitA apyanantAH siddhisaudhamadhigantAro bhaviSyantIti sarve'pi sarvavedino vidantIti teSAM mate na kasyApi siddhasyAkRtakRtyatA / sA vekezvaravAdinAM mate, ekatvAttArakasya vidhAtRtvAcca bhavati / tadarthameva ca teSAmadharamAnApi svazAsanasatkAra-nyatkArAmyAmavatArakalpanA jAgartIti / nanu siddhazabdena niSThitArthatvasUcanena kRtakRtyatvasya sUcanAt. kRtakRtyatvaM punaruktaM kathaM neti cet ?, satyaM, prAk tAvadarthasiddhAdibhedenAne kadhA dravyasiddhA api jagati siddhazadenocyante, na ca te kRtakRtyA iti kRtakRtyagrahaNam / yadyapi prAgarhatAM zaraNaM svIkAryam , tadanantaraM zaraNatvena svIkAraH siddhAnAM AItazAsanaprabhAvalabdhasiddhInAmeva siddhAnAM zaraNaM sUcayanti / te ca bhAvasiddhA eva, paramabhiprAyAdisiddhAnAmapi zAsane Ahete svIkArAt , AItazAsanasvIkRtAnAmapi bhAvasiddhAnAmeva zaraNasvIkArAdhikAra iti sUcanArtha sarvathA kRtakRtyAH siddhA iti vacanaM yogyameva / ___kiJca -nAmasidrAdivyavacchedArthamapi kRtakRtyatvagraho nA'nucitaH / jIvena saha yadIrghakAlaM karma rajo malaM ceti trividhaM karma yat sitaMbaddha masti, tad mAtaM-zukladhyAnAgninA bhasmasAnnItaM yaiste'tra sitasya dhmAnAt niruktavidhinA siddhA ucyante, ta eva ca kRtakRtyA bhavitumarhanti / vyutpattyA ca siddhayanti sma-niSThitArthAbhavanti smeti siddhA iti kathyante / tathA ca teSAM vyutpattiptiddhameva kRtakRtyatvam / ___ yadvA sidbhizabdo lokAgrabhAgavartinyAH sarvArthasiddhAkhyAdevalokAd dvAdazayojanAntarAlAyA ISatprAgbhArazilAyA vAcakatayA ruDhaH, Agameyu sadAtanA caiSA sajJA, tasyAM sthitA ye te siddhAH, tAsthyAt tavyapadezasya nyAyasiddhatvAt / / yadyapi lokAntalakSaNasya siddhasthAnasya siddhizilAyAzca yojanamantarAlamasti, tathApi na ko'pyanyaH padArthaH siddhAnAmupalakSakastatreti siddhizilAyA uparisthitatvAt siddhA iti kathyante / siddhazabdenopalakSakatayA buddhAdyavasthA dhvanitA draSTavyA, yataH zAsane Arhate ye siddhA bhavanti, te yathA nocchedarUpeNA'yantA'bhAvarUpAstathaiva naiva jJAnaguNazUnyAH, yathA vaizeSika-naiyAyikaivizeSaguNAnAM vyucchedo muktirityuktvA jJAnazUnyAH siddhajIvA ityughuSTaM, tathA nAtra, yatastairindriyArthasannikarSa eva jJAnasyotpAdakatvena mataH, siddhAnAM ca zarIrAdyabhAvAnnendriyANi, na cAthaiH sannikarSaH tato jJAnasattAvanto naiva teSAM siddhAH, paraM zAsane Arhate indriyANi jJAnotpatti pratItya karaNAni, na Page #87 -------------------------------------------------------------------------- ________________ ca kartRNi / na cAdhAro'pi jJAnAnAM, kintu jJAnamaya Atmaiva, indriyAdIni tu tadAvirbhAve karaNAni, jJAnAnAmAdhAro'pyAtmaiva, hetuzca tulyasAdhaneSvatIndriyAdiSu jJAnotpattervaiSamyaM, smRtervaicitryaM, prayatne mahatyapi kadAcidasmaraNaM, kadAcittvalpe'pi prayatne smaraNaM, keSAJcidanubhUtAnAM smaraNaM, keSAJcittvasmaraNaM, jIveSvapi kecitsmRtimantaH, vicitrasmRtimantaH, smRtizUnyAH, duSkarasmRtikA api / kiJca-jIvasya jJAnasvabhAvA'bhAve bhavAntaravijJAnaM jAtismaraNAkhyaM na syAt , prAktanabhavIyatanuhRSIkAdyabhAvAditi, paTusaMskAravatAM paTusmRtInAM ca bhAvAnna bhavAntarIyaM manastatra tatsmArakaM, manaso nityatvamaNutvaJca na pramANasiddhaM, na ca vAstavamityAtmaiva jJAnarUpa iti / AtmasvabhAvabhUtaM ca jJAnaM kevalameva, indriyA'rthasaMnikarSA''didvAreNa yAvajAgatIyAnAM padArthAnAM jJAnasya kartumazakyatvAt , nA''tmanAmasarvajJatve sarvajJatvasya sambhava iti, abhAve ca sarvajJasya nA''tmAdyatIndriyapadArthadarzI syAt , zAstrANi caivamazeSANi kapolakalpitadazAmAsAdayeyuH / tasmAdabhyupeyaM(ya) AtmA jJAnamayatvena sarvajJatvarUpeNa ca, tathA'bhyupagame ca siddhAntaM (siddha)bhagavatAM zuddhAtmarUpatvAdavazyameva sArvazyaM, tatazca. siddhA ye, te buddhA iti kathyante / buddhatvaM ca nizzeSopAdhirahitatvAt kevalitvarUpameveti / kiJca-siddhatvaM hi prakSINasarvakarmatvena niSThitArthatvaM, matyAdIni ca jJAnAni na svAbhAvikAni, nizcayenaikasya kevalasyaivAvaraNabheda-tatUkSayopazamabhedA'pekSayA matyAditayA vyapadezAt , ata eva ca matyAditAratamyavatAmapi paJcAnAmapi jJAnAvaraNAnAM kSaye ekameva kevalaM kSAyikasvabhAvaM, na ca teSAM prakSAyikatvaM, tathA ca kSoNasarvA''varaNAnAM siddhAnAM kevalajJAnayuktanvenaiva buddhatvamavaseyam, ata eva ca nA'tra savizeSaNaH prayoga iti / kizca-astyeva bhavasthakevalinAM buddhatvaM nirupacaritaM, paraM bhavasthadazAyA eva sAntatvAnna tadanAdyanantaM, ata eva ca kevalajJAnasya svarUpato bhedA'bhAve'pi sayogyAdibhedena kevalasya bhedopanyAsaH, yadi ca kevalasyA'nyAdRzo bhedo'bhaviSyat prathamA'prathama-caramA''dibhedA nAvakSyanta te hi samAnarUpatayaikAkAra eva vastuni bhavanti, bAdarasamparAyacAritrA''dInAM tathAvikalpAstavyapadezasyaikatvAdeva, yadvA vivakSA'vadhInaiva bhedoktisiddhirna tu vastubhedAdhIneti, nA'pi bhavettAzabhedApekSayaikatvaM kevalasya, para megavihaM kevala 'mitivacanaM tu sarvatra jAgarukaM pramANarUpaM ca / . ___kiJca-matyAdInAM yo vAstavo bhedaH sa svarUpA'pekSaH, kevalasya tu bhedastadvadbhedApekSaH, na ca tadbhede vastuno vAstavo bhedaH, tato'pi kevalasya na vaicitryaM svabhAvAt , paraM siddhAnAM pArthakyAta tadIyaM zAzvataM kevalajJAnamiti siddhA eva buddhazabdena viziSyante / Agame'pi 'sijhati bujhaMtI' ti siddhAneva bhagavata Azrityocyate iti / Page #88 -------------------------------------------------------------------------- ________________ (48) - vastutaH kevalena sarvalokA'lokAvabhAsakena sarveSu padArtheSu buddheSvapi paramayogaphalasyA'ntyasAmarthyayogasAdhyasyA'pavargasvAbhAvAnna pUrNabuddhatA tathAphalavikalavAdvivakSitA, prApte tu siddhatve kevalajJAnA'vabuddhaparamA'pavargaprAptyA buddhatvasya yathArthatA vivakSiteti tadapekSayA siddhA bhagavanta eva buddhA iti / 'buddhANaM bohayANa 'mityatra tUcyamAnA buddhatA bodhakatAyAH kAraNatvadarzanAya, atra tu nirapekSA 'buddha'ttizabdena 'bujhaMti'tyAkhyAtena vocyamAnA nirapekSeti nA'tra tapo'bhiprAyasiddhAdayo grAhyAH / na ca [sa] caramabhavavartikevalajJAnenocyamAnAH sApekSA vuddhA vAcyAH, kinvanyAdRza eMva, teSAM pUrvoktAnAM sarvathA kRtakRtyatvabhAvAdityAha-'pAragatA' iti / jagati hi 'pAra'zabdo yadyapyaraNyA''dipAre'pi vartate, tathApyatra prakaraNAnnivizeSaNatvAdanyatrA'nekazaH sUcanAcca saMsArasamudrasyaiva pAro grAhyaH, yataH zrI-aupapAtikAdiSu zAstreSu mahatA vistareNa saMsArasya samudratA tattAraNapravaNasya saMyamasya ca potatokteti / prastute'pi saMsArasamudrasya pAraMgatA iti grAhyam / kavirUDhyA 'prAptuM pAramapArasya pArAvArasye 'ti samudrasya pArAdhigatiH duSkaratA ca kathyate / araNyAnyAH pArAdhigame'zvAdInAM vAhanAnAmupakAritA, na ca kvApi saMsArasya paratIraprApakANAM tapaH-saMyamAdInAmupamA'zvAdibhiH kriyate iti saMsArasamudra eva grAhya iti, uktaM cA'rhatAM zaraNaM kurvatAM prAk 'bhavajaladhipotA' iti, atrApi ca prAk "siddhipuranivAsina" iti / -- saMsArasamudrasya hi pAragamanaM vidhAtumanantabhavAnu(vo)yaminA bhAvyam / yato na cAritramantarA mokSaH kadApi kasyApi, vizeSatastvarhatAM, yataste hi na dravyaliGge'pi bhajanApadaM, teSAmavazyamubhayaliGgAnAmeva mokSasya bhAvAt , yeSAmapyanyaliGgasiddhAnAM bhajanA'sti liGgadvAre, sA'pi dravyaliGgamAzritya, sApi kandAcikaiva, yataH cirajIvinastu te'vazyaM dravyaliGgamAdadhureva / tattvataste'pi nA'pavAdapadaM saliGgadravyarUpe, paraM bhAvaliGgaM pratItya na kasyA'pi kutrA'pi bhajanA, tsyaikaantiktvaad| tad cAritrarUpaM bhAvaliGgaM tasyaiva bhavyasya syAd, yo'nantabhavAn yAvadabhyasyati cAritram / - cAritraM hi zikSAprakarpalabhyaM, zikSAprakarSoM hi labhyo'bhyAsenaiva, bhUyo bhUyaH pravRttihi karmasu kauzalamAtanotIti, 'abhyAso hi prAyaH prabhUtajanmAnugo bhavati zuddha' iti cokteH / . ___ na ca vAcyaM cAritrasyA''karSA aSTAveva zAstrakRbhirAmnAyante, tatkathamanantAn bhavAMzcAritramiti ? yata AkarSAste bhAvacAritramapekSyocyante, idaM tUbhayacAritramapekya, aSTabhavAnantyAn vimucyAnyeSu sarveSu bhaveSu dravyacAritrasyA'vazyaMbhAvAt , ata eva sarveSAM bhavyAnAmapyanantazo aveyakotpAdasya siddhiH / marudevyA'dibhirvyabhicAra itpapi nAtra noyaM, yato nahi marudevA anantakAlAt Page #89 -------------------------------------------------------------------------- ________________ prAMgavyavahArato'nAdivanaspatito nirgatyA'trA''yAtA, tAdRzazca jIvaH kazcideveti nA'nantadravyaH caraNapravAdasya bAdhaH, sAmAnyenA'pyapavAdasya svasthAnaniyatatvenotsargavidherabAdhAditi / . . kiJca- traikAlikasiddhAnAmanantabhAga evA'pratipAtitayA siddhaH, zeSAstu sarve'pi siddhAH pratipAtavantaH / yadyapi tatra pratipAtasyAtyeva bahutvam / yataH ke'pi ekazo'ntarmuhUrttamAtrakAlapratipAtino bhavanti, yAvat kecana bahuzaH pratipAtinaH, apA'rdhapudgalA''vata yAvat saMsAre viparivartino'pi bhavanti, etadeva ca vRttAntamanuzritya zAstrakRdbhiH pratibhavyaM tathAbhavyatvasya sattvaM vaicitryaM ca svIkriyate / prastutaM tu sarve'pi bhavyAH prAk tAvadanantazo dravyacAritriNo bhUtvA cAritrazikSAmabhyasyanti, tathA jAte'pi kecid pApya bhAvacAritramaprApya tAdRk pratipAtino bhavanti yathA hyapAdhapudgalAvartamapi yAvad bhAvacAritraM na labhante, tAvatA kAlena bhAvacAritramApya paramapadaM prApnuvanti / evaM ca sAdhitamidaM-saMsArasamudrasya prataraNa mahAkaSTamayaM, tataH paramapadapurasya prAptirapyatikaSTamayIti / siddhAnAM saMsArasamudramullaGghaya siddhapuraprApti:vameva, kintu samyaktvAdiguNazreNiprAptipAramparyeNaivetyAhuH-'paramparagatebhya ' iti / eSa hi niyamo nirapavAda eva yat karaNatrika-samyaktvA'dhigama-kSapakazreNyA''roha-sayogA'yogakevalitvaparamparayaiva siddharadhigamaH, na hyatrA'nantakAlacakrairapyapavAdapadamAyAti, tataH suSThuktaM-"paramparAgatA eva siddhA" iti / ete ca yadyapi siddhipuranivAsitayokA atra, paraM taduktirupacArapradhAnA, yataH sarvArthasiddhAt siddhizilA dvAdazasu yojaneSu, taduparyeva ca siddhAnAmavasthAnaM, paramAsannaM tathAvidhaM na paraM sthira sthAnaM, vihAya tAM siddhizilAmIpatmAgbhArAnAmnImiti, tayA siddhAnAmavasthAnaM, tAM puratvena prakalpya / . vastutastu tasyA apyuparikrozatrayImatikramya, turyasyApi krozasya paJcabhAgAnatikramya prAntya eva tatkrozaSaSThabhAge'vasthAnaM siddhAnAM bhagavatAm / na ca tatra sUkSmA api pRthvyAdayastathA'vagAhanayA lokAgraM samavApya tiSTheyusteSAmaGgulAsaGkhyabhAgamAtrAvagAhAt, hastAdiparimitA... vagAhanAvantastu siddhA eva, sarvepi siddhA uparitanabhAge lokAgramabhivyApyaiva tiSThanti, tataH suSThvevoktaM'lokAgramupagatebhya' iti / ___ yadyapi caturdazarajjupramANe sarvasminnapi loke tasya paJcAstikAyAtmakatvAd dharmA'dharmAstikAyayoH sattvAt gati-sthitipariNatAnAM jIva-pudgalAnAM gati-sthitI pravartate eva, paraM jIvAnAM sAmAnyena Page #90 -------------------------------------------------------------------------- ________________ (50) vizeSatazca kSINakarma pAnAM siMdvAnAM bhagavatAmUrdhvagamanasvabhAvatvAdevova lokAgraM yAvadgatiH pravartate / tatazca suSTracyate 'lokAgramupagatebhya' iti / - ete buddhatvAdyA janAnAM siddhatvA'vinAbhUtA iti tadgrahaNena te'pi guNA uktA eveti, upalakSaNadRSTayA buddhatvAdyAkhyAne nA'saGgatamiti / navahatAM bhagavatAM zrutAdikartRtvAt syAdeva bhayatrANAdikArakatvena zaraNyatvAccharaNIkaraNaM, bhagavatAM siddhAnAM tu sarvadA'karaNavIryatvAt na kimapi bhavabhayArtAnAM trANaM vidhAtuM zaktAstatazca teSAM zaraNIkaraNaM na kamapyarthaM puSNAtIti cet ?, satyaM ! paraM jagati ye sarve dharmAste AstikAnAM mokSaparyavasAnA eva / ata evaM ta evA''stikA ucyante, ye jIvAnAM kathaJcidastitvaM nAstitvaM zraddadhAnAH karmagA kartRtAM bhoktRtAM mokSasya sattvaM tadupAyAnAM ca sattvamAtmarucyA'bhiprayanti, tathA ca mokSazraddhAnamUlamevAstikyaM, tato mokSaparyavasAnaphalAH sarve AstikadharmA ityucyamAnaM yuktisaGgatameva / ..mokSazca tattvataH sa evocyate-yat anAvartanarUpeNa siddhAnAM siddhatve'vasthAnaM, tathA ca sarve'pyAstikAH siddhAnAmapunarAvRttibhAvena sadA cidAnandarUpatayA cA'vasthAnamapekSayaiva pravartante pravartiSyante ceti siddhAH sarveSAmAstikAnAM svasatyazraddhAnadvAreNa zaraNabhUtA eva / dharmanetRNAM dharmasyApi siddhiparyavasAnaphalasattvenA'vipratArakatvamupakArakatvaM ca, nA'nyathA / ata evAnyatrAtmana evAvyAbAdhajJAnamayatvAdisvarUpamAkhyAya bhagavatAM siddhAnAM namaskAre avipraNAza evaM hetutayA giiyte| tathA ca sAryanantabhaGgena saccidAnandapUrNatayA teSAM bhagavatAmavasthAnameva zaraNye kAraNam / tatazca suSTyevoktaM yaduta-" sarvathA kRtakRtyAH siddhAH," "zaraNaM me bhavantvi "ti tvanuvartata eva / na ca vAcyaM tadvadeva zaraNamityapi padaM na vAcyaM, prAguktatvAttadapyanuvartanIyam / tatrA'trApi ca zaraNasya mukhyatayA vidheyatvAdadhyavasAyazuddhaye ca tadukterAvazyakatvAt , paramapadasya mArga dezitavanto bhagavanto'rhantastato yathAvasthitamokSAntasaptatattryAH zraddhAnamavApnuvanti, tatprAptareva samyagdRzaH santoM bhavyA jaihatyevaM saMsAraMgataM cittapAtivaM, etadevaM ca mokSabIjam / yato'labdhvA kAryapAtitAmabhavyA api, kecana bhavyA api anantazo bhagavaMduktA'nuSThAnaparAyaNA jAtA, jAyante, bhaviSyantyAM bhaviSyanti, para naitAvadbhirapyanuSThAnairbhadrAste mokSamArgamayavApnuvanto'vApnuvanti avApsyanti vA / labdhe ca mokSavIje na ko'pi apArdhapudgalAvartAdadhika saMsAra bambhramati, kintu avazyamapavargamevApnuvantIti / cetaHparAvartakA bhagavantoInta ityavazyaM zaraNyAH / jAte ca tathAvidhe cittaparAvarte siddhA Our - 1Tmri katvAna bhagavantaH sAdha ntakAlInA'nantapUrNatAdhAraNAdirUpatayA jJa . tA. dvayepyeta zritasaH para kAriNaH ( mAvata para paramapacanasya Page #91 -------------------------------------------------------------------------- ________________ (51) prAptinaM cetomAtravRttyA kintu cAritrAnuSThAnenaiva / yadyapi jJAnAdivaccAritramapyAtmaguNa eva, ata eva ca karmasvaSTasu tasya cAritraguNasya mohaka darzanamohasahacaraM karmA'bhyupagamyate, abhyupagamyate ca sayogyAdInAmapi yathAkhyAtanAmakaM cAritramiti, satyevaM cAritrasyA''maguNatve'pi tasyA''virbhAvo rakSA, vRddhiH, parAkaSThAAdhigatizcetyetat sarvaM grahaNA''sevanAkhyadvividhazikSAyA adhInameva / zikSAdvaye cAdhigata eva cAritrA''virbhAvAdyA bhavanti, tata eva ca sakachendriyANAmapi zikSAderayogyAnAM na cAritrasattAdi, zikSAdvayaM ca prAguktaM nA'tItebhyo'rhadbhyaH , tatsattvakAle'pi naite sarvatIrthayogyakSetreSu yAvajjovaM sarvadA vihAriNaH / na cA'zarIrAH saccidAnandapUrNA api siddhA bhagavantastadvayaM vidhAtumIzAH, sarvatra kSetre kAle ca tacchikSAdvayasya pracAramanagArAH sAdhava eva nirgranthAH kuryuriti / vastutasteSAmApattrANA''didharmayuktatvAt zaraNArhatAmabhimanyamAna ArAdhaka Aha-tahA pasaMtagaMbhorAsayatti / tathA zabdena prakAra-sAdRzyavAcinA pUrvoktazaraNadvayakArasya tulyatAM darzayannidamAha-yaduta 'ete bhagavanto'nagArAH, naa'hNdaadivdviitraagsrvjnytaapdaaH| yathA arhanta.tIrthasthApanena mokSamArgasya pravartakatvAt kRtakRtyA asAdhAraNopakAriNazca, siddhAzca bhagavantaH sarvadA sAdyanantabhaGgena saccidAnandaparipUrNatayA sampUrNakRtakRtyAH paramapadA''rAdhakAnAM ca bhavyAnAM paramAlambanabhUtAstathA naite sampUrNakRtakRtyatAM yAtAH, tathApi bhagavadarhadAdInAmiva mokSamArgasya vAhakatayA tadananyaparamArthatayA pravRttatvAcca bhagavadahadAdivadevA'nyUnA'tirekazaraNA''zrayabhUtA iti / ata eva paramameSThipaJcake'pi bhagavatAmarhadAdInAmiva teSAmapyanyUnAti riktA parameSThitA nIyata iti / atrAvadheyamidaM yaduta-sarve'pi jIvA anAditaH kAlAt bhISaNatame saMsArArNave audArikAdInAM pudgalAnAmanantAn, parAvartAn bhrAmyanti, araghaTTaghaTInyAyena ca mithyAtvA''dikAnapAyAnanubhavanti, tatbalenaiva ca jJAnAvaraNIyAdIn baghnanti kaughAn , AhRtasyAhArasyAnAbhogakaraNenaiva jIvA yathA rasA'sRgAditayA vibhAgaM kurvanti tabalenaiva punarAhArayanti ca, tadvadeva jIvA apyanAdito'nAbhogena karaNavIryeNa karmoghamAdAya saptA'STadhAvibhAgena pariNamayya punastadudayabalenaiva ca navInAn karmI ghAnAtmasAtkurvanti, tathA ca bIjAGkuranyAyena paribhrAmyanti saMsAram / sati caitasmin vyatikare kazcidevAsumAMstathAbhavyatvaparipAkenA'ntyAvartamAgataH saMsAraparivartanapratikUlamabhiprAya zamAtmakaM anubhavannAndolanArahitamAnandamanubhavati, sa hi mahAtmA nijAzayaM prazAntavAhinamanAbhogenApi vidhatte, na tasya krodhAdyAdhmAtatA, kintu svabhAvenaiva zamadazAyAmevAnandayati / Page #92 -------------------------------------------------------------------------- ________________ (52) eSa eva ca sadandhamArgagamananyAyena mArgagamo'sumata Adito bhavati, anAgatAzcanaM mArga lokapaGktaye bhavarataye ca paraHsahasrAH zaradastapasyanto'pi duHkhAnAmuro dadAnA api nA'gatA mArgam / anAgatAzcaina ye zamAdon dhArayanti, te tu vAtajazophapuSTidhAriNaH puSTA eva pariNAmaramaNIyalAbhazUnyA eva / __ adhikArI cAhata AjJAyA atraivAgato'sumAn bhavati / eSa eva ca dharma-mArgayorbhedaH mArgoM hi caramAvartA''rambhAllabhyo, dharmastvapApudgalAvAditi / tathAvidhadazAprAptAnAmevA'nagArANAM bhagavatAM zaraNyatvamarhamiti jJApanAyAdau 'prazAnte' ti | AgatAzca prazAntavAhitAM jIvAstyaktvA bhavAbhinanditAM mokSameva gambhIrAzayatayA'bhipreyante, na ca svapne' yete muktvA'pavarga anyaM samyaktvalakSaNena saMvegenA'GkitatvAdabhilapanti / kiJca-vinA''zayasya gAmbhIryamanAdikAlInAyA mohavAsanAyA muktiH, sarvakAlasiJcitAyA indriyArthaprasakteH parAkaraNaM, bAhyArthasAdhanasAvadhAnamAtrA''dikuTumbajanasya nirmuktiraMzato'pyananubhUtasya manaso'pyatikrAntaviSayasya mokSasya puraskAreNa sarvaprayatnenodyamanaM, vividhabhAvanA'GkitadurdharamahAvratadhurAdharaNaM, jIvitAntakarANAmapi parISahopasargANAmApAte niravadyasaMyamasAdhanapurassaramAtmaniHzreyasasAdhananiSNatvaM na kadAcanApi kasyApi zakyatApadamApanIpadyeta / atiparicitAnAmanAdisambaddhAnAmanupadamanubhavapadavImAgacchatAM pudgalasamUhAnAM paramArthaparamariputA'dhyavasAnenA''tmasvabhAvabhUtasamyagdarzanAdiratnatrayIdvArA'trApya zAzvatA'':mIyA''nandamayA'pavargaprAptipravaNatA-pravrajanamati-prazAntagambhIrA''zayakAryamananyasAdhAraNamavaseyaM prazAntagambhIrAzayA api gRhiliGgA''disiddhizravaNAdapratijJAtasAvadyayogA api syuH / api ca bhagavato'rhataH zAsanaM yadyapi guNAnurAgamUlaM, pradhAnazca guNAnAmevAnurAgastatra paraM vyavahArapathaH saliGgAH eva guNA, na nirliGgAH / ata eva cotpannakevalasyApi bhagavato bharatasya na zakendreNa kevalamahimnA samAgatenApi vandanaM kRtaM, kintu vijJaptirevaM kRtA yaduta pravrajyAM gRhNIdhvaM, yena karomi vandanamiti / prastute zaraNAdhikAre'pi na prazAntagambhIrAzayA api apratijJAtasAvadyA yogyAH zaraNe ityAha'sAvadyayogaviratA' iti ! ___ saMsAriNo hi jIvAH samastA api sayogA eva, kevalamalezyAvasthAmupagatA eva muktisaudhasopAnasthA ayoginaH / yogazca yasya sa sarvo'pi prANivargoM yathAyathamavadyabandhanabaddhavyApAraH / .. ata eva mithyAdarzanAdanantaraM jainazAsane vandhadhAmA'bhimatamavratamiti / . jaine hi darzane pApAdaviramaNe pApakriyAyA akaraNe'pi supta-mUrchitakriyacaurA'bhimArA''divat Page #93 -------------------------------------------------------------------------- ________________ (53) pApagrahaNaparAyaNaH, ata eMva caikendriyAdInAmasAmarthyamatAmapyanAdikaH saMsAraH saMGgacchate / saMgacchate ca tathAvidhapravRttiyutAnAmapi mahAtmanAM viramaNabhAvAdeva niSpApatvam / yadyapi tyAjyA eva yogAH samastA api, na ca tadantarA'pavargAvAptiH, paraM na nissAdhano mokSa iti tatsAdhanAya niravadyayogAnAmAsevanamAvazyakamiti sAmAyikacAritrabhedarUpameva sAvadyayogaviramaNaM sAdhupadAbhilASukairadhikriyate / / ata evA'tra sAdhuzaraNA'dhikAre uktaM kIdRzAH sAdhavaH zaraNamiti zaGkAnirAsaparaM padaM 'sAvadyayogaviratA' iti jJAtvA zraddhAyA'bhyupetyA'karaNaM hi viramaNam , tena kAyabuddhipUrvakasaMsargavatAmeva sAvadyayogaviramaNaM, nA'nyeSAmitinirastam / deza-sarvavirativibhAgasya yato nA'vakAzo'tra,spaSTatayaiva sAdhUnAM bhagavatAmeva zaraNyatvasvIkAro'tra, yatastato nA'tra sarvazabdena sAvadhayogasya viziSTatA kRtA, sAdhUnAM bhagavatAM sarveSAmeva sAvadhayogAnAM viramaNasya yAvajjIvamAvazyakatvAditi / sampAditakSayopazamAdyavasthAto mohanIyAdAtmanAM darzana-caraNayugalasya satyAM prAptau avazyaM niravadyayogAnAmAsevanaM syAt / ata eva ca kAlA'nadhyAyAdAvapi prAyazcittam / mokSamArgaprayANaM ca purato jJAnAdyAcArapaJcakasyAsevanata eva, yathA yathA cAritriNAmAcArapaJcakasya sAdhane vIryotsAhasya vRddhistathA tethA teSAM mokSaprApterAsannatamatvAdi bhavatItyAvazyakaM mumukSaNAM jJAnAdyAcArapaJcakasyArAdhanam , tacca tadIyajJAnapUrvamevetyAha-'paJcavidhAcArajJAyakA' iti / / _ paJcavidhazcAcAro jJAnA''diviSayabhedAt , dvAdazAGgasya praNayanameva mokSArthijanAsevanIyasya zAsanasya mUlaM, tatpravRttareva tIrthasya pravRttiH, zrutapathaprakAzananAzenaiva tIrthasyApyavasAnamiti / 'gIyastho ya vihAro'tti. 'sajjhAyasamaM tavo kammaM Ne' tyAdi ca vacanaM vItarAgazAsanagatamanusmaratAmAdau jJAnAcArasyASTavidhasya samAcaraNaM, tadarthameva ca tajjJAnasyAvazyakamiti jJAnAcAra Adau / kAlA'dhyayanA''dijJAnA''cArA''rAdhanAlabdhA''cArAGgadijJAnA hi munayo nizzaMkitAdiguNaidarzanAcAraiH svayaM yuktAH syuH parAnapi tatra yojayitArazca, labdhasya vyavahArarUpasya vA samyaktvasya nirdezAdibhiH sadAdibhizca dvArairjIvAdInAM tattvAnAmadhigamAdAcAritajJAnAcAralabdhasiddhAntajJAnAstasya nizcayarUpatAM bhAvarUpatAM vaa''nyeyuH| . kiJca-yathA yathA'tizayazamarasasAgaraM siddhAntasAgaramevagAhante munayastathA tathA savizeSarUpeNa prabhAvanAntAn drshnaacaaraanaa''creyuH| vAdi-naimittikAdayo hi prabhAvakAH zAsanasyAvagADhA''gamasamudrA eveti niSpannAnAM jJAnAcAre sukarA''vazyakI ca darzanAcAraniSpattiH / . . . Page #94 -------------------------------------------------------------------------- ________________ . labdhajJAna-darzanAnAmapi cenna cAritrA''caraNacaGgimA'vazyaM sa virAdhako dezena, bhagavatyAdau tathA bhaNanAt / tasmAt sarvA''rAdhanArthibhirjJAna-darzanadharairapi cAritrAyodyantavyam / kiJca-cAritrayutayoH samyagdarzanajJAnayormokSamArgatvaM nAnyathA, 'ekatarAbhAve'pyasAdhanAnI'tyAdibhASyakArAdyukteH, tathA''vazyakatvaM cAritrAcArasya / kiJca-mithyAdRzAM satyapi zAstrAdibodhe yadajJAnitvamucyate, tajjJAnaphalarUpasya cAritrasyA'bhAvA- . deva, tattvadRSTayA ca 'jaM moNaMti pAsaha taM sammati pAsahe ' tyArSavacanAt / paramasAphalyaM hi cAritrAcaraNayuktayoreva samyagdarzana-jJAnayorityapyAvazyakatA'nyUnA cAritrAcArasya / avasthitAzca suvihitAzcAritre saMvarasAdhanalabdhasAmarthyAH 'saMvaraphalaM tapovala 'mitivacanAt 'saMjameNaM tavasA appANaM bhAvemANe tyAdivacanAt 'tavasA dhuNai kammarayaM abohikalusaM kaDa'mityAdivacanAcca dvAdazavidhe'pyanagArANAM karttavyatapopadiSTe nirjarAhetuke'nazanAditapasi ratA avazya syuriti, tadanantaraM tapaAcArANAmupanyAsaH / yadyapi sarve'pi mumukSavo mokSasAdhanabaddhakakSAkA jJAnAcArAdiSUdyacchanti, paraM na sarve samAnasaMhananAH, na caikasaMhananA api samAnasAmarthyAH, paraM na sarveSAM teSAM mahAnubhAvAnAM maharSINAmastyArAdhakatvaM, hetustu tatrA''tbhavIryasyA'nigRhanenodyamanameva / tathA ca sarve'pi suvihitA ArAdhakA mokSamArgasyAtmavIryasya manovAkAyabhedasya anigRhanena parAkramaNAdeva / ucyate ca 'jujai ya jahAthAma' miti / ata eva kvacid vIryAcArasya svasthAnA'pekSayA manaAdibhedatrayasya grahaNe'pi kacidviSayasya prAdhAnyAt jJAna-darzana-cAritratAsAM bhedAn gRhItvA paDviMzadvidho vIryAcAra iti kathyate / tadevaMvidhAnAM paJcAnAmAcArANAM jJAyakA evA''rAdhakA mokSasya, ta eva zaraNyA ityuktaM'paJcavidhAcArajJAyakAH' iti / ___evaM mocayitvAtmAnaM bhavarAkSasAt siddhisAdhanaM vidhAya svarUpAvasthAM sAdhayatA''tmanA caturNA zaraNyAnAM zaraNamUrIkartumudyatena sadbhUtaguNabahumAninAM sAdhUna zaraNaM kurvatA sAdhuguNAnAM vihitamanusmaraNam / yathA ca suvihitAtmAnaH sAdhavaH prazAntagambhIrAzayAdibhiH svarUpaprakhyApakaguNairo vidhAtuM zaraNaM tathA paropakAraniratatvaguNena savizeSaM te tathA / kiJca-vipazcitAM guNagRhyatve samAne'pi paropakAraparAyaNatAguNo vizepeNa svIkAryatAheturityuktaM'paropakAraniratAH' iti / viditatamametadviduSAM-yad siddhisAvadhAnAH suvihitAH grahaNA''sevanAzikSAyugmamanadhigamya nA'laM siddhiM rAdhayituM, zikSAdvayaM ca sthavirA'dhanagArasannidhisevAprApyameva, suvihitAzcA'navarataM zaikSAdibhyo mahatA prayatnenApi grahaNA''sevanAzikSAdvayazikSaNapaTutAmeva bibhrte| Page #95 -------------------------------------------------------------------------- ________________ tataH prAk tAvat sarve'pi suvihitAH sAdhavo grahaNA''sevanAzikSAdAna-paropakAraniratAH, ata ejocyate zrutagrahaNasya phalaM-'Thio ya ThAvaissAmi 'tyAdi / / kiJca-suvihitAH sAdhavo yat sambhogavyavahAreNa bhikSA-bhojanAdi kurvate, tat bAla-glAnazaikSa-vRddha-tapakhyA''cAryo-pAdhyAyAdInAmarthAyaiva / ata evocyate maNDalyanupajIvinAmapi sAdhUnAM bhakSaNavidhau-sAhavo to ciyatteNaM NimaMtija jayaM jaI 'tyAdi / kiJca-sopAcArISvapi dazasvicchAkArAdirUpAsu nimantraNA chandanA ceti sAmAcArIdvayaM sAdhUnAM saMvibhAgakaraNeta paropakArakaraNArthameva / anyaca cakravAlasAmAcArIrUpamidamapi yugmaM, tena sarvadA sarvAvasareSu tadvidhAnamAvazyakaM darzitaM, paraM cA'saMvibhAgakAriNAM sAdhUnAM sukhazayyAyA abhAvamuktvA duHkhazayyAvatvaM jJApayitvA virodhakakoTau pravezaM niSTaGkayanti niSNA iti / kizca-gacchasya sAdhvIvargasya sAraNAyAH kartuyargeyasyAbhAve AdAtukAmAnAmapyabhyudyatavihAra niSiddhaM yat tadAdAnaM tat paropakAraniratatvaguNavattvAdeva sAdhUnAM mahAtmanAm / anyacca-svargAdisAdhanapaTiSThAnAmapi suvihitAnAM munInAM niryAmakA bhavantyaSTacatvAriMzatsaGkhalAkA yat tadapi paropakAraniratatvAdeva, sthavirakalpasya paropakArapravaNatvena hyAvazyakatA, ata eva nagnATAnAmiva glAnamunyAdInAM gRhasthakaraNisamAzrayiNAM sthavirakalpikeSu api bAla-glAna-vRddhA''cAryA''divaiyAvRttyasaMvibhAgA'rthameva ca maNDalyAzrayaNaM, maNDalyupajIvakA hi sAdhavaH gocarA'gramavatIrNAH sakalazramaNasaGghayogyamevAdadate, pAtrAdikasya saniryogasya dharaNamapi niyataM sthavirANAM sAdhugacchopagrahArthameveti satyamuktaM-'paropakAraniratAH' iti / ata eva ca glAna-bAlA''divaiyAvRttyAyakaraNe prAyazcittamanagArANAmavasIdatAmanagArANAmupe- ' kSaNe'pIti / yathAsthitaparopakAro hi taireva kartuM zakyo, ye svayaM kAmabhogapaGkAvasannA na syurityAha'padmAdinidarzanAH' iti / yadvA nirupameyaguNA ayahadAyA mahAgopA''didRSTAntavarNanAyA eva viduSAM / tataH sAdhumahAtmanAmapi dRSTAntavarNanIyatAyA darzanAyA''ha-' padmAdinidarzanA' iti / tatra padmanidarzanaM-'jahA pommaM jale jAya 'mityAdinottarAdhyayanasUtrasUtritaM yathArhamAhanatAdarzakaM, yadvA padmazabdena padmapatraM grAhyaM, tathA ca puSkarapadmapatraM yathA nirlepaM, tathA nirlepaguNaM dhArayato dRSTvA lokAstAn puSkarapadmapatratayA khyAnti / puSkarapadmapatreNa lokeSu te nidarzyante iti zrIparyuSaNAkalpokteH 'kaMse saMkhe' ityAdyakaviMzatipadAktAni nidarzanAni jJeyAni, Adizabdasya prakArArthatvAt / Page #96 -------------------------------------------------------------------------- ________________ (66) yadvA''dinA zAradasalilA''dinIha nidarzanAni vivakSitAni / tatastanmadhyagatapuSkarapatrAdIni jJeyAnyatra nidarzanAni, vizeSaprasiddheH puSkarapatrA'dinidarzanAnAmupAdAnamiti / yadvA prazAntagambhIrAzayetyanena padena gabhIrahRdo yo varNitaH zrIAcArAGge, tena samAnatAmuktvA svarUpamuktaM cAritraprANasya / atra tu padmAdinidarzanA itipadena mokSamArgagAmiSu teSAM mahAtmanAM tenaiva hRdasamatvenAnekaprasiddheH khyAtiH khyApiteti / sarveSAmapi saJjJinAM prAgbhavIyapracurapuNyaprAgbhAralabhyaM manaH, nahi kadApi tathAvidhapuNyodayena vinA saJjJitvasyAptiH, paraM tat saJjJitvahetukaM manaH paizAcikA''khyAnagatapizAcatulyaM proktAnAmiSTArthAnAM sampAdakamanyathotpAtazatasamudyataM ca / yato mana eva suSTu prayuktaM sAdhayati siddhi, mannaM ca raudre deva mAghavatImahIM nayati netAramiti / ata eva ca 'paizAcikamAzyAna' mityAdigataM 'saMyamayogairAtmA niraMtara vyApRtaH kArya ' iti zrIumAsvAtibhiH prazamaratAvupadiSTaM, paramicchAkArA''dipratilekhanAdikAnAM saMyamayogAnAM niyatakAlakartayatvAt tapasvinAM mahAtmanAM zetraH kAlo bhUyAn uddharatIti tadgata kartavyatAmAha4 'dhyAnAdhyayanasaGgatA ' iti / yadvA prazAntagambhIrAzayAdibhirvizeSaNaiH sAdhumahAtmanAM saMvarasamRddheH sAdhane'pi naitAvatI mokSamArgaprayANavRddhiH, tAvatyA eva guNazreNeravasthAnAt, 'guNaseDhI tattiyA ThAI 'tivacanAt, tasmAt nirjarAsAmarthyena mokSamArgaprayANasya vRddherjJApanArthamAha - ' dhyAnA'dhyayana,' iti / yadyapi mumukSavo'nazanAdike dvAdazavidhe'pi suvihitAnAmAdaraNIyatayA'bhihite nirjarAbhede yathAsAmarthyaM raktA eva, anyathA vIryAcArahAnidoSApatteH paraM svAdhyAye dhyAne ca kAlakrameNa prApte vizeSeNa ratAH sAdhavaH / 'paDhame porisI sajjhAyaM, bIe jhANaM jhiyAyaI 'ti pratidinasAmAcArIpratipAdaka zrImaduttarAdhyayanavacanAt / atra yadyapi dhyAnamadhyayanasya kAryarUpatvAt pazcAdbhAvi, tathApi mokSamArgaprayANe dhyAnasyAbhyahitatvAt prAgnipAtaH, alpasvaratvamastyeva / dhyAne cAtra 'pare mokSa hetU ' itivacanAd dharmaM - zuklAkhye eva grAhye, tatrApi zukladhyAnasya zreNivizeSe sayogikevalini ca bhAvAt sarvazramaNavyApakatA'bhAvAt dharmyamevAtra dhyAnaM grAhyam / kiMJca - dharmyadhyAnasya kiJcit kiJciddhyAnAntarakAlavyavadhAnenAjIvanamanagArANAM sambhavAttad grAhyaM / dharmadhyAnaM cA''jJAvicayA''dibhedaM satataM dhyeyaM suvihitairiti tatsaGgatA eva sAdhavaH zaraNyA bhavantIti te zaraNamityuktvA kurUTo- tkarUTAssmAnAM zaraNAnarhatvaM pratipAdayati / Page #97 -------------------------------------------------------------------------- ________________ (57.) dhyAnaM svabhyastAgamo gItArtha eva vidhAtumalaM sAdhuH na kokaNaprAyo'patyakRSicintaka ivetyAha-- . . gItArthatvAya adhyayaneti / nanu 'cAukAlaM sajjhAyassa akaraNayAe 'tivacanAd divasa-nizayorAdyAntyaprahareSvevAdhyayanasya saGgatirna sarvakAlamiti cet ! satyaM, sa niyama AbAlavRddhAnAM sarveSAM gacchavAsinAM vizeSato bhaktimatAmanagArANAM, sAmAnyena tu 'kAle Na kao sajjhAo 'tti 'sajjhAe Na sajjhAiyaM 'ti ca vacanAt sarvakAlamevA'kAlA'svAdhyAyavarjamadhyayanakAla iti yogyamevocyate-'zaraNyAH sAdhavaH adhyayanasaGgatA' iti / yadyapi parasparA'vinAbhAvi dvayametat , paraM paramaM zubhadhyAnameva nirjraahetuH| nikAcitAnyapi karmANi dhyAnaprabhAvAdevApanetuM zakyante vinaiva bhogaM, tadantareNa tu tallave'pi kRtA'tiniSThurakarmagAM dRDhaprahAriprabhRtInAM mokSasyAsambhavaH, tathAvidhadhyAnahetunaiva satatamadhyayanamagnatvabhAvAt sAdhUnAM yogyamuktaM-'dhyAnA'dhyayanasaGgatA' iti / evaMvidhA bhapi sAdhavaH dhyAnA'dhyayanalInA api pratikSaNamapUrvA'pUrvanirjarAvRddhiguNaprakarSalAbhavanta eva mokSasya sAdhanAya, sAdhane ca tasya sAhAyyAya prabhaveyurityAha- 'vizudhyamAnabhAvA' iti / vizudhyamAnabhAvatvaM ca jAtismaraNa-kulasaMskArAyabhAve'pyavAptASTavayaskacAritrasya mAsA''diparyAyeNa vyantarAdisukhAsikAvRddhyA yAvat saMvatsareNa sarvazuklAbhijAtyatvena, parasya tvantarmuhUrtenApyavApya kevalasya yathA syAttathAvaseyam / . . .. :. . . . . . . __ ata evocyate - 'jaha jaha suyamavagAhai aisayarasapasarasaMjuyamapuvya 'mityAdi / evaM ." nisargAdhigamayoranyatarajaM tattvArthazraddhAnAtmaka "mityAdi yAvat nityaM nirvANasukhamavApnotI "ti tattvArthabhASye, "nityodvignasyaiva "mityAdi ca prazamarato, sAdhUnAM saaghutvpraaptyaadiphlprkrssH| sarvazcaiSa phalaprakarSo vizudhyamAnabhAvasyaiva sAdhoriti suSThuktaM "vizudhyamAnabhAvAH sAdhavaH zaraNa "miti / - etAdRzAnAM prazAntagambhIrAzayAdiguNAnAM sAdhuSveva bhAvAt , sAdhUnAmapi ca yathArthatayA prazAntagambhIrAzayatvAdiniyamAt yat sAdhava iti procyate, tat dravyaveSayuktAnAmeva, tAdRzAnAM mokSasAdhanAya prazAntagambhIrAzayAdiguNadhAriNAM zaraNyatAjJApanAya / tatazca bhAvalizAnAM nimranthAnAmattamasve'pi zaraNakaraNe sAdhavaH, sAdhavastu dravyabhAvobhayaliGgayuktA eva nirgranthA iti / .. . evaM svayaM kevalajJAnena vijJAya pUrvabhavagatA'pratipAtimatyAditrijJAnayuktena. samyaktvena svayambuddhatayA''caritasya cAritradharmasya phalasvarUpatayA tatpUrvabhavopAttajinanAmakarmaNo'bhipretaphaladAtRtayodayAta samavasaraNaM surasampAditamadhyAsya dvAdazAGgo dharmaH pratipAdita iti saphalasamAcIrNasaddharmapratipAdaka Page #98 -------------------------------------------------------------------------- ________________ tayA'haMto bhagavataH, tatsaddharmasamAcaraNasAdhitA'vinAzyAtmasvarUpA'vAptasiddhisaudhAn bhagavataH siddhAn , tasyaiva saddharmasya samAcaraNacaturAn tatsamAcaraNacaNanararatnaparamasayamadharmasAdhanasahAyakaraNatatparAMzca suvihitAn bhagavataH zaraNam svIkaroti mumukSuH / ____etAvatA granthena zaraNyAn zaraNatayA svIkRtya paramapuruSANAmupAsanA vihitA, paraM jaine dharme yathaivottamapuruSANAmAtmazreyaskaramArAdhanaM tathaiva paramamArgasyApi kevaliprajJaptasyArAdhanamAvazyakatamameva / dharmiSThapuruSasamArIdhanaM tu gurutvaprAptera gevAbhISTaM, tatprAptau tu tathAvidhapuruSANAmArAdhanAya preraNamapi, 'kevalino gautama ! mA''zAtaye 'ti zrIvIravacasA''pattikaraM, paraM kevaliprajJaptasya dharmasya samArAdhana yAvadayogyantyasamayasarvazarIraviprahANamAvazyakamiti tasya kevaliprajJaptasya dharmasya paramazaraNyatvAt yAvatsiddhisAdhanaM cAlambanIyatvAttat zaraNIkartumAha-tahA kevalipaNNatto dhammo jAvajIvaM me bhagavaM saraNa 'miti / atrAvadheyamidaM yaduta-sarve'pi tIthikA avipratipannA etasmin vastuni, yaduta-" sarvairapi svIkRta AstikairAtmAkhyaH padArthaH rUpa-rasa-gandha-sparzAzcakSurAdIndriyagamyA viSayAstai rahita eva, tathA ca nA'sau atIndriyajJAninaM vinA jJAtuM zakyo'nyaH / " maMtIndriyajJAnI ca vItarAgaparamAtmAnamantareNa na ko'pi jagati bhavitumarhatIti sarvatIrthIyeSu rAgadveSa-moharlalanAstrI-mAlAsaMsarga-hatavItarAgatveSu bhagavAnahannavA'STAdaMzadoparahitatvAdvItarAgaH sarvajJaH, sa eva cAtmAdyatIndriyapadArthAnAM sAkSAtparicchedavidhAyI, anyeSu pravRttAste AtmAdyarthavAcakatayA''ramAdayaH zabdAste bhagavadvItarAgArhadvacanAnukAreNaiva / ata evocyate 'sabappavAyamUlaM duvAlasaMga 'mityAdi / 'udadhAviva sarvasiMdhava' ityAdi tu tAnusArivAvadUkaparSadudgIrNamatapravAhApekSam / bhagavanto jinezvarAzcAvagamyaM kevaleMnA'khilAn prajJApanIyetarAn bhAvAn gaNamunnAMmakarmodayadharaNaMdhaurAn gaNadharAnuddizya nikhilAn prajJApanIyArthAn sAkSAt sUcakatayA vA bhASante / tatra prathamaM tAvat lokAdInAM zAzvatatvajJApanenA'kRtrimatvAdijJApanAyA'stitvAdi samupadizanti, tadanu nairgranthaM zAsanaM, tanmahimAnaM suragatyAdipUtpattikAraNAni, nArakAdi-siddhabhagavadantasarvArthasvarUpaM prAdurbhAvayanti / zrutvA caitAM dezanAM gaNadharA bhagavantaH zAsanotpatti-sthiti-pravRtti-pravRddhiprAyogyA adhnanti dvAdazAGgImityalamatiprasaktena / AlyAntazca bhagavanto dezanAM kartavyatayAM'nagArAuMgAradharma yathAbhadrakatvAdikAH siddhisaughAsvasthAnA'vasAMnA dazA uddizya samapramapi svargA'pavargasukulotpatyAdikaM sarvamapi phalatayA''khyAnti / tata eva gIyate 'dharmaH svargApavargada' ityAdi / Page #99 -------------------------------------------------------------------------- ________________ evaM ca bhagavantobhyudaya-niHzreyasobhayahetutayA dharmamAkhyAnti, paraM tatrA'bhyudayahetutA''nuSaGgikIti-dharmasya phalarUpApi sA prApyA, na sAdhyA / ata eva na kvacidapyA dharmasyAbhyudayamuddizya kartavyopadezaH, yA tu tatra niHzreyasahetutA dharmasya, sA sAdhyA prayatnA'tizayenApIti sarvatrA''rSAgameSu 'samyagdarzanajJAnacAritrANi mokSamArga' ityAyevocyate / ___yacAtra jinezvaramAtraprarUpitasya dharmasya kevaliprajJaptatayA''khyAnaM zaraNIkaraNaM ca tat na dharmasya svarUpe bhagavatAM jinezvarANAM jinatvadyotakAtizayAnAM prabhAvaH, kintu kevalitvasyaiveti dyotanAya sarveSAM jinAnAM kevalinAM samAnadharmaprarUpaNA padArthasvarUpAnupAtitvAt sarveSAmapi samAnetijJApanAya ca / kiJca maGgalava-lokottamatvasvIkArA''dipUrvakameva zaraNaM svIkartuM yogya, parametasyA''rAdhanAsUtratvAt phalarUpameva zaraNaM svIkRtam / pratikramaNA''diSu kriyAsUtratvAt kevaliprajJatasya dharmasyApareSAM cAhadAdInAM sa maGgalava-lokottamatvasvIkArapUrvaka eva zaraNatvasvIkAra iti / kiJca- jaine hi zAsane dharmiNAM dharmA''dhAratayaivArAdhyatA, nahi kasyApyArAdhyatA'tra vyakti-jAtiliGgA''tmanA, paraM dharmo na hi mUrtimAn , tathA ca kathaM tasya paryupAsanA''di, tato dharmavAneva paryupAsanAyAM grAhyaH / ata eva ca parameSThipaJcakanamaskAro mahAmantratayA''rAdhyate, pUjyante ca tadgatA arhadAdayaH, ata eva ca pAramarSe'pi-'vaMdAmi namasAmI'tyAdInAM padAnAM nirupamAno nyAsaH, 'pajjuvAsAmiti / asyaiva ca 'kallANaM maMgalaM 'mityAdiparyupAsyapadaupamyena nyAsaH / atrA'pi ca prAgupanyastAnAmarhadAdInAM kevaliprajJAdharmavattAprabhAvenaiva zaraNyatA, tathApi paryupAsyA mUrtA iti, tata eva hetosteSAM prAgupanyAsaH, paraM naitAvatA dhArAdhanena dharmaprabhAvaH kSINaH, kintu tadvat pUjAdvAraiva dharmasya saprabhAvatvAt puSTatAmApanno dharmaprabhAva ityAha-'tatheti / ____ arhat-siddha-sAdhuvadanyUnAtiriktatayaiva dharmamapi zaraNa kurve ityAha, jJApayati ca dharmiNAM zaraNasya . svIkArAdanu dharmasya zaraNasvIkAreNa yaduta-bahujanamato dharma itinyAyena sarve'pyAstikA dharmasya bahumAne ratA nA'pare / ___ata eva jainazAsanabahumAninAmapi ahaMdAdInAM paJcAnAM parameSThinAmAzAtanAyAM mithyAtvaM mAmnAyate / gozAla-jamAlyAdayo hi bhagavataH zramaNAnmahAvIrAdvipratipannA eva mithyAtvaM gatAH / adhunAtanA api jaina dharmaM zaraNaM bruvANA api bhagavantaM tadvacanA'nyathAkaraNadvArA vipratipannA evameveti dharmasya mUrtimattvAbhAvAd dharmimahattAdvAraiva mahattA dharmasyeti manasvA''dhAyAha-' surAsuranarapUjita' iti / Page #100 -------------------------------------------------------------------------- ________________ (62) kramazaH kSapyamANeSu cAritraM upazamazreNiH kSapakazreNizcAvazyaM tasya bhavatIti kramazaH sakalamohasya nAzakatvAdapi dharmabodhereva mohatimirAMzumAritA jJeyA / ata eva rAgadveSaviSaparamamantra ityapretanaM vizeSaNam / tatrAnantAnubandhyAdicatuSkaM navanokaSAyasahitaM rAga-dveSa-zabdena grAhyaM / tathA na sthAnamArekAyA yaduta-ya eva mohaH, sa eva rAgadveSau yAveva ca rAgadveSau tAveva moha iti.kathaM mohasya rAgadveSayozca pRthA grahaNamiti / ___ ata eva rAgasya saklezajanakatA dveSasya zamendhanadAvAnalavAyA pratipAditA bhagavatA zrIharibhadrasUriNA sA azuddhavRttakaraNahetutA ca mohasya saGgacchatetamAm / vihAyaiva viSayatRSNAM ganyAgamyavibhAgaM vinA sarvatra vartanArUpAM lamate bhagavatkevaliprajJataM vodhimiti niyamAt / jJApitaM caitat poDazake zrI haribhadrasUribhiryathA tathaiva zrImadbhirabhayadevamUribhirapi svakIye navatattvaprakaraNabhASye spaSTitameva-" tAdRzyA viSayatRSNAyAH zamanameva samyaktvasya zamarUpaM lakSaNaM taccA''stikyAdInAM saMvegAntAnAM catRRNAM phalarUpamiti / ___ zrIharibhadrAcAryA viMzatikAprakaraNe utpattAvAstikyAdInAM pazcAnupUrvIkramasyAbhyupagatvAt mataH kevaliprajJaptasya dharmasya bodhireva samyaktvA'paraMparyAyaH, ata evocyate-'tamatimirapaDalaviddhaMsaNasseti zrutastave, 'dvividhamanekadvAdazavidhaM mahAviSayamamitagamayuktaM / saMsArA'rNavapAragamanAya duHsvakSayAyA'la 'miti tattvArthabhApye dvAdazA'GgatIrtha dezanAprastAve na hyanantaraM jAyamAnaM phalameva phalatayocyate, kintu anantara-paramparayorekatareNApi ubhayenA'pi ca / ata eva ca prayojanAkhyAnubandhasyAnantara-paramparaprayojanamabhivyApyAkhyAyate phalavattA / tathA ca kevaliprajJaptadharmA'vApteravA''nantaryeNa pAramparyeNa ca jAyamAnAni sakalAni phalAni mokSaprAptiparyavasAnAnAni jJeyAni / atra tu mohatimirAM'zumAlinvakathanena jAyamAnamanantaraM phalamenAmnAtam / kizca jAte mohatimirasya dhvaMse avazyamaGgI rAgadveSaghAtanatatparaH syAt , / ata eva ca saMvegaM samyaktvalakSaNatayA varNayanti vidvAMsaH / tathAvidhAM tasyA'vAptabodheravedayaiva dazAM sAvadyapravRtyA''disapApavyApArabhRtAnamapi samyagdRzo dezaviratimato dezaviratAMzca zrIsUtrakRtAGge gaNadharA dhArmikapakSatayA nizcinvate, prAptau ca samyaktvasya mithyAtvamohanIyasyaiva bheda upayuktatamastathApi tadbhedAt tadvibhAgAcca prAgeva cAritramohanIyamupA'nantAnubandhinAmupayamakSayAdInAM svIkurvata AcAryA AvazyakatAm / . anantAnubandhizamastu prAgevApUrvakaraNe / tena na jAtaM samyaktvaM tadvyaJjakaM, abhivyaktismu tata evenyate, krodhakaNDUyA'pagame'pi tavyapagamAdevA'pUrvakaraNAjAta eva asAdhAraNaH pakSapAtaH zamavati bhagavati, tanmAtrapratibaddhatA ca zamarUpA samyaktvAdanantaramevAbhivyacyate / tatazca yathArthamuktaM'mohatimirAMzumAlI kevaliprajJapto dharma' iti / Page #101 -------------------------------------------------------------------------- ________________ (63) - laldhasamyaktvA apagatamohatimirA api janA guNasthAnAnAM paramparA sAdhayitvaiva zaknuH vannyapavarga sAdhayituM, nA'nyathA, ucyate ca 'paraMparagayANa' miti / sA paramparA'pi kevaliprasAda : dharmAt nAnyataH kutazcidavApyate, paramparAyAM ca tasyAM kramazaH kSapaNaM rAga-dveSaviSasya jAyate, tata eva cA''tmasu apUrvA'pUrvaguNaprAptirjAyate, mahAn kAlazcAsya, yataH paJcama-SaSTha-saptamaguNasthAnakAnAsaka sthAnaM dezonAM pUrvakoTI yAvad bhavati tatastatra vighnanAzAya paThyate-'rAgadveSaviSapuramamantra' iti / - atredamavadheyaM yaduta timiraM hi draSTurodhaM vidhAya dRSTerupadroti, viSaM tu vyathAmapyantarutpAdayati, yathAsthitAM dRSTiM ca pratibadhnAti, tadvat mithyAtvamohanIyodayasya timiropamatvAt sa sadevagurusaMttatvagatAM dRSTimavaruNaddhi / __ apratyAkhyAnA''dayastu duHkharUpe duHkhaphale duHkhAnubaMdhe ca saMsAre sukhA''dirUpatAmAbhAsya viSaya-kaSAya-hiMsA-parigraheSu jIvaM tadrasikatayA pravartayanti, ato 'viSaM viSayA' ityapyucyate, viSayANAM viSatvaM na svarUpeNa, yato'bhisaranti hi viSayA matIndriyAn kevalino'pi, teSAM viSatvaM tu rAga-dveSanivAsatvena / ata evoccate- . . . . . . . .. .. ." azakyaM rUpamadraSTuM, cakSurgocaramAgatam / . .. .. rAga-dveSau tu yau tatra, tau budhaH parivarjayet // 1 // iti" (yoga. pra. 1 zlo. 35) - viSayANAM parihArAya yadupadizyate paramarSibhiH tatrA'pi 'saddesu jo giddhimuvei tivva'. mityAdinA zabdA''dInAM parihAramanabhidhAya tadgatayorguddhi-dveSayorviSayorevocyate parihAraH / tataH sunizcitamidaM yaduta-viSayagatayoH rAga-dveSayorviSeNopamAnaM yathArthameva / nanu dharmasya bhavatu mahimA'nUna eSaH, kevaliprajJatatvavizeSaNena kimiti cet ? satyaM, vacanaM hi zrUyamANaM prAgeva tattAvat svaprAmANyAya vaktuH svarUpamanveSayitumAtmAnaM pravartayati, yato viralA evaM vizve vastUnAM yathArthatayA svarUpasya vettAraH, tatrApi dharmA'dharmoM tu nA'tindriyavedinamantarA, vettamaLa. mbhUSNuH ko'pi, jJAtamapi vastusvarUpaM sa eva yathAvad vibhAvayitumalaM syAt , yaH syAd rAga-dveSa rhitH| ata evocyate 'AptavacanamAgamaH, abhidheyaM vastu yathAvasthitaM yo jAnIte yathAjJAtaM . cAbhidhatte sa Apta' iti / tathA ca prAk tAvat zrutasya prAmANyAyaiva tadvaktuH svarUpasyAnveSaNaM, vItarAgaH kevalI ca paramAtmA parama Apta iti, tatprarUpitasya dharmasya dhImAn prAmANyamadhyavasyati, avyavasite ca tasmina tasyA''rAdhanAya pravartate pradhIH, pravRttazcA''rAdhanAya tasya pravIstadananyayA bhaktyA vAsito bhavati, tazAbhUtazceSTAnapyatAdikAlato viSayAn sparzAdIn duHkharUpAn, duHkhaphalAn, duHsvAnubayAMcA: Page #102 -------------------------------------------------------------------------- ________________ (60) dharmasya praNetAraH prabhAvakA advitIyA'sAdhAraNatayA dhArakAca bhagavantorhantaH, tAMzca surAsuranarAH pUjayantyeva, yata ucyate 'Abhitara maJjha vahiM vimANajoisabhavaNAhivakayAu / pAgArA tiNi bhave rayaNe kaNage ya rayae ya // 549 // maNirayaNahemamayAviya kavisIsA savazyaNiyA dArA / sabarayaNAmayacciya paDAgadhayatoraNavicittA // 550 // tattoma-samaMteNaM kAlAgurukuMdurukkamIseNaM / gaMdheNaM maNahareNaM ghUvaghaDIo biuvvaMti / / 551 // ukiMTiM sIhaNAyaM kalayalasadega savvaMbhI savvaM / titthayarapAyamUle kareMti devA NivayamANA / / 552 / / ceiyaduma peDhachaMdaya AsaNa chattaM ca cAmarAbho ya / jaM ca'NNaM karaNijjaM kareti taM vANamaMtariyA // 553 // sAhAraNa osaraNe' tyAvazyakaniyuktayAdau devAnAzritya manuSyAnAzritya ca - 'vittIu suvaNNassa vArasa addhaM ca sayasahassAI / tAvaiyaM ceva koDI pIti dANaM tu cakkissa // 580 // eyaM ceva pamANaM NavaraM rayayaM tu kesavA diti / maMDaliyANa sahassA vittI pIi sayasahassA // 581 // bhattivihavANusvaM aNNevi ya diti inbhmaaiiyaa| soUNa jiNAgamaNaM NiuttamaNikoiesuM vA / / 582 // tatraiva proktaM / kiJca-'devAviM taM namasaMti jassa dhamme sayA maNo 'tti dazavaikAlikavAkyena, sanatkumArendrAderbhavyatvAdyuttare zramaNAdInAM hitakAritvAdibhAvAnAM hetutayA darzitatvAt bhagavatyAH ; zrIjIvAbhigamAdipu jambUdvIpasthazramaNasaGghAdehitAyaiva velandharAdibhiranudhRto lavaNo notpalAvayatItyAdyanekadhA pAramarpavAkyena dharmasya satyatamatvAt kevaliprajJaptasya pUjakAH surAsurA iti nirvivAdam , sarve'pi surA' surAH svajanmasamaye bhagavantaM jinezvaramabhyacayAmAsureva / yadyapi surA'-sura-manujepu na sarve samyagdRSTaya iti na sarvaistaireSa pUjitaH, paraM 'sarvaH satyaM samIhate' iti nyAyena dharmotikhyAtyaiva vA sarveSAM saMtopasya samutpatterasatyaM kurvANA api satyasya Page #103 -------------------------------------------------------------------------- ________________ kevaliprajJaptasyaiva dharmasya pUjakA iti paramArthatA nizcIyate, etayaivApekSayA bhagavantamahantaM mahAdevamAzrityocyate 'yaH pUjyaH sarvadevAnAM, yo dhyeyaH sarvayoginA 'mityAdi / - yadvA'tra surA'suramanujAnAM sarveSAmagrahaH, sarvazabdarahitatvAt / viziSTAzca surAsuramanujAH kevaliprajJaptaM dharma pUjayantyeva, jaghanyato'pyasaGkhyeyAnAM samyagdRzAM surAsuramanujAnAM prApyamANatvAditi / prAptaphalasyAbhyudayasyAnuddezyatvAdAha-' mohatimiraMsumAlI 'ti / yadyapi bhagavadbhiH kevalibhiH prarUpito dharmaH sarvakarmakakSahutAzanaprabhaH, paraM sarvakarmaNAM mUlamato moha ityatra tannAzakatvena sa vizeSitaH / * kiJca-maNidIpAdibhijyotiSkaistamo nAzyate, timirasyA'ndhakAravizeSasya nAzakastu divAkara eva / ata eva ca sa timirA'rizabdena koze sNshbdyte| yathA ca jagati timiraM na sUryA'parajyotiSkanAzyaM tathA mohatimiramapi na kevaliprajJaptA'paradharmanAzyam ; kintu tannAzyameveti yuktamuktaM-'mahatimirAMzumAlI 'ti, yathA ca divAkaro'vazyaM timiraM nAzayati tathA dharmo'pi kevaliprajJato'vazyaM mohatimiraM nAzayatyeva, ata evocyate-'janmabhiraSTavyekaiH siddhayatyArAdhakAstAsA 'miti / / -- aMzumAlyupamAnena jJApayati zAstrakAra idaM yaduta-" yathA yathA AMzumAlinoM'zavo labhante prasaraM tathA tathA jagati timiraM praNazyati, tathA'trApi bhagavadbhiH kevalibhiH prarUpitasyA'pi dharmasyA'sya yathA yathA jIveSu viziSTA''rAdhanA tathA tathA viziSTo mohanAzaH, yAvat sarvaviziSTA''rAdhanAkAriNAmantarmuhUrtamAtreNA'pyapavargasya prAptikaro mohanAza iti / yadyapi zAstreSu mohasya 'paDa-paDihA-rasi-majje 'tivacanena mohasya suropamAnatoktA, sA samyagdarzana-jJAnavato'pi cAritramohodayena jAyamAnaM vikalatvamapekSya, yato jagati amattA'vasthAyAM vijJatamo'pi tattayA khyAto'pi naro yadA mattA'vasthAmupagato bhavati, tadA nirviveki zekharo bhavati, tathA'trApi zAsane kSAyikasamyagdarzananandiSeNA''divat prakRSTazrutadhArako'pyasumAn mohamadirAmatto bhavati, tadA nirvivekizekharamithyAtvAndhitDhaksamaceSTAko bhavati / ___ atra tu mohasya timireNopamA sA darzanamohanIyasya yathArthatattvabodhazraddhAnapratipanthakatvamAzrityokteti jJeyaM, buddho hi kevaliprajJapto dharmo'vazyaM mohatimiraM vinAzayati, anantazo'pyAttAni cAritrANi mokSaphalaprAptiM pratyaphalAnyeva jAtAni, bhagavataH kevalino dharmasya bodharUpasya labdhistu na jAtu kasyApi moghIbhavati, yato yaH ko'pyasumAn labhate bhagavataH kevalino dharmasya bodhi, sa niyamAdantarapArdhapudgalAvarttAdanAvRttipadaM labhetaiva, tato yathArthamuktaM bhagavatA kevalinA prajJaptaM dharmamadhikRtya mohatimiraMsumAlI'ti / labdhe ca dharmabodhau janturavazyamarvAk palyopamapRthaktvAddezAvirataH syAt , saGkhyAteSu sAgaropameSu Page #104 -------------------------------------------------------------------------- ________________ (66) kayothopadeSTA''dijina eva bhavati / jinatvaM ca teSAM yaH zubhakarmAsevanabhAvita bhAvoM bhaveSyanekevi 'tivacanAt 'bIsAe aNNayara ehiM' tivacanAcca zrIjinake valiprajJantAd dharmAdeva bhavati / na ca vAcyaM 'ko'yaM vicitro nayo - yad dharmo jinakevalibhiH prajJApyate, jinAcaM dharmAt kevaliMprajJaptAMd bhavantIti parasparAM''zrayA'vaSTandhatvAditi, anAditvAd dvayoH, yathA hi-dinapUrvI rAtriH rAtripUrvo dina ityatra na parasparAzrayo'navasthA vA, tathA'trApi / kiJca-jinAnAmaneke'tizayA durbhikSAdivipattivArakatayA kalyANarUpA bhavanti, yAvat pazcasuM "cyavanAdiSu kalyANakeSu nArakAdonakhilAnasumato jagati modayanti / jinatvaM ca kevaligrajJaptasya 'dharmasyAssdhanAdeveti tUktameveti / vidhvaste mohatimire, niruddhe rAga-dveSaviSe, labdhe ca kalyANavyUhe na hi sarve jIvA antakRto * bhavanti, kSetrapalyopamA'saGkhyAMzasamayamAnavArAHmohatimiranAzena samyaktvalAbhasambhavAt 'aTTha bhavA u carite 'ti vacanAzcAritralAbhe'pi caramazarIritvasyAbhAvAt yAvadupazamamupagato'pyapArzvapudgalAvarta 'saMsArasaraNaparatvAdanyazarIritvArthamAha- karmavanavibhAvasu 'riti / 'vanaspataya eMva vanaspativRddhyarthamupyante, na pRthvyAdayaH, karmANyapyatra karmata eva bhavanti, 'tata "eva' karmata 'eva karmaNaH svakRtasye "ti bhASyam / 'kiJca-vanaspataya' utA api svajAtimanurudhyaiva vRddhimAyAnti, nahi dagdhe 'vanaspatI sAGkuraH sa bhavati, evamatrApyanAdita eva karmapravAhaH / na ca kSINe'smin punastatprAdurbhAvaH, ata eva ca na "muktAnAM kSINa sarvakarmaNAM bhavAvatAraH karmaprapaJco veti / vanaspatau hi sAdhAraNaM chinnamapi punaraGkurayati- zarIraM, paraM dagdhaM tu sAdhAraNa cA' 'pratyekaM yat kimapi "zarIra 'bhavatu, na prarohati tathA'trApi zAmitaM karma punarudbhavati natu kSINamiti / apunarudbhavatayA kSayasya sAdhanaM samUla nAzaH, sa ca vanaspateragninaiva sampAdyate, karmaNAM kASTharUpANAmapi nAzaH kevaliprajJaptadharmarUpAgnereveti suSThukka 'karmavanavibhAvasu riti / vRddhimAviSTo yathA vibhAvasuH zuSkeNa banena sahArdamapi dahatyeva vanam evaM kevaliprajJato ghamau'pi (rvakaraNa-kSapakazreNi-samudghAta-guNa-zreNibhirnikAcitAnyanikAcitaiH 'saha nAzayatyeva karmANi / yaddA- ' "vipinaM kAnanaM vana 'mityukteH karmaNAM kAnanena sAmyamAkhyeyam / dAvAnalo hi "gityaivA'nekayojanamAnamapi vana (dahati), prasiddhaM caitat utkSepajJAte / tathA cAnAdikAlInaM karmavarnarmiva durucchedyaM duHkhalabhyapAraM ca tat kAnanasamAna karma eka evADalaM dagdhuM bhagavadbhiH kevalibhiH prarUpito dharmaH, anye hi dharmA ani bhRgupAtA''dika maMjJAnatapa upadizanto'kAmanirjarA'mArgamAdizanti 'lambhayanti ca tato'pardhidevatvam paraM sarvakarmakSayasamartha dvAdazavidhamanazanAditapastu - Page #105 -------------------------------------------------------------------------- ________________ (67) keMvaliMprajJapta eva dharma 'upadizati / tatra sarvakarmavanasya dAhaM sakAmarUpamapekSya suSThUktaM-" karmavanavibhAvasu' riti / __ ye vizeSaguNocchedarUpAM vadanti mukti, ye ca nairAmyavAdenezate zUnyarUpAM tAM sattvanivRtteH snehanivRttiriti vAvadUkAH sugatAste'pi svadharmaM karmavanavibhAvasutayA''manantyeveti keliprajJaptasya 'avitathasyApi vizeSaNAyAha " sAdhakaH siddhibhAvasyeti / ___ nanu jainairapi kRtsnakarmaviprayogo mokSa' iti 'Atyantiko viyogastu dehAdemokSa iSyate " ityAdibhirvacobhiH karmanAzamAtrasya mokSasya sammatatvAt karmavanavibhAvasurityetAvadastu, na pRthak sAdhakaH siddhibhAvasyeti viziSTateti cet ? zRNu . AtmanaH svasvarUpe'vasthAnaM muktiriti satyapi mokSalakSaNe AtmA'rthAya kRtsnakarmetyAdyucyate, puruSaprayatnaprApyo hi kRtsnakarmakSayaH, kSINeSvazeSeSu ca karmasu abhrapaTalavilayanena candramasazcandrikA prasAravadAtmasvarUpaM tu nirAbAdhamavatiSThata eva, AvAryA(varaNA)bhAve nirAvaraNasvarUpasyA'vasthAna niyamAt , AtmA hyarUpidravyaM, na cArUpidravyasyotpAdo vA / ucyate-' nA'sato jAyate bhAko . nAbhAvo jAyate sata' iti / - na cA'tmadravyasya nAzAyopadezaH, na ca ko'pi tatra yatnona ca sambhava iti nAtmano muktAvabhAvo nAzo vA, tato yogyamuktaM ' sAdhakaH siddhibhAvasye 'ti / tadanantaramUrdhva gacchatyAlokAntA'. disyukteH ' 'tattha gaMtUNa sijjhaI 'tyuktezceSatprAgbhArazilAyA upari lokAgramadhikRtyA'vasthAnameva, tannirvartakazca kevaliprajJapto dharma eva / . ' 'kiJcaaupamikA''dibhavyakhAbhAvAccAnyatra samyakkhakevalajJAnadarzanasiddhatvebhya' (zrI tattvArtha a. 1. sU. 4) isyAdipravacanoktameva svarUpeNa siddhatvaM, paraM tat sarveSu jIveMSu svasvarUpeNAstyeva, na tUtpAdyam / mAMvirbhAvo'pi na yatnasAdhyaH, kintu pratibandhakarmakSayasAdhya iti "samyagevoktaM kRtsne 'tyAdi tadanantara (zrI tatvArtha sU. a. 1. sU. 5)mityAdi ca / / dAnA''dipravRttidharmavat anagArA'gAradharmavadanuSThAnadharmavannAyaM dhamoM nirvayaH siMdhibhAvarUpaH, kintu samyagdarzanetyAdinoMkto'yamupAdAnadharmaH siddhibhAvaH, na ca nirvaya'te upAdAnamiti, ucyate ca ... zAstre-kevalajJAna-darzanA'nantasukha-vIryANAM sAdhanatvaM tanmayazca siddhibhAva iti / sa ca sAdhya kevaliprajJaptena dharmeNaiveti-'sAdhaka siddhibhAvasye ti| kevaliprajJapto dharma iti tu vizeSya, :: nyaujitaM ca tatprativizeSaNam , na-varaM kevalajJAnavAnatra kevalI grAhyo, naM shrutaa''dikevlii| ___ kiJca-sarvAGgopAGgapratipUrNasya kevalatvaM kevalakappaM jaMbUdIva 'mityAdAviSyate / atrApi majJAnAMzalezenApyakalaGkitamata eva ca kSAyikamAva prAptaM jJAnaM kevalamityucyate "samartha vizeSaNamAkarSati vizeSya 'mitinyAyAd kevalizabdena kevalajJAnavAnatra vAcyaH / Page #106 -------------------------------------------------------------------------- ________________ (68) kiJca - kSAyikeSu zuddhasvarUpeSu bhAveSu nirdizyamAneSu prAk tAvat kevalajJAnameva jJAnazabdenA - ''dizyate, tathA ca jJAnAdikSAyikabhAvayuktena puruSottamena prajJapto dharma iti paryavasitam / ' jAvajjIvaM bhagavanto saraNa 'miti triSvanuvRttamanyatra vacanavyatyayAttyajyate vAkyaM, tata eva .' jAvajjIvaM me bhagavaM saraNa 'mityucyate / dharmazca durgativAraNa-sadgatidhAraNaphala ahiMsA''dibhedaH saMvara-nirjara!rUpaH samyagdarzanA''dimayo'tra kevaliprajJaptatayA grAhyaH / evaM hitopadezamayaH sarvajJaklRptaH pUrvAparArtha virodharahito mumukSujanaparigRhIto dharmo'vazyaM zaraNIkartumarha iti tadarthamAha- 'saraNa' miti / etAvatA ' jAvajjIvaM me bhagavanto ' ityAdinA ' me bhagavaM saraNa 'mityantena granyenA'rhatsiddha-sAdhu-dharmANAM ananyasAdhAraNayA bhaktyA sevanArthaM zaraNaM svIkRtaM, paraM jaine hi zAsane guNAnAM pUjyA''rAdhyatvaM guNAnAM cA''rAdhyatvaM mukhyayA vRtyA samyagdarzanasya zuddhi-buddhi- parAkASThA'vasthityarthaM kriyate, paraM paryupAsanA tu sAvayatyAgA'navadyAsevanAbhyAM kriyate / bhagavatA zramaNena mahAvIreNa svaparyupAsanAmArgaH puSpacUlAyaiSa evA''diSTaH, ato'yamapi bhavyaH pratipannacatuHzaraNaH sAvayaM garhaNA'thaM 'tAvadAha - ' saraNamutragao' ya eesiM garihAmi dukkaDa 'miti / garhApravRttazcA'yaM nirmaJcabodhaH, ( dharma liGgeSu ' pApajugupsA'tha nirmalo bodha ' ityukteH nirmalabodhayuktatvAcca) garhAyAstridhA vibhAgaM karoti - AdyaM lokottarA''rAdhyaviSayaM dvitIyaM laukikA''rAdhyaviSayaM tRtIyaM ca sAmAnyaviSayam / iss vibhAge tAvadAha " jaNNaM arihaMtesru vA siddhesu vA AyarieMsa vA uvajjhAesu vA sAhUsa vA sAhuNIsu vA aNNe vA dhammaTThANe mANaNijjesu pUyaNijjesu "tti / atra yadityasyAgre vakSyamANena 'jaM kiMci vitahamAyariya 'mityAdinA granthena saha sambandhaH / paratra sthitasya yatkiJcicchandasya sAmAnyaM kiJcidityarthastena nAtra yacchadaprayogasya cintyatA yadityanena sAmAnyaM nirdizya sarvaM duSkRtamAha[-- tatazca na sUkSma - bAdarA''didoSaH / Namiti vAkyAlaGkAre / tathA cAsya tAdRk pratnatvaM yad yatra kAle vAkyAlaGkArAya loke NaMkArasya prayogo jAyamAna AsIt / kiJca - niyamo'yaM zAstrIyo yaduta nindA AtmasAkSikI syAt, paraM garhA tu parasAkSikyeva 'parasakkhiyA hu garahe 'ti vacanAt / tato'tra 'NaM' kAreNa vAkyAlaGkArArthena jJApayati-yat parokSAnapyarhadAdInAtmanA sAkSAtkRtya tadviSayakasya vitathAcaraNAde: ' karomi garhA 'miti / ataH eva. * tathAprayojanAbhAvAt prAktaneSu vAkyeSu na kvA'pi prayogo NaMkArasyeti / *M zcarihaMtesu'tti / yadyapi 'gurAvekathe 'tyanenaikasminnapyarhati syAdeva bahuvacanaM, paramatra prAgeva ' je e mAikkhaMtI 'tyAdinA''viSkRtamevArhatAM bahutvamasti / Page #107 -------------------------------------------------------------------------- ________________ - kizca-kAlasyA'nAditvAt atItA anantA, anantatvAccAsyAnaMntA eNyanto'rhantaH, kevalaM jainameva zAsanamarhadAdisthAnakAnAM paropakAraprAdhAnyenA''rAdhanAdA''rhantyamupAya'te ityupadizyoM devatvamapyApyaM sopAyamiti ca nivedayati, naikezvarA jainA yataH iti / ... - atra ca yadyapi ' arahaMtA-arihaMtA-aruhaMte 'ti pAThA dRzyante, paraM te sarve 'uccAhatI tyanenArhanchandAdeva niSpannA iti / yadyapi rAga-dveSAdharINAM nAmanAt indriyaviSayAdInAmarINAM ghAtAt sarvajIvA'ribhUtakarmASTakahananAt vandana-pUjana-sidrigatibhyo'hatvAt arhanta iti nirucyate, paramahaMdhAtoH pUjArthatvAt devA'suramanujebhyo'zokAyaSTaprAtihAryAdipUjAyA arhatvAdahanta iti vaktuM yogyam / - yadyapi 'agilAe dhammadesaNAIhiM 'ti niyuktivAkyaM dharmadezanAphalatvamarhannAmnaH kathayati, tathApi tatrastha AdizabdaH pUjAvAcaka iti prAtihAryA''dipUjAyA arhalamAIntyamiti nA'yogyam / ata eva ca zramaNo bhagavAn mahAvIraH tIrthapravRttizUnyamapyAdyasamavasaraNamalaJcakAra, tatpUjAyA jItatvAditi arhannAmakarmodayAdhyAIntyaM, tacca pratyavasarpiNyutsarpiNi caturvizatereva jIvAnAM, caturdazamahAsvapnasUcitAvatArAdimantaste / - vinArhanAmakarmodayaM rAgadveSAdinAmanAstu saamaanykevlino'pi| teca 'kevaliNo paramohI 'tivacanena sAdhupada eva, kevalinastu pratyavasarpiNyutsarpiNi asaGkhyA eva / tataH sthitamidaM yadutaaSTamahApAtihAryapUjAyutA arhantasteSu / kiJca-karmaprakRtiSu jinanAmakarma, tacca lokAnubhAvAt (tRtIye) bhave badhyate, tatprabhAvAcca cyavanakalyANakAdaya ArhantyanibandhanA bhAvA sarve'pi lokAnubhAvAdeva jAyante / ata eva cAsya nikSepacatuSTayaM tadudayavajjIvasamAzritaM 'NAmajiNA jiNANAme 'tyAdinA gIyate / . tattvato nA'tra nikSepeNa vyavacchedya-vyavacchedakabhAvaH, siddhapadAdiSu nAmasiddhAdInAM vyavacchedena bhAvasiddhAdayo gRhyante, taccA''dyasya padasyA''rhatAnAmitirUpaM vidhAya ArhatAnAM siddhAnAM yAvadAhatAnAM sAdhUnAmitikRtvA pratipadamArhatapadasyAnuvRttiM vidhAya kAryamiti, na tatra lokAnubhAvakaM karma bhAvapadasya vA nyUnatA gaNanIyeti / / siddhAzcAtra 'sijhaMtI 'tyAdilakSaNAH 'siddhANaM buddhANa 'mityAdilakSaNA 'asarIrA jIvaghaNe 'tyAdilakSaNA vA siddhAnantajJAnAdicatuSTayA graahyaaH| AcAryAzca siddhayajinArpitazAsanasvAmitvAH paJcA''cArapravartakA, niyamapUrvakadvAdazAGgAdhyApakA upaadhyaayaaH| . ...: Page #108 -------------------------------------------------------------------------- ________________ (70) .. svajanA''dipakSapAtavarjitatayA nirvANamArgasAdhakasamudAyasaMyamasahAyakarAzca . grAhyA ana saadhvH| yadyapi sAdhvIvarga upalakSaNavyAkhyAnenA''cAraprarUpaNAdiSuH gRhyate, paramaparAdhakSAmaNAya mahApravRtto bhavyaH kSAmaNAya tA api svatantratayocire, pAkSikA''diSu sakalasaGghakSAmaNA kriyata eva ca / anyacca nedaM nagnATIyaM, tatra sAdhvIvargasya pravRtterevAbhAvAditi jJeyam / na kevalaseta evA'IdAdayaH pUzyA ArAdhyAzceti, parAn tathAvidhAn darzayannAha ___ 'aNNesu vA pUyaNijjesu mANaNijjesu ve 'ti / ahaMdAdyatiriktAzca sAmAnyena dharmAH cAryAdayo grAhyAH yataH pratikramaNArambhe 'bhagavAna' ti zabdena gRhyante, ata eva dharmAcAryAH pAka tIrthakRtAM caityavandanena vanditatvAt, parameSThipadagatA AcAryA''dayazca 'AcAryaha' mityAdinA gRhItA eveti / yadvA-atrA''mnAyAcAryAdIn anyeSvityAdinA gRhNantu / zramaNopAsakAstu vRddhazramaNo pAsakAdIn pUjyA''rAdhyA'paraparyAyamAnanIya-pUjanIyAn gRhNIyuH, guNAdhikAnAM pUjyA''rAdhyatvAt / ata eva cakravartinA bharatenArAddhAH zrAvakAH, rakSitakumAreNa ca na DhaDDharazrAvakAya praNAmAdi kRtaM, tenA'bhAvitAvasthaH zrAvakastosaliputrAcAryamA'pita iti / . yadyapyatra samyagdarzanA''dInAM grahaNaM yogyaM, paraM te guNarUpA ityArAdhyA, mUrtI neti pujyA na, tatazca nindAyAM tadatikramasya viSayo, na garhAyAmiti sambhAvyate / evaM lokottarAnAptAnabhidhAya laukikAn AptAna vitathA''caraNAdiviSayabhUtAnAha 'mAIsu vA piIsu vA vaMdhUsu vA uvayArIsu ve 'ti / ... yathaiva lokottarA AptA abhigamana-vandana-namana-bahumAnA''dinA ArAdhyAstathaiva laukikA apyAptA ete trisandhyanamanakriyAdinA''rAdhyA eva / / .. ata evA''dyazcakrI nanAmA'mbAM marudevAM, vAsudevo'ntyazca nijajananI devakI, caturbuddhinidhAno'bhayazca svapitaraM zreNikarAjaM namazcakre iti zrutaiticaM, zrIsthAnAGgasUtre ca bharturdhamopadeza: vamAtA-pitroduSpratIkAratA api savistaraM varNitA dRzyate / 'duSpatikArau mAtApitarAviti zrI umAsvAtivAcakA apyUcire / mAtrAdisambanthyaucityaM dharmopadezamAlAto jJAtavyam / tadatikramaNa yo'parAdho jAtastasya gardA'tra vidhIyate, pUrvAnupUryA upakAramahattA, tata eva ca kramo mAtrAdikaH / .. yadyapi mAtA pitradhInA, paraM garbhadhAraNAdibhirmahopakAriNI mAtaiva / ata evocyate " pitRpAta. tu zataM mAtA gauravAdatiricyate " iti / Page #109 -------------------------------------------------------------------------- ________________ (71) evaM lokottare-tarA''sajaneSvaparAdhakSAmaNaM kRtvA tRtIyaM sAmAnyavibhAgamaparAdhakSAmaNAyAha'oheNa vA jIvesu maggaTiemu amaggaTiesu maggasAhaNesu amaggasAhaNesutti / yadyapi mArgazabdena samyagjJAnadarzanacAritrAtmako vyavahAraH zAstre gRhyate, paramatra 'oghena vA jIve 'vitivacanAt laukikavyavahAramArgo rocanIyo rAjA'mAtyAdikaH, ato mArgasthitA rAjA'mAtyAdikAH prajApAlanamArgasthAH, amArgasthitAzca zilpa-karma-kraya-vikrayA''dikAriNo rAjakulavyavahArAd bahirgatAH, tavayavyatiriktAn janAnAzrityA''ha-" mArgasAdhaneSvi "ti|| rAjakulA''zriteSu caturaGgasainyAdisaMzriteSu, amArgasAdhaneSu ca zilpakarmAdyupaSTambhakajaneSu ceti, na caitaccatuSTayavyatirikta oghajIvasamUho yo gardAviSayaH syAditi / . yadvA-naitaccatuSTayavyatirikto jIvavarga eva nAstIti, ATavyAdayo'pi santi, aparAdhastu teSAmapi kSamya eva, paraM te vyavahArAviSayAH iti na gRhItAH / proktacatuSTayaviSaye kimityAha-'jaM kiMci vitahamAyariyaM 'ti / atra yadyapi 'jaNNa 'mityupakrama eva yacchabdenopakrAntaM tathApyatra yat yatkiJcidityucyate, tat yatkiJcidityasyA'khaNDasya kiJcidarthe sambhavAt / yadvA-'jaM Na 'mityatra yacchando'vyayaM, saptamyantaM ca tat, tato ye varhadAyeSu pUjyArAdhyAdiSviti yojayitvA vyAkhyeyam / tassa micchAmi dukkaDa 'miti tu samAnamubhayatra / kiM kRtasya garhetyAha-'yatkizcid vitthmaaciirnnmiti'| lokottareSu ahaMdAdiSvApteSu, laukikeSu mAtrAdiSu, odhena mArgasthitAdiSu ca yadyat teSAM bhUmikAmAzrityAcaraNIyaM tat nAcIrNa viparItaM vA''cIrNaM, tasya vitayatvamavabudhyAdhunA tat sarva gardai iti sambandhaH / kIdRzaM vitathamityAha-' anAcaraNIya' miti, yato vitathamapi / 'utpadyate hi sA'vasthA dezakAlAmayAn prati / yasyAM kAryamakAyaM syAt, karma kArya ca varjaye 'ditivacanAt / 'naikAntAt kalpate kalpya' mityAdivacanAdapyA''caraNoyatAmApadyate, na ca tatkArya pratikramyamityuktamanAcaraNIyamiti / AcaraNAyA ayogyaM yat , tathA ca arzAdInAM chede AcAryAdInAM pAdasparze ca jAtasyAparAdhasya kSAmaNaucitye'pi na tacchedanaM sparzo vA nindhaH, AcaraNauyatvAdeva hetoriti / kSipta-ciMtAdyavasthAyAmanAcaraNIyasyApi bandhAdereSTavyatvAdAha-'aneSTavya ' iti / ya mAcArastattadviSaye vidhAtuM kathamapIcchAyogyo na bhavet tadvitathamAcIrNa garne iti tattvam / 10 Page #110 -------------------------------------------------------------------------- ________________ (72) gardAhetumAha-'pApaM pApAnuvandhI' ti / hiMsA''dInAM gaNyamAnAnAmaSTAdazAnAM pApasthAnAnAmanyatamat pApaM pApasthAnamityarthaH / . hiMsA''dIni pApasthAnAnyapi apramattAnAmanArambhakatvAdeva pApasthAnA'nubandhakAni na bhavanti, apramattAnAM satyapyArambhe'GginAM pApabandhasyA'bhAvAditi punarAha 'pApAnuvandhI' ti / na prazastakrodhAdivat svarUpeNaiva pApaM, kintu pramattahiMsAdivat svarUpeNAnuvandhena ca yat pApaM tat vitthmityaadi| jainaM hi zAsanaM hiMsitavyo na ko'pItyAdivadanazIlamiti na tatra sUkSmasyA'pi pApasyA'styanujJetyuktaM-' sUkSmaM vA vAdaraM veti / evaM ca 'jIvo jIvasya jIvana' mityAdyuktvA yadanyazAsaneSu hiMsAdyanujJAnaM kriyate, tat nA'tra zAsane, atra tu zAsane prazastAnAmapi pApAnAM pratikramaNIyatA / ata eva jinArcA'rthasnAnAdijAtasyA'saMyamasyA'rcAjanyena zubhena zodhanIyatokkA / tathA ca / pUjA''dipu svarUpato'papApasya bhAve'pi kAlA'ntarA'vedyatvAdekAntanirjarArUpatvam / tata eva ca trividha-trivivaviratAnAmapi sA upadezaviSayo bhavati, dharmasya ca kapacchedatApaiH parIkSAyAM pApAnAM sarveSAM sarvathaiva pratipedhaH kaSatayA gIyate, dharmazca jainastribhiH kapa-ccheda-tApaiH zuddha eveti / tatra sarvamapi pApaM nindyameva / tataH suSThvevoktaM- ' gardai sUkSma vA bAdaraM ve 'ti / ___ pApaM ca baddhameva, jJAnanAdInAM pApaprakRtInAmabaddhatvAbhAvAt / bandhazcA''zrutAnAM karmaNAmeva, nA'narjI''zrutAni badhyante karmANi, Azravazca kAya-bAG-mAnasa-karmaiva 'manovAkAyakarmayogaH; saM Azrava' (zrItattvArthasUtra a. 6 sU. 8-9) iti vacanAt / yogAnAM prAptiryadyapi kAya-vAG-mAnasakrameNa, paryAptInAM tathAkramatvAt , paraM yathAkramaM gurvAsszravatvAdyogAnAM kAya-bAG-manaHkrameNa / ata eva karmabandhevekendriyA''dibhedenA'pi karmabandhasthityAdinAM bheda AmataH / atrApi tatkramamAzrityAha-'manasA vAcA kAyene ' ti / 1. atra "snAnAdI jAtasyeti vyutpattiratra jJeyA, na tu snAnAdinA jAtasyeti vyutpattiH / snAnAderasaMyamasvarUpatvAdeva jAtapadavaMyaryaprasaGgAt , yathA vidhikaraNIyasnAnAdau ajJAnA'nAbhogAdinA asaMyamasyotpattisaMbhavAdana "jAta" padamupanyastaM / / 2. svarUpatA-arthAt yathArthadRSTyA na pApatvam , ityetaddhi samyak saMpracArya manasi jinapUjAdau dravyastavasya kimitpApamayatyamappu pyate'lpajarmUDhatamairiti / 3. AzrayeNAgatAnAmityarthaH / 4. AzrayeNa anAgatAni iti / Page #111 -------------------------------------------------------------------------- ________________ (73) . / na hi kazcidapyaGgI vyatiricya yogatrayImAzaNoti karma badhnAti vA pApam, tata eva bhagavatA siddhAnAM bhavA'vatArasyA'bhAvaH, teSAM yogA'bhAvAdAzrava-bandha-vedanAnAmabhAvaH / . pApasya hyAzravoszubhayogAdiha jAyate, 'azubhaH pApasye ' ti (zrI tattvArtha sUtra a. 6 sU. 10.) vacanAt / tato'nuktamapi prakaraNAt manaAdInAmazubhatvaM grAhyam / tathA cAzubhena manasA vacasA kAyena ca yatpApaM pApAnuvandhItyAdi jJeyam / yathA cAnyatIrthIyAH avratAdInAmAzravatAM nA'bhyupagacchanti, tathA kevalaM kRtaM smaranti pApaM, 'kRtakarmakSayo nAstI ' tyAdyukteH, na tathA jainAH, kintu te 'yoga-kRta-kArite! tyAdivacanAt trividhayogavat karaNAnyapi trINi kRtA''dIni pApahetuSu abhyupagacchantItyAha 'kRtaM vA kAritaM vA anumoditaM ve 'ti| pApabandhapramANaM ca na manoyogAdivaiSamyeNa, kintu kRtA''diSu yatrA'pi saGkalpasyA'zubhasya tIvratA, tatra tIvraH pApAnuvandhaH / _ataH saGkalpitahiMsasya tandulIyakA''deH saptamazvabhre pAtaH, kuzalAnubandhakarmakAriNazca jIvA ghora-raNasabhAmA''diSu viSayeSu ca prasaktA api zarkarAmakSikAvalabdhAsvAdA apyudayanavat apavarga sAdhayituM samarthA bhavantIti / ____yogAH karaNAni ca pApamAzRNvanti, paraM tasya prAtikUlyena jJAnanAdirUpeNa vedanaM baddhasyaiva sato bhavati, bandhazca karmagAmAzrutAnAmapi anabhivyaktA'proti-paraparyAyadveSarUpAbhyAM-krodha-mAnAbhyAM tathAbhUtaprIti-paraparyAyarAgarUpAbhyAM (mAyA-lobhAbhyAM) mohA'paraparyAyasya mithyAtvasya sAhAyyenaiva bandho'nubandhitA cetyAha-'rAgeNa vA doseNa vA moheNa ve 'ti / __ krameNaite'lpA'lpavyAptikAH duHkhocchedyAzca pazcAnupUryeti / tadevaM viSayasvarUpaM kAraNaM coktvAthA'paramAha / 'ittha vA jamme jammaMtaresu veti / atra cAtra vA janmanItyanenaitasmin bhave AbAlyAvadAcaritaM taM garhate. pazcAcca janmAntarIyANi duSkRtAnyapi 'janmAntareSu ve ' tyanena garhate / na ca janmA'ntarakRtAnAM duSkRtAnAM garhaNamayogyameva, yataH kAnicittu duSkRtAni tajjanyakarmavipAkaparibhoga-nirjarAbhyAM nAmazeSANi jAtAni, nahi zreNikabhave kRtasya prANivadhasya nikAcitanarakagatihetorapyaMzalezaH padamanAbhabhave bhavediti vAcyam / " ihabhaviyamaNNabhaviyaM micchattapavatta 1. AzravaprAptAnAmityarthaH / Page #112 -------------------------------------------------------------------------- ________________ (74) jamahigaraNa "ti catuHzaraNavacanAt " yacca duzcaritaM kizcidihA'nyatra ca me bhave" yupamityukterbhavAntarakRtAnAM veditavipAkAnAmapyazubharUpatvAd gItve na kAcid bAdhA / ___ tattvatastu ' savA'vi hu payajA NiyamA jammaMtarakayANa '-mityAdivacanAt bhavA'ntaragatamapi pApaM gA~-tapa-saMyamAdibhiHchedhameva, paraM prAyazcittavizeSANAM vivekA''dInAM pravRttiraihabhavika eva prAyazcitte iti vivekaH, anyathA gozAlakamakhyANAM janmA'ntarakRtamahApApmanAM pravajitattve'pi tatsaMsarge pUrvabhavIyatanmahApApasyA'numatidoSA''pattiriti / caturNAM zaraNamupagato 'garhe duSkRta ' mitipUrvoktopakramasUtreNa yojyamiti / IryApathikyAdiSu pratikramaNeSu 'tassa uttarIkaraNeNa' miti sUtreNottarIkaraNavadatrottarIkaraNArthamAha-'garahiameyaM dukkaDameyaM ujjJiyavcameyaM ti / garhAyA niSThAkAlaM darzayannuttarakaraNamAha-'garhitametaditi / lokottarA''ptA'haMdAdiSu yad iti tathA''caraNAdi tat sarvaM garhitaM mayA, na caiSA dravyagaheMtyAha'duSkRtametaditi / sarvasyaitasya pAparUpatAM jJAtvaiva sarvametad garhitam / tathA ca naiSA dravyagarhA, kintu bhAvagarheti / ___kedAramRtsnAkhaNDaghAtamAritabalIvardena vipreNa mahAjanasya samakSaM sa badho garhitaH abhyupagatazca duSkRtatayA, paraM tasminna krodhAnubandhaM jahau tadvannedamityAha-ujjhiameaMti, kRtasyA'nubandhavyavacchedena ghyutsarjanaM kRtmityrthH| ' sarve'pyathAstikyavAdinaH pApasya jugupsAyAmevAmananti zreyaH paraM pApasya bodha eva na sarveSAmeSAM, tena sva-svazAstreSu kalpitAnAM pApAnAM paramparAmudbhAvya kalpitameva, pratyutA''mano durgatipAtakAraNameva syAt, kartustAdRzaM nivAraNopAyaM nirdizanti, svalpA eva ca jIvA yathArthamAstikyamArgamAgatA hiMsAdInAM yathAsthitAnAM pApAnAM pApatayA zraddhAnamadhizrayanti / ata eva jovAdInAM tattvAnAM yathArthatayA zraddhAnasya samyaktvaguNA''vahatvavat pApasyApi yathArthasya tattvatayA zraddhAnaM samyaktvAssvahaM giiyte| kiJca pApaM hi karma, karma cA''tmapariNAmAnAmadhamatvenApyaGgIkaroti, AtmanAM jJAna eva ca teSAmaghamA dazA, tadutpannaM pApaM ca yathArthatayA jJAyate, tAdRzaM jJAnamatIndriyArthadarzinAmeva / tato yathAvasthitaM pApasya jJAnameva nA'tIndriyA'rthadarzinaM vinA bhavati / pareSAM tu tadvAkyAmRtazravaNenaiveti sarvametanmanasikRtyAha-' vijJAtametanmayA kalyANamitragurubhagavadvacanAditi / zAstreSu hi 'savaNe NANe ya viNNANe 'tti kramAt 'succA jANai kallANa 'mityAAMca Page #113 -------------------------------------------------------------------------- ________________ (75) vijJAnaM zravaNa-jJAnapUrvakameva bhavati / tato vinayA''cArAdividhinA zrutaM gRhItaM pazcAt 'bIe jhANaM 'ti vacanAttadadhItaM nizcitIkRtaM kRtvA suvinizciyaM phalaparyantasyaiva samyagjJAnatvamityavagataM vijJAnena / ata evojjhitamityAdi prAkU pradarzitaM phalaM matvA'tra vijJAtamityAha yAvaduktamujjhitavyakhA''ditayA tat sarvaM vijJAtaM nAtra matkalpanAyA aMzo'pIti etadityAha - ' maye 'tyanena sAkSAnmayA zrutvA vijJAtaM vakSyamANasvarUpAd gurorna tu parSad utthitAyA ityAha kIdRzAd gurorbhagavato vijJAtamityAha - ' kalyANamitraguru bhagavaditi / yadyapi mAtApitetyAdinA guruzabdo guruvargaM vakti, tathA'pyatra tu zAstrArthAnAmupadezakAH 'svayaM parihAra 'iti nyAyasUtrAcca heyAnAM parihAraM kRtvA tathopadezakAH suvihitA gurutayA grAhyAH / tatrApya'gItArthAH pArzvasthAdyavasthAsspannAzca 'pahaMmi teNage jahe 'ti vacanAdakalyANamitrarUpA guravaH, gItArthAH saMvizAzca kalyANamitrANi, tebhya eva samyaktvA''disvarUpasya mokSamArgasyADaghigamAditi yogyamevoktaM- 'kalyANamitraguru bhagavadvacanAd 'iti / 'ANohe gANaM te 'tyAdivacanAd vijJAtamapi kalyANamitraguru bhagavadvacanamakizcitkarameva kAlenaitAvatA'nadhigamAt siddherityAha - ' evameyaMti roiyaM saddhAe 'ti / tat kalyANamitragurubhagavadvacanaM vijJAtamAtraM na, kintu yathA gurubhagavanto heyAnupAdeyAMzcArthAnAdizanti te tathaiva na tatra sandehakaNo'pi / na caitat zravaNagocaramAtrameva kartumarhaM gurubhagavadvacanaM, kintu yathAyathaM praveditA'nusAreNa hAtuM heyAnAmupAdAtumupAdeyAnAmupayogaparaM karttavyatApadaM ca paramatadeveti zraddhayA rocitaM guru bhagavadvacanam / tata eva sarva lokottara - laukikApta sAmAnyajIvagataM ca vitathAcArAdikaM ujjhitaM garhitaM ceti / gayAH parasAkSikanindArUpatvAt garhaNIyadoSaviSaya iti manasA'IdAyanadhyakSIkRtya kRtA garhA, paraM ' arihaMtasakkhiya 'mityAdivacanAdarhatAM siddhAnAmapi garhAyAM mukhyasAkSikatvAdAha - 'arihaMta - siddhasamakkhaM garahAmi ahamiNaM 'ti / jainatvasiddhihetudevarUpatattvadvayaM sAkSIkRtya bravIti - arhatsiddhasamakSamidaM garhe'hamiti, upalakSaNatvAcca sAdhu - devA api garhAyAM sAkSiNo'vagantavyAH / dhmatha garhAyA upasaMhAraM kurvannAha - ' dukkaDameyaM ujjhiyavvameaM 'ti / zrImadarhadAdiviSayaM yad tathAsscArA''di tat sarvaM duSkRtarUpaM, na manAgapi duSkRtatvasvIkArasyAbhAvastatra / ata eva ca sarvathA ujjhitavyametat na tatsarvatyAge sandehalezo'pIti / atha samagraM garhA'dhikAramupasaMhAramAnayan rAjanIti - lokavyavahArAdiSu triHkRtasyaiva samyakkRtasvasvIkArAdAha ' triH kRtvaH' itthamicchAmidukkaDaM ' iti / Page #114 -------------------------------------------------------------------------- ________________ (76) ... gardAsya kRtAyAM gAyAM ujjhite ca tasmin zAstrasiddhe na prAyazcittapadenaiva zuddhirityuktammicchA mi dukkaDaM 'ti / ... yadyapi asya padasya 'miti miu madavatte' ibhyAdiH nirukto'styarthaH, paraM. padArthastu mayA yat kRtaM tad duritamiti svIkaromi, tasya phalaM mA mama bhUditi jJApanapuraHsaraM vAkyaprayogo 'mithyA me duSkRtamiti / pratikramaNaM cedaM, pApAnAM zodhakaM ca tat dvitIyaM nirjarAyAM prAyazcitAd miti, kRtAnAmadhAnAM kSayasyA'bhAve tu sarva tapaAdi dharmakRtyaM vRthA syAt , tataH svIyapApazuddhaye yogyamuktam-'mithyA duSkRta ' miti / - anubandhA'vyavacchedArthamAha-' hou me esA samma garihA, hou me hou me akaraNaNiyamo, bahumayaM mameyaM 'ti / yathA parepAM viSaya-satatAbhyAsAnuvandhaprakArAH tathA zAsane jaine hetu-svarUpA'nubandhAH trayaH prakArAH / tatra garhAduSkRte. yogAdyA hetaba uktAH, lokottarA''tmA''diSu vitathAssdiSu vitathA''caraNAdyuktvA tat arhadAdisamakSaM garhitamiti hetu-svarUpayorutatvAd anuvandhAsvyavacchedArthamevedaM bhavatu mamaiSA samyag grheti| - kecanA'jJA garhAyA abhyantarataporUpatayA mahAnirjarAGgatvaM, garhAyAH svarUpataH atimuktAdivat mahAphalaprApakatvamAviSkRtya aprAyazcittasya gahrayA aviSayatvAd garthimeva gardA viSayapApakaraNasya iSTatAtmAcakSate; kurvate te ca tadapekSayA tat paraM naitat samyag, tathAkAriNAM hi mRSAvAditAdopabhAjanatvamAmnAyate, tat sarvaM manasiMkRtyA''ha asau bhavatu me akaraNaniyama iti / kRtA caiSA na veSTyAdikalpA yathoktaphalA, kintu svapariNatikSAlanajanitaivaiSA yathoktaphalelyuktam-vahumataM mamaitad vitathA'caraNAdInAM garhaNAdIti / tadevaM tathAbhavyatvaparipAkasAdhaneSu bhavitukAmena kartavyeSu ca tripu vastupu catuHzaraNagamanaduSkRtagardArUpaM vastuvyamuktaM, zeSamatha sukRtAnumodanA'paraparyAyaM sukRtasevanAvastu vaktukAma idamAha- 'icchAmi aNusaddhiM 'ti / . . ' ' yathA AtmAdayo'jIndriyArthAH kevalamAtrajJeyAH tadvadeva AtmA'dhyavasAyasamutthA puNyAdayo'pyarthAH tajjJAnajJeyA evetikRtvA 'succA jANai kallAga 'mityArpAcca ahaMdAdyanuzAstimantarA sukRtAnAmeva jJAnAbhAvAdAha-icchAmyanuzAsti' miti / . anekavidhatve'pi ahaMdAdyanuzAstInAmatra prakaraNAnuguNyArthaM sukRtasambandhinImanuzAstimicchAmIti jJeyam / Page #115 -------------------------------------------------------------------------- ________________ (77), .. yadyapi 'puNyaM satkarmapudgalA' itivacanAd avadhyAyatizAyino vidantyevaM puNyaM paramaMtrAdhikRtaM zubhA''tmAdhyavasAyarUpaM na vidantyeva, amUrtavvAt teSAm / ........ kiJca-garhaNIyaM duSkRtaM kevalaM svakRtatvAt jJeyaM sAmAnyena svabhAvataH sarvaiH, paramatrA'dhikRtaM tu ' arhattvAdirUpamiti gamyam / anuzAstevetyAdau tAmicchati 'icchAmI ' tyAdinA, keSAmanuzAstimityAha-' arhatAM bhagavatA' miti / dvAdazAGgamapi pravacanamarthA'pekSayA taireva praNayanAt teSAmanuzAstimiti / , na ca vAcyamarthA'pekSayA dvAdazAGgyA nityatvAd kathaM tadapekSayA arhartA bhagavatAM praNayanena / kartRtvamiti, lokasiddhi-jIvAdayo ye vAcyAH padArthA, te na kenacit kRtA iti dvAdazAjhyA vAcyaM nityameva, paraM teSAM lokA'stikhAdInAmarthAnAM praNayanaM tu bhagavanto'rhanta eva kurvanti, tato'rthanirUpaNacaNa-vacananirUpaNapravaNatayA arthapraNayino'rhanta iti / . . . evamarthA'pekSayA AtmA''gamavatAmarhatAmanuzAstimiSTvA adhunA arthA''gamApekSayA'nantaraparamparA''gamavatAM sUtrApekSayA cAtmA-nantara-paramparA''gamarUpatrividhA''gamavatAM bhagavatAM kalyANamitrANAM gurUNAnuzAstimicchannAha-' guruNaM kallANamittANaM 'ti / guruzabda-kalyANamitrazabdau ca pUrvavat , cakArasya dyotakA'vyayatvAt aharaharityAdivadatrAdhyAhAraH, tatazca dvayAnAmeSAmanuzAstimicchAmIti saNTaGkaH / anuzAstizca naikazaH saMsargamAtreNA''pyeta, Apte'pi ca tathAvidhajJAnisaMsargataH sA nA'vatiSThate paramArthajJAtRmahApuruSANAM pratidinaM sevAmantareNa / ata evocyate-'suhagurujAgo tavvayaNasevaNA AbhavamakhaMDe 'ti 'pratyahaM dharmazravaNa 'mityAdi / tatastAdRzaprAvacanikapuruSANAM pratidinaM saMsargAthai tatprArthanAmAha-"hou me eehiM saMjogo 'ti / etadaH samIpatarA'rthavAcakatvAdetaiH-samIpataramuktairarhadbhirbhagavadbhirgurubhizca kalyANamitraH sarvakalyANamUlatvAt sarvAsu prArthanAsu etaivA'haMdAdibhiH saMyogasya yA prArthanA sA suprArthanA / tata Aha-'hou me esA supatthaNe 'ti / atropalakSaNAt syAt siddhAnAM grahaNamarhadvadevA'nyUnA'tiriktadevasvarUpakatvAtteSAM, parameSThipaJcake teSAmarhadbhiH sahocArAcca, paraM bhavA'tItatvenA'zarIratvAt saMyogastaina bhavatIti pUjyAnAmapyeSAM nA'tropalakSaNatayA grahaNaM, guru-kalyANamitrazabdena cA''cAryo-pAdhyAya-sAdhurUpaM padatrayaM parameSThigataM gRhyata eva / .. yadyapyubhayAvadhAraNena samyagdarzana-jJAna-cAritra-tapAMsi dharmaH prativandhakakarmA'pagamaprApyamokSahetutayA ca samyagrzana-jJAna-cAritrANyeva mokSamArgaH, paraM sa dhamoM mArgazca nA''dheyamantareNa svatantra Page #116 -------------------------------------------------------------------------- ________________ ( 78 ) tayA mUrttatvAdbhavataH, atastattvataH parameSThipaJcaka eva dharmastadgatatvAcca tatsaMyoga eva dharmasya saMyoga iti cetasikRtyA'rhadAdisaMyogaprArthanAyA eva suprArthanAtvamabhimatam / evaM cAtra samyagdarzanA''dInAm ArAdhyatvaM, pUjyatvopetaM tu paramArAdhyatvamarhadAdInAmeveti pUjyA''rAdhyobhayadharmavatAmarhadAdInAM saMyogaprArthanA, tasyA eva suprArthanAtvaM ceti / yadyapi arhadAdyAH parameSThino jagataH samagrasyApi kalyANAssvahAH yathAsthitA jagadguravazca, yatasta evA''STAdazadezyabhASAvyAmizrayA'rdhabhAgadhyA jIvAditattvanirdezakAH, yenAssvAlagopAlaM takhamArga pratipadyante, paraMtu katicidvidvadgamyayA saMskRtayA tatvamAcakSANAM na jagadgurutvamArge'pi / paraM na te parameSThi vidyamAnamAtratvena jagataH kalyANAvahAH, kintu bhakti bahumAna pUjAssdiviSayaM prApitA eva kalyANA'vahAH / ata eva ca mahattve'pyarhatAM tebhyo'pi bhaktyA diratizayena mahattvam / tata evaM parameSThimantre ' namo'rhadbhya' ityAdau namaskAryebhyo namaskArasya prAk pAThaH / ata evaM prApyAha - ' hou me ittha bahumANo 'ti / cahumAnazcAntaraH, pratibandhaH, satyevA'smin sevA bhaktyAdInAM prazasyatA, sati ca bahumAne sevAderbhAve'bhAve'pi atizayitasya phalasya prAptiH, bahumAnarahitasya tu sevAdayo jAyamAnA api pAlakavad dravyaphalamAtradAnapratyalA niSphalA vA bhaveyuH, ato yuktamevoktaM bhavatu mamAIdAdiparameSThiSu bahumAna iti / parameSThiprabhRtInAM namaskArAderdravya-bhAvabhedena vaikalpikatvadarzanAya tannirAsAyAha - ' hou me io mokkhavI 'ti / prakRSTo'yaM bahumAno dravyato'nuSThIyamAno'pi, ata eva ' jAva arihaMtANaM NamukkAreNaM Na pAremi ' tti tatpadoccAraNAntagAminI pratijJA, 'hiyayaM aNummuyaMto 'tyAdi ca niyuktikArAssdivacaH, ataH prANAntyabhAge taduccAraNapravRttiH / ajJAnAnAM tirazcAmapi tadA tacchrAvaNaM zrIpArzvakumAracaritre cArudattakathAnakAssdiSu ca phalavattayA darzitaM pretya satpratyAyAtAnAM (1) tatpadazravaNena jainadarzanasyA'bhyupagamA''di ca huNDikayakSa - rAjakumArakathAdiSu prasiddhatamameva, paramatra sarvapApapraNAza- sarvamaGgalAyamaGgalatvena kriyate bahumAna parameSThinAmiti bhAvyeva bIja eSa mokSasyeti sampradhArya proktaM- ' 'bhavatu mameto mokSabIjamiti / parametAvatA granthena 'dhanyAste grAmanagarAdyA ' ityAdi yat sindhu-sauvIrAdhIzenodAyanena prApyatayA prArthitasamAgamasya darzitaH, paraM nahi samadezAdisaMyogamAtreNA'rthasiddhiH, kintvanyathAvidhena vidhAnena / tataH ' taM mahAphalaM khalu ' ityAdyopapAtikasUtra varNitacampAnagaryabhijanavadabhigamana- namanAdikAyAH sevAyAH prArthanArthamAha-' patte eesa ahaM sevArihe siye 'tyAdi / Page #117 -------------------------------------------------------------------------- ________________ (79) - ata eva pUjAyAM 'kAle suibhUeNa' mityAdi, devAdInAmArAdhanAyAM ca 'devaguNaparibAnA' dityAdi, kAle sadyoga-vighnavarjanatayetyAdi 'vidhisevA dAnAdA' vityAdi copadizyate / upadiSTaM ca puSpazAlAya zramaNena bhagavatA mahAvIreNa rajoharaNA''digrahaNena svasevAbhAvAdi / . - tatazca sunizcitamidaM yaduta-prAptAnAmapyekadezA''diprakAreNA'rhadAdInAM bhAgyavatAmeva sevA- , ItA syAt tatazca prArthanameteSAM / prAptAnAmapi sevAviSayAgame na sAphalyaM iti prApto'pi yoga eSAM pUjyA''rAdhyAMnA, ___ labdhA'pi sevA sandhyAtrayA''rAdhanAdirUpA paramabhagavatAM teSAM, tadA syAdU mokSAnukUlyatAvatI / yata ucyate "vItarAga ! saparyAtastavA''jJA''rAdhanaM paraM / AjJA''rAddhA virAddhA ca zivAya ca bhavAya ca // 1 // hitvA prasAdanAdainyamekayaitra tvadAjJayA / sarvathaiva vimucyante janminaH karmapaJjarAt // 1 // (vIta0) ityAdi / kiJca AjJAvyatiriktaM aveyakotpAtahetutayA labdhaM caraNamapyanarthakamityAha-'ANArihe sia'tti, / ucyate ca--'icceiyaM dubAlasaMgaM gaNipiDagaM' yAvad 'AjJayA''rAdhya saMsAramanAdikamanavadagraM vyatitrajiSuH jivirAdhya cAnuparivartitavanta' ityAdi 'ANAe tavo ANAi saMjamo' ityAdi 'dhammo ANAi paDivato' ityAdi 'ANAkhaMDaNakArI'tyAdi cA'parimitamAgamavacanavRndamatrA''jJArAdhanAphale'vatAryam / tadevaM durlabha-durlabha(tara)-durlabhatameSu sevAnteiSu prArthiteSu. collakA''didRSTAntasAdhyacakrigRhapunarbhojanAdivad mahAbhAgyamatAmeva prApyeSu vihitA prArthanA tattatprAptI, paraM lambhe'pi dAturAture'pi grahItari nazyecced deyaM, kaiva dazA hyAturasyeti dRSTAntamAdhAya manasi paJcamakA'nantAnAM samyagdRzAmapi nigodAvasthopagamanalyApakamAgamavacanaM yathArthatayA''jJArAdhanAyA niraticArapAragatatAyA atizayena durlabhatamatvamavadhArya prAha-'paDivattijutte siA NiraiyArapArage simati ca / na ca vAcyaM samyagdRzAM paJcamAnantAMzamitAnAM paripatitAnAM bhAve'pi prAptaH siddhimaSTamAnantAMs zamitAH samyagdRza iti kathaM durlabhatamatvaM pratipatti-niraticArapAragatatvayoriti cet ? satyaM, siddhA aSTamA'nantAM'zamitAH pracurAzca paripatitebhyaH, paraM te'STamA'nantAM'zamitA ye siddhAste na sarvepyapratipAtibhAvenaivA'dhigatA nirvRtim , aSTamA'nantAM'zasyAnantatamo bhAga evA'pratipatitAnAm , zeSAstu saGkhyeyA''dikAlaparipatitA eva siddhAH paryante iti AjanmA'khaNDAyAH pratipatterevaM niraticArapAragateti dvayoraikyam , dvayorupanyAsastu caramabhavaM. yAvat manuSyabhavAstatra cA''jJAdInAM pratipattayaH Page #118 -------------------------------------------------------------------------- ________________ (80) keSAzcideva, "aTThabhava u cArittetti zAstroktA AkarSA aSTA'patamAnAmeva, virAdhanAyutAnAM tu gozAlA''diSu bahutamAnAmapi bhavAnI darzanAt / tathA caikajanmA'pekSayA na vizeSaH, paraM bhavA'ntarA'pekSayA'sti sa iti na sarvathA pAThadvayasya pRthagUrUpasyA'sAGgatyamiti / pAragatatvaM ca pratipattestadA jAyate yadA vividhopasargaprasaGge'pi jJAnA''dirUpA'vyayapathAna pradhyavate, na ca vividhavyathAbAdhito'pi sa~statra zastAM smaratnanubhUto mArtadhyAnavazago bhavati, na ca bhAvivividhasaMkalpairAtmAnaM nATyati, kintu "bhAvyeva bhAvi nA'bhAvi"-ti nizcitya sthirataramanAH sAmye rameta / troNyetAni pratipattipAragamanasAdhanAni iti / evaM bhaviSyantyAM bhAvinAM bhAvAnAM samAyoga praNidhAnasUtre bhavanirvedA''diprArthanAvadabhiprAya tatraiva lokaviruddhatyAgA''divadatrApyagrataH pravRtte sukRtA'numodananAmni tRtIye vastunyAha-'saMviggo jahAsattIe sevemi sukaDaM 'ti / dharmazraddhA saMvegazca parasparaM janako anantAnubandhikrodhA''dikSapako karmarodhako kRtvA mithyAtvasya vizuddheH darzanasyArAdhanayAzca janako, tAdRzaM ca darzana tau vizodhayataH yena zuddhena darzanena prApyate caramazarIratA, tRtIyazca bhavo vA'tikramyate, etAdRk saMvegavAn yathAzakti seve mukatam / atrAvadheyaM idaM yaduta-'sukRtasevAyAm api zaktimanatikramyaiva zasyate udyamakaraNa teta evaM ca tulanAbhistolayitvaivAtmAnaM pravajyA-jinakalpa-pratimAdInA pratipattayo hitAvahA iti / yadyapyatra sukRtAnAmAsevanamanumodanarUpatayaivA'dhikRta procyate ca tataH sukRtA'numodanAkhyo viSayastRtIyaH, tathApti kartR-kArakA-'numodakAnAM zrIvalabhadramuni-rathakAra-mRgadRSTAntena yA samAnaphalatA''mnAyate jene zAsane, sA kartRtA''dInAM yathottaraM zakterabhAve jJeyA, sadabhAve tu zakteH amAdA''dibhiranAcaraNe sukRtAnAM naiva kArakA'numodakatvena samAnaphalavattA / tata evA'tra yathAzakti saMvignatayA'prakrAntamapi sukRtasya sevanamAdRtam / evaM cAtmayogyatA sampAdyA'numodanIyaguNAnAmahaMdAdInAM bhagavatA pareSAmapi ca tathAvidhAnA sukRtAnAmanumodanArthamAha-'aNumoemi savvesiM-arihatANaM aNuTThANa 'mityAdi yAvat 'savvesi jIvANaM houkAmANaM kallANAsayANaM maggasAiNajoge' ityantam / tatra yadyapi siddhAdInAM bhagavatAM tattadavasthAvRttitayA 'siddhabhAvA''dikaM yathA anumodanIyatApadamAnItaM tathA bhagavatAmahatAmahattvameva 'tatpadamAnetanyaM bhavati, paraM yadanuSThAnamahatAM bhagavatAM tatsadamAnIyate tadidaM jJApanArtha yaduta-siddhatvaprabhRtIni sthAnAni ekabhavayatnasampAdyAni, na tathA mahattvaM, Page #119 -------------------------------------------------------------------------- ________________ (81) kintuH tadanekabhavayatnalabhyam / ata eva ca 'yaH zubhakarmA''sevanabhAvitabhAvo bhaveSvanekevi'. ti bhASyaM 'taiyabhavosakkaittANa 'miti ca niyuktikaaraaH| .. 'anena bhavanairguNya' mityAdi yAvat tattatkalyANayogena, kurvan sattvArthameva sH| tIrthakRttvamavApnoti, paraM sattvArthasAdhana' // mityantaM yogbindukaaraaH| 'varavohilAmao so' iti paJcavastukArAH paJcAzakakArAzca / 'varavodhita Arabhya parArthodyata eva hI 'tyaSTakakArA / 'sayaMsavuddhANa 'miti praNipAtadaNDakaH / jinanAma cA'ntaHkoTIkoTIsAgaropamasthitikaM badhyate, tadvAMzca yatra yatrotpadyate tatra tatra tatsadgatyAdisthAnApekSayottamajAtyAdisthAnavAneva bhavati / bhagavato'rvAk tRtIyabhavAttu 'bajjhai taM tu bhagavao taiyabhavosakkaittANa 'miti nikAcanAviSayaM, sambandho'pi tasmAttatIyasmAdbhavAdArabhya yAvapUrvakaraNaguNasthAnaM tAvannairantaryeNa bhavati / sarvamidamavadhAryA'rhatAM bhagavatAmanuSThAnamityuditam / mahadbhave'pi gaja-vRSabhAdicartudazasvapnadarzanAdi 'ee caudasa suviNe' ityAdi kalpavaco maGgalA. vasare catuHzaraNake'pi paThitam / garbhapAlanaM, janmani senTrairdevagaNairmerumUrdhani snAtrakaraNaM, yAvannirvANamamatra vidhAya sarvasurAsurezvarANAM nandIzvaraM gatvA mahotsavakaraNaM sarvamidamarhatAM bhagavatAmanuSThAnamanumodanIyam / * atra yAvatpadenA'dholikhitagAthAkadambakaM jJeyam , tathAhiH " anena bhavenairguNya, samyag vIkSya mhaa''shyH| . tabhAbhavyatvayogena, vicitraM citayatyasau // 1 // mohA'ndhakAragahane saMsAre duHkhitA bata / sattvAH paribhramantyuccaiH, satyasmin dharmatejasi // 2 // ahametAnataH kRcchrAd, yathAyogaM. kathaMcana / anenottArayAmIti, varavodhisamanvitaH // 3 // karuNAdiguNopetaH, parArthavyasanI sadA / - tathaiva ceSThate dhImAn , vardhamAnamahodayaH // 4 // tattatkalyANayogena, kurvan sattvArthameva saH / . tIrthakRttvamavApnoti, paraM sattvArthabAdhanam // 5 // -zrIyogabiMdu gA. 281 ta:288 Page #120 -------------------------------------------------------------------------- ________________ kiJca-arhatA. bhagavatAM nikSepacatuSTayamapi nA'pUjyamArgAnvitaM svIkAryam / tata eva tatraM 'NAmajiNA jiNaNAme 'tyAdhucyate, etAdRzA'hatpadA'nuvRttezca siddhAdiSu padeSu bhAvasiddhA''diparigrahasyeSTatve'pi na tAvizeSaNaprayogaH, ArhatAnAM siddhAnAmityAdivyAkhyAnAd bhAvasiddhatvAdelAbhAditi / na ca bhagavatAmahatAM vItarAga-dveSatvAt tadanuSThAnasyAnumodane kiM phalaM ? iti vAcyam ! anAdikAlInamithyAtvA''dirogadUSitAnAmasumatAM sadguNaprazaMsAbIjenaiva bodhyAdiphalena phalayuktatvabhAvAt / na ca vihAya sadguNaprazaMsAmanyo dharmakalpaprarohAdiphalo dharmaH, zepANAmazeSANAM sukRtAnAM tatprabhAvAt tadanveva ca bhAvAditi / nanu ca bhagavatAmahadAdInAmiyatA svapnadarzana-janmAbhiSeka-kalyANakamahima-mahAprAtihAryanirvANamahaprabhRtinA mahimnA kiM prayojanamiti cet ? zRNu, ! dharmasya tAvadavazyaM dvividha phalaM laukika- / lokottarabhedabhinnaM bhAvyam / anyacca-na dharmo dharmiNamantarA, tato dharmijanAnAM pUjAdvAraiva dharmasya pUjAprabhAvasya darzanaM syAt , ato'vazyamahadAdInAM dharmaratnaratnAkarANAM pUjA''dIni bhAvyAni dharmAsbhilASibhizcA'vazyamAdAvevAnumodanIyAni / ata eva paJcaparameSThinamaskAre jina-vItarAgasarvajJasarvadItyAdIni padAni na dhRtAni, kintu azokAdyaSTa-mahAprAtihAryA''dipUjAsUcakamarhatpadameva sthApitam , sthApitaM ca siddhapadA bhinna prAk cAhatpadam iti / evaM cA'bhAvitAyAmapi parSadi jItena bhagavato vIrasya kSaNamahatpadayogyapUjAyA upasevanaM zobhate / / ___yadyapyarhatAM bhagavatAM sAdhyaphalaM tu dharmadezanayA tIrthapravRttireva, paraM prApyaphalamahannAmakarmaNaH pUjA'tizaya-gaNadharapravrajyAdi / tacca 'dhammadesaNAihi 'mityatra nivaddhamAdizabdena niyuktikAraiH, ata evA''garbhAt zakastavAdibhiryAvanirvANaM pUjyatA'haMtAM bhagavatAm / nanu ye yatra kSetre yatra ca zAsane upakAritayA'rhanto bhavanti, teSAmanuSThAnasyA'stvanumodanam , zeSANAM teSAM tadanumodanaM kimarthaM ? yenocyate sarveSAmarhatAmiti cet ? satyamuktaM paramayuktam ! yato guNiguNAnAmanumodanasya zreyaskaratayA sarveSAmeva teSAM tasyAnumodanaM yogyameva / / ata eva pratikSetramRSabhAdInAM jinAnAM bhinnatve'pi Namo arihaMtANa-mityAdibhiH padaiH paJcasu parameSThisu kSetra-kAlAdyanAzritAnAmarhadAdInAM namaskArAdi / zAzvatajinAdyA hi nahi kecit kSetrakAlAdipu niyamitAH, evaM ca navapadamayazrIsiddhacakrasya sarvakAlInA sarvakSetrIyA cArAdhanA sidhyati / paDAvazyakavyAkhyAne ca spaSTatayocyate yaduta-vartamAnacaturviMzatikAyAH stavamaya eva caturvizatistava iti, karmabhUmIvihAyA'nyatra sthitAnAM samyagdRzAM dezaviratAnAM ca RSabha-candrAnanAdInAM kSetra-kAlAnAzritAnAmarhatAM bhagavatAmArAdhyatA, tathA sAmAnyena jinasiddhAdInAmArAdhanA pUjyatA ceti Page #121 -------------------------------------------------------------------------- ________________ (83) pUMjyA''rAdhyobhayadharmayuktAnAM parameSThinAmArAdhanA pUjyatA ca sArvatrikA samyagdarzanAdInAM ca guNAguNarUpatvAdevArAdhyateti navapadyAH zAzvatyArAdhaneti / / anyacca-nahyatra jaine mate paramezvarANAM dAnadakSatvaM, yena syAt prayatnastatprasattyai, tathA caikasyApi jIvasya paramapade jAyamAne dugdhagauriva paramezvarasyaiva paramapadahInatvam , jaine tu zAsa AtmasvarUparUpANAM jJAnAdInAM paramezvarA''lambanajAtadhyAnAdavAptirucyate, puNyakAraNIbhUtasadavasAyAnAmapi svatantratA puNyakAraNatA (), sarvajJoktazAstrANi tatrA'valambanIbhavanti tvanivAryANi ata eva svargApavargadAnadakSaH paramezvarastadupajJo dharmaH sati caitasmin vRtte sarveSAmarhatAmanuSThAsyAnumodanamAtmanAM bhavitukAmAnAM paramazubhAdhyavasAyA''lambanatvAddhitakarameveti yogyamuktam - 'anumodayAmi sarveSAmahaMtAM bhgvtaamnusstthaanmiti'| na ca vAcyaM bhagavatAmarhatAM vItarAgatvAt yadi phalaprAptaye tatprasatte pekSA, AzAtanAjanyAya saMsAravRddhAvapi na tadveSApekSA, kartRNAmeva tamAlambanIkRtya zubhAdhyavavasAyAnAmutpAde zubhaphalasyetare cotpAde itaraphalasya bhAvAt , adhyavasAyajanyatvAt puNya-pApAnAmiti siddhAnte jAyamAne kathamucyate 'titthayarA me pasIyantu ' ityAdIni ? yato vItarAgAste na prasIdanti, paraM bhaktAnAM cet prasanna manaskatA tadupadezajanitA bhavati, tadA nimittatAmAzritya tajanitA socyate / evameva ca svargA'pavara dharmA''didAtRtA'pi bhagavatAM nyAyyaiva / nanu ca yathA sadgatyAdinimittatvAd bhagavatAM tattaddAtRtvaM kathyate, tathA durgatyAdinimittatvAtta dAtRtA kiM na kathyate ? iti cet ? satyaM ! sUryAdInAM prakAzakaratvAd yathA dinakaratvAdi kathyate avaTapAtAdi tu na tatkRtamiti gIyate, tathA bhagavatAmapi zivAdikAraNatayA zAsanasya praNayanAdina zivAdidAtRtvaM kathyate, paraM duSTAdhyavasAyAdijanyAyA durgatestu pramAdAdihetutvAt , tatra ca paramAtmana sarvathA sarvadA niSedhakatvena pratikUlatvAdazenApi nAstyeva kAraNatA durgatyAdeH / tena ekAntahitakara evArhanto bhagavanta iti tadanuSThAnasyA'numodanaM bhavitukAmAnAmAvazyakameveti kRtaM prasaGgena / bhagavatAmarhatAmanuSTAnaM tadaivAbadhnAti mUlaM, yadA saMsArasamuddhAreNa siddhatvaM sAdhanantakAla sthitikA''tmasvarUpA'vasthAnarUpaM labhyaM bhavati / tadeva ca niryAmakANAM dhruvApi tArikA mArgapravarta nIyazrImadarhadAdInAM mArgapraNayanAdimUlakAraNaM bhavati, tata Aha-savvesiM siddhANaM siddhabhAvaM 'ti sarveSAM siddhAnAM bhagavatAM siddhatvamanumodayAmIti / siddhabhAvazca saMkSepeNa tu . . 'asarIrAjIvaghaNA uvauttA dasaNe yaNANe y| sAgAramaNAgAraM siddhANaM lakkhaNaM eya' mityAdi savistaramAvazyakaniyuktipratipAditamevAvatAryamiti / Page #122 -------------------------------------------------------------------------- ________________ tadevaM granyenaitAvatA siddhArgasya pravartakAnAmarhatAM bhagavatAmanuSThAnaM mArgaphalarUpasyA'vipraNAzitvA''disvarUpANAM bhagavatAM siddhAnAM siddhasvabhAvaM cAnumodya zubhodezena pracuravittavyayena sthApitasyApi caityasthApanAdeH prabhAvakatvaM yathA sAraNAdikartRNAM mahApuruSANAM prayatnenaiva bhavati, tathA sthApitasyAItA bhagavatA siddhiprAptiphalena saphalasyApi mArgasya jagadupakArapravaNatvaM tvAcAryAdibhiH sAraNAdikarttavyAnAM zAsane vidhAnAdeveti teSAM bhagavatAmasAdhAraNakAryANAmanumodatArthamatha purato granthamAi 'savvesi AyariyANaM AyAra 'mityAdi / nanu bhagavatA'rhataiva tIrthaM pravartayatA darzita mAcAraH sarvo'pi zAsanasthApanA'vasare caturvarNazrIzramaNasaGghAya, tatkathamAcAryANAmAcAra ? iti cet ?, yadyapi bhagavanto'STAdazAnAmajJAnAdInAM doSANAmantakRtastattvena cA'pavargapathahetukA''cAravanta eva, paraM kepAzcid vyavahArANAmabhAvAt kalpAtItAste ucyante bhagavantaH, AcAryAdayastu zAsanapravRttavyavahAravanta eva, eta (ata) eva ca grahaNA''-sevanAdizikSANAM sthavirA eva pravarttayitAraH jinA api ca dokSayitvA zikSAgrahaNAyatha ziSyAn meghakumA''rAdIn sthavirAnevA'rpayAmAsuH / kiJca-bhagavanto'rhantaH sthApayitvA zAsanaM nirvANapathapravRttA AcAryebhya eva zAsanaM daduH, ata eva 'kaiyA'vi jiNavariMdA' ityAdi paThyate, tata AcAryA''dhIna evA''cAraH / kiJca-zAsanavyavahAro hi jItA'ntaiH paJcabhirAcAraiH, na ca jinAnAmAgamAdivyavahArAdhInateti yogyamucyate AcAryANAmAcAra iti / yadyapyupAdhyAyAH sAdhavazvAcAryaiH samAn eva jJAnAdigatAnAcArAn paJcApi pAlayanti svayaM, parAsteSu pravartayantyupadizanti ca, paraM te sarve'dhInA AcAryasyeti svAmina AcAryA evA''cArANAm / ata eva cAcAryeNa vihInAnAM sAdhUnAM caurapallivAsasamanvaM kaizcidupadizyate, ucyate ca .. paryuSaNAkalpAdiSu 'AcAryAH pratyapAyAn jAnanti' iti / zAsanasya pravartanamarthadAnaM cA'rhadanukAreNA''cAryANAM kRtyaM, paraM tanmAtrapravRtyavirodhArtha sUtradAnaM tu ta evopAdhyAyadvArA kurvanti ityupAdhyAyAnAM kAryANAM pRthaktvAttadanumodanAthamAha-savvesi uvajjhAyANaM muttappayANa 'miti / * evaM ca zAsanasya pravartanamarthadAnaM cAcAryakRtyatayA, sUtrazikSaNa copAdhyAyakAryatayA'numodanena dvayamapi zAsanarathacakrasyAnumoditam / yadyapi gaNi-pravartakAdayo'pi aghIyante sUtrANi, adhyApayanti ca svanizrAsthitAn sAdhUn , para niyamanaM yanimranthAnAM nimranthInAM ca digbandhana bhavati, tadigbandhananiyamapUrvakaM sUtrapradAnaM tUpAdhyAyAnAmeva kAryam / Page #123 -------------------------------------------------------------------------- ________________ mata eva 'AkhyAtayupayoge' [siddhahema0 2 / 2 / 79] iti sUtreNa "upetyAdhIyate'smAditi pazcamyA vyutpAdyate upAdhyAyazabda iti / / ... yadyapyAcAryA upAdhyAyAzca dvaye'pi vartayanti gacchaM, procyate ca dviparigrahA nirgranthA' iti pravacane digbandhA'dhikAre, tathApi dIkSitAnAM zaikSAdInAM saMlikhita-mAraNAntikIkriyA'ntAdInAM yathAnavaiyAvRtyA''dinA saMyamasahAyena copakArakaraNaM tu sAdhUnAmeva, ata eva ca teSAM pAtrAdivividhopakaraNadhRtiH sambhogikavyavahArazca, sAdhUnAM namaskAryatA'pi 'asahAe sahAyattaM je ime saMjamaM kareMtANa 'mityAdinA saMyamasAdhanasahAyakaraNAdevAnumatA / ___ tatazcAcAryopAdhyAyavadanyUnAtiriktameva sAdhUnAM pravacane sthAnamiti kRtvA mAha 'sante siM sAhUNaM sAhukiriya 'miti / sAghukriyA ca yathA'nyeSAM saMyamasAdhane sahAyasya karaNaM, tathA''tmanA'pi saMyamayogeSu nirantaramapramattatayA ramaNaM ceti dvayarUpaiva / / yadyapyazeSA AstikAH svAn svAn devAn gurUMzcA''rAdhayantyeva, paraM janAnAM vizeSo'yamevAssstikAnAM yaduta-"yAvanto'rhantaH siddhAzca tAvataH sarvAneva devatayA'bhimanvate, ekamapyantaM siddhaM ca bhagavantaM ced devatayA nAbhimanyate, tarhi so'tra mithyAdRktayAgaNyate / " ata eva gozAlA''daya RpabhA''dInAmabhyupagantAro'pi zramaNasya bhagavatomahAvIrasyaikasyAnaGgIkArAt mithyAdRzo'bhimatA, tadvadeva cAhataH siddhAMzcaiva devatattvA''tmakatayA'bhyupayanti, nA'nyAn kevalAna mizritAnapi ca / ata evAbhAvitA'vasthAnAM jainamatA'prItiprakarSaparAkaraNAyaiva ca cArisaJjIvanIcAradRSTAntena sarvadevA'rcanAderUpadezo, bhAvitAvasthAyAmavazyamaIdAdidevatAMvizeSasyaiva zrayaNaM yogavindau zrIharibhadrasarayo'pi spaSTatayainamarthamAkhyAtavantaH / yathobhayathA'vadhAraNenAItAM siddhAnAM ca devatvaM tathaivobhayAvadhAraNenevAcAryoMpAdhyAya-sAdhUnAmeva gurutvaM paJcAnAmeva caiSAM pUjyatvamArAdhyatvaM parameSThitayA dhyAtavyAdika cetyavaseyam / / .. atra ca yad RSabhA''dInAmarhatAM puNDarIkA''dInAM siddhAnAM yat na grahaNaM teSAM bharatAdikSetrA''zritatvena / atra tu zAzvatajinAnAmRSabhAdInAmiva kSetra-kAlAnAMzritAnAM parameSThinAM mahaNArtha sarveSAmarhadAdInAmanuSThAnAdikamanumoditam / . yathA cArhadAdInAmanuSThAnAdikaM bhavitukAmAnAmanumodanIyaM sukRtarUpatvAttasya, tadvadeva sarvaviratatvA'bhAvena pUjyA''rAdhyatvAbhAve'pi zrAvakAdInAM samyagdarzanAdibhiryuktatvAd vyavahAranayena ca Page #124 -------------------------------------------------------------------------- ________________ (86) cAritreNa rahitayorapi samyagdarzana-jJAnayormokSasAdhanatvAttadanumodanArthamAha savvesi sAvagANaM mokkhasAhaNajoge'tyAdi / yathaiva caupapAtikasUtre zrIvIradezanAyAM nigranthAnAmanagAradharmiNAmAjJayA ArAdhakatvamAkhyAtaM tathaiva zrAddhadharmiNAmapyAjJayA''rAdhakatvamuktaM, kintu zrAddhAnAM dezato hiMsAdibhyAM viramaNarUpaM cAritramabhimataM ca tatphalatayaiva 'janmabhiraSTavyekai 'riti 'sa sidhyatyantarbhavASTaka 'mityukterasti zrAvakANAM mokSasAdhanayogaH, tata eva teSAM zrAvakANAM tasya mokSasAdhanayogasyA'numodanaM yogyameva / na ca vAcyaM zrAvakANAM dezato hiMsAdibhyo viratatve'pi dezato'viratvena sAvadyA''rambhakatvAdayogolakalpatvAnnAnumodanaM yogyam , anumodane ca teSAM pArzvasthA''dInAM vandanAdibhiH tadgatAnAM pramAdasthAnAnAmanumodanavat zrAvakakRtAnAM sAvadhAnAmanumodanaprasaGga iti / ____ yato yo hi yatra yatra yAvAn mokSamArgayogaH, sa tatra tatrA'numodya eva, anyathA sUtrasya cAsya vyarthakatvApatteH / kAmadevA''dInAmupasargasahanAdikAryasya yAvat sUryAbhAdInAM vandanAdikAryasya bhagavatA vItarAgeNaivA'numodanAditi / ___ pArzvasthAdayastvArUDhagurupadA api gurupadasyAyogyAnAM sthAnAnAM pariSevakA iti tadvandanAdibhirgurupadA'yogyA''cArANAmanumodanaprasaGgaH / na ca sadguruvandanasUtrebhyo bhinnAni pArzvasthA''divandanasUtrANi, tatazca gurupadAd dUravarttinAM guruvandanasUtreNa vandane syAdeva tadIyapramAdasthAnAnAmanumodanam , yathA sadguruNAM vandanena bhAvukAnAM 'taM mahAphalaM khu' ityAdisUtravarNito mahAlAbha iti / ___yadi ca vandanIyAnAmavaguNairAtmA lipyata eva vandanakAnAM, tarhi chadmasthA asarvajJAzcAcAyAMdayo'vandanIyA bhaveyubhaveyurvA tadAtmasthAnAM mohAdInAM doSANAmanumodanamiti kRtam / zrAvakANAmanumodya eva mokSasAdhanayoga iti / na kevalametadevA'numodya samyagdarzananAdigataM mokSasAdhanatvam, kintu satataM ratilInAnAM samyagdarzanamAtraguNavatAM tadanyeSAmapi ca yo yaH kalyANAzayena mArgasAdhanayogaH so'numodya ityAha'savvesiM devANaM sabasi jIvANaM houkAmANaM kallANAsayANaM maggasAhaNajoge iti / anumodayAmItyanuvartata eva 'aNumoemi savvesi arihaMtANa' mityataH / na ca vAcyaM mokSasAdhanaguNAnAmastvanumodyatA, atra tu bhinnastasmAnmArgasAdhanayogaH kathyate, tatazca kathaM tasyAnumodyateti, satyam !, yathA mokSasAdhanatayA'nagArAgAradharmANAmArAdhanopayoginI, tathaiva sakRdvandhAdInAmantyapudgalAvartabhAvinAM jIvAnAM zubhA'dhyavasAyapravRttirabhyupagamyA'numodyA ca / ata eva zakrastave 'dhammadayANa 'mityAdipadebhyo 'maggadayANa 'mityAdIni padAni bhinnArthakAni pratipAditAni, sakRdvandhakA'punarvandhaka-mArgapatita-mArgA'bhimukha-mArgAnusAriprabhRtI Page #125 -------------------------------------------------------------------------- ________________ (e) 1 nAmapi mokSamArgA'nukUlaprazAntavAhitArUpANAM guNAnAM yogAt / vizeSazca yogabindutaH savRtti - tosvaseyaH / tattvaM tvatra bhavitukAmAH kalyANA''zayAzcaite iti / ata eva ca samyagdarzanasya prazamA''derlakSaNasya varNane'pi vyavahArasya pUrvoktasya sakRdabandhaqA''digatasya prahAya 'sussa dhammarAo' ityAdIni samyagdRSTerlakSaNAni pratipAditAni / tathA ca samyagdarzanena rahitA mapi jIvAH kecit samyagdRSTivat pravartamAnAH samyagdRSTitvadhiyA''rAdhyamAnA api naissighakAnAM midhyAtvaM samyaktvamAlinyaM vA janayanti, bhavitukAma-kalyANA''zayavajjIvavRttibhavitukAmAdInAM liGgatayA gRhItvA'numodanAditi / evaM tRtIyasthAne bhagavatAmaIdAdInAmanumodanarUpaM sukRtaM sevayitvA'numoca vA'sya prazastapraNidhAnArthamAha-' hou me esA aNumoyaNetyAdi / yadyapi kRtaiva prAganumodanA prAgpranyena tathApyatra sA''ziSA prArthyate ' bhavatvityanena / prArthanA cAprApte syAditi jJApayatyAziSA vacanena yadutecchAtmikA kRtA mayA'numodanA, tathA vidhatatphalAprApteH, sAmarthyayogarUpA tu naiva jAteti sAmarthyayogarUpA'numodanArthameSa AzIH prayoga iti, tadeva jJApayannAha - ' sammaM vihiputriyetyAdi / yadyapi bhojanauSadhAdInAmiva vidhipUrvakasyaiva dharmasya saphalatA, bhAvadharmatA'pi samyag vidhipUrvakasyaivAnuSThAnasya nA'parasya, paraM samyag vidhipUrvakatAyA azakyatvAdAdau pramattabhAvapUrvaka evAspramattabhAva ivA'vidhipUrvakasyaivAnuSThAnasya bhAvaH prArambhe, paraM so'vidhirna bAdhako yaH parihAraviSayamAnetuM yatyate / ata eva zakyA'vidhityAgapUrvakasyA'vidhiyutAnuSThAnasyApi bhAvadharmatA dharmasaGgrahaNyAdAvabhimatA, paraM prArthanA tu sampUrNasamyag vidhipUrvakasyeti yogyamuktaM " samyag vidhipUrvikA'numodanA bhavatviti / evaM praNidhAnaviSayamAnIyAnumodanAM tasya samyagvidhipUrvakatAM sukRtAnumodanasya jIvAtu kalpasya zuddhA''rAyasya praNidhAnArthamAha - ' sammaM muddhAsaye 'ti / ' viditatamametat viditajainamatAnAM viduSAM yaduta - jaine hi zAsane nAnuSThAnasya tAdRg mAhAtmyaM yAdRk zuddhAzayasya / ata evocyate, - 'ikovi NamukAro' ityAdi 'vicaM mahat surUpa 'bhityAdi ca zuddhA''zayamAhAtmyAyocyate ca - 'bhAvatthapaNa pAvai aMtamuhutteNa NivvANami'zyAdi / yaccAnAdisthAvarAdAyAtA marudevyAdyajinajananI prApA'ntakRtkevalitvaM bharata cI Adarzabhavanagato'pyavApa kevalaM, tatsarvaM zuddhAzayasyaiva mahimAnamAkhyAti / kizva - jaine zAsane zuddhAzayo'pi dravyapratipattyabhilASeNAnvita eva zasyate / ata 12 Page #126 -------------------------------------------------------------------------- ________________ (88) evA'nyagRhiliGgasthitA api kevalamApannA antarmuhUrtA'dhikA''yuSkA avazyaM dravyanairgrandhyaM pratipadyante / ata evAha-'samma paDivattirUva'tti / samyak pratipattizca saiva bibharti zobhA, yA syAniraticArA, ata eva ca sAmAyikasUtra eva 'tassa bhaMte' ityAdhucyate / prathamA'ntimajinatIrthayozcAvazyaM pratikramaNAnAM paJcakaM, zeSajinatIrtheSu cAnukSaNaM rAtrika daivasiketipratikramaNadvayasya karaNamAcAratayA''mnAtam , abhyantaratapasi *karmasAnuzatakoTirUpe prathamaM prAyazcittamuktvA niraticAratvasyaiva kRto'bhiSekaH / ata eva ca bhagavatA mahAvIreNA''nandazrAvakAya dvAdazAnAM vratAnAmaticArajAtavarjanAya datta upadezaH / evamabhilaSaNIyaM sukRtAnumodanAdyAzAsya tadviSayaM praNidhAnaM ca praNidhAya mahArthatAM tasyA''kalayya mahAnidhAnaprAtirivaM rorasya matvA taprApterazakyatamatAM 'hou mama tuhappabhAvao bhayava 'mityAdivat praNidheyaprAptaye sAhAyyArthamAha 'prmgunnjuttarihNtaaisaamttho| . aciMtasattijuttA hi te bhagavaMto'tti / zaraNIkRteSvarhadAdiSu arhanto bhagavantaH siddhAdheti dvaye eva kRtArthAH kSINarAga-dveSA api santaH svA''rAdhanAparAnasumato'ntarmuhUrtenApi kAlenA'rpakA apavargasya / kizva-arhatpravacanapravRtterabhAve na ko'pi devatvasyA'vAtAvapi palyopamatrayA'dhikasthitimattvaM jIvo'labhata, pravRtte evA'hatpravacane ca trayastriMzatsAgarapramANAM mahatIM devasthitimavApnuyurjIvAH, palyopamAzcakasmin sAgaropame koTIkoTIdazakamAnA iti vyavahAreNa bahutvamapekSyocyate yadA-yadahanto bhagavanta eva vItarAga-dveSA api svargasthitividhAyakA iti, tadA nA'dhyapratItimad(?)bhavatIti acintyasAmarthyatA'pyepA / na ca vAcyaM tarhi narakagatAvapyutkRSTA sthitiraha pravacanakAla evA'ryata iti bhagavatAmahato narakavidhAyakratA'pItaravidhAyakatAvadApayeteti, bhagavatA'hatA prApyatayA'bhyudayahetoH sAdhyatayApavargahetodharmasyA''deyatayA dezanAt, narakA''digatInAM yadyapi mahA''rambhAdIni kAraNAnyAdiSTAni, paraM tAni heyatayA''diSTAnIti paramAtmAno'rhantaH svargA'pavargavidhAnAdacintyasAmarthyaguNatvAd vAstavameva paramaguNayuktatvaM teSAM, vicitratvAd vyavahAravAnAM prvRtteH| . kecidata eva paramezvarasya svarga-narakA''divastunAM vidhAyakatvaM pratipannAH kecit pradhAnA'nuyAyinAM vyavahArAH pradhAnAcAcAryAdayo bhagavantaH te cArhatAM bhagavatAM svagAM'pavargamArgadezakRtvA''dikAnAnitya guNAn parakartRtAmabhyupagamya pravRttA iti, tadanusAriNaH zepA janA nirupacAraM jagatkartRtva prtipnnaaH| * karmarUpA ye sAnavA parvatAH, teSu zatakoTi: vajraM tadrUpaM yat tasmin / abhyantaratapasohi karmanirjarApradhAnakAraNatvAsUcanAyaitat padam / Page #127 -------------------------------------------------------------------------- ________________ (89) trilokyAmapi sakale jantujAte paramaguNAH parameSThina eva paJca / tatrA'pi kRtakRtyatvamanubhavanto dvaya eva bhagavanto'rhantaH siddhAzceti yuktamuktam, 'acintyazaktiyuktA hi te bhagavanta', iti / yadyapi kRtakRtyatayA bhagavanto'rhantaH siddhAzca zaraNyaM prApitAH paraM bhagavadarhadvacanenaiva pravRttAna siddhatvaM, zuddhasvarUpAzca siddhA bhagavanto jJApitAH jJAtvA kebalena bhagavadbhirarhadbhiriti bhagavatAmarhatAM svarUpavizeSaNAMyAha-'arAgAH sarvajJA' iti / , yadyapyarhatvaM bhagavaccaM jinanAmodayanibandhanameva sa codayo bharatAdiSu pratyutsarpiNya-vasarpiNi caturviMzateravasthitakAlavatsu, mahAvideheSu ca sadaiva viMzatereva jIvAnAM bhavati, nonAnAM cAdhikAnAm / arAgatvayuktaM sarvajJatvaM tu asaGkhyAtAnAmeva jIvAnAm / ata eva - ' maNanANI kevaliNo ' ityAdinA bharAgA'GkitasArvazyavantaH sAdhupade'tra catuHzaraNA''diSu ca paThyante paraM pare tIrthezA udghoSayanti ( sveSAM ) svacchandatayA tIrtho'dhipatvaM paraM na te dauSairaSTAdazabhirajJAnAdibhirmuktA iti tadvyavacchedAya, prAk tRtIyabhavAdArandhabandhasyApi jinanAmnaH sAdhyaphalaprApterudayaH arAga-sArvazyayute eva sayogini guNasthAna ityetat jJApanAya ca ' arAgAH sarvajJA' iti guNadvayamarhatAM magavatAmatrAkhyAtamiti, anyadvA kAraNaM sudhiyA svayamUhyamatreti / te ca bhagavanto'rhantaH paramakalyANAH sattvAnAM yataH ko'pyanyo na mokSamArgasya paramArthena vijJAtA, ne ca pravartakaH, bhavanti cA'nye zrutvA kevalinaH, azrutvA kevalinaH gRhiliGgaprApta kevalA anyaliGgaprAptakevalAH, paraM bhagavatAmarhatAmeva jinanAmnaH prAkU tRtIyabhavanikAcitasyodayo, yena ta eva tIrthaM pravartayanti, pravartate ca purataH puratastadIyameva tIrthamiti / - anekavebhyo jIvAnAM paramakalyANakaraNapravaNAzayA evArhanto bhagavanta iti na, kintu tIrthadezanena gaNabhRdAdInAM patrAjanAdikaraNena dvAdazAGgIzrutasyAtmA'nantara-paramparabhedena pravarttanena zrIcaturvidhasaGghamayagaNasyArpaNa pravarttana-pAramparyA''dinA ca satvAnAM kalyANakAriNo'pi bhavantItyAha 4 kallA heU sattANaM ' iti / tadevaM ' jAvajjIvaM me bhagavaMto' 'paramatilogaNA he 'tyAdinA bhavitukAmai: 'kallANaheU sattANa 'mityantena catuHzaraNagamanA''dIni tathAbhavyatvaparipAka sAdhanAni AcIrNAni / atha nigamayan zaraNagamanA''dIni, svasvarUpaM spaSTayannAha - ' mUDhe amhi pAve ' ityAdi / avadhArthaM cA'tredamavadhAraNApradhAnairvijJaiH yaduta - 'asthi me AyA uvavAie 'tyAdeH 'akkuvvaM cAha karissaM cAha 'mityAdeH samuddezAd avazyaM dharmakAmairAtmajJAnAMdipUrvakameva jaine'tra zAsane parAnuvRttivicikitsanAdinA jAtAyAH pravRtrtterniSphalatvAbhAve'pi svasvarUpajJAnapUrvikAyA eva pravRtterAtmajJairupAdeyetyavihatA''jJA''majJAnapUrvikAyAH pravRtteH tathApravRttereva ' tassa bhaMte paDikamAmI 'tyAdhuccAraNaM. phalamiti / evamevA''tmajJAnapUrvakaM pravRttatvAdAtmanAmAzravavattA saMvarahInatA ca parijJAtA bhavati / tata . Page #128 -------------------------------------------------------------------------- ________________ (10:) eva ca ' se kiM taM mahanvayauccAraNe 'tyAdi ' paDhame bhaMte mahatvae ' ityAdi ca prasiddhatamaM praznotthAnaM bhavatItyalaM prasaGgena / atha prakRte bhavitukAmenaM yadAtmanaH prakRtopayogi jJAtaM tadAMviSkurvannAha - ' mUDhe'mhi pAve fort moru vAsie ' / mugghatvaM cA'tra yathAvattatvA'jJAnarUpaM, na 'ratto duTTho mUMDho ' ityAdinA bodhasyA'bhAva eveti pratipAditarUpaM zrotrapasadalakSaNarUpam / yadyapi jIvo'yamanAdistathApi yathAvattattvajJAnazUnyatvA''diyantamanehasaM saMsAramaTita iti jJAtvoktaM mUDho'smIti / 'ajJAnaM khalu kaSTa 'mityAdivacanAdajJAnamAtreNaM mUDhatvaM syAtkadAcida / athavA 'zubhodakIya vaikalya '-mityAdivacanAt azubhapratiSedhakAraNIbhUtamapi syAnmUDhatvamiti, tanniSedhAyAha - 'pAve 'ti / yadyapi sUtrakRtAGgIyA''cArAdhyayane 'asthi puNNaM ca pAvaM ce 'tyAdinaikAntiko pApavattA niSidhyate'sumatAM, paraM sA sAdhUnAM dezya puruSA'pekSikA, atra tu bhavitukAma AtmA svayamAha - ' pApaH ' 'ahamasmI 'ti zeSo'tra / anAdikAlAt mithyAtvA''dinA niviDakarmabandhodaya kAraNena yuktatvAdyuktameva pAparUpatvamAtmanaH / 4 yadyapi labdhyaparyAptakanigodAn vihAya na ko'pyekAntapApabhAg jIvaH, na ca labdhyaparyApta nigodatvaM nityamiti na syAt azubhakarmapudgalarUpapApena sarvadA pApamayatvamityAha - 'aNAimohavAsie 'tti / yadyapi sarveSAM karmaNAM jJAnAvaraNIyAdInAmabAdhitA'vasthodayAdigatA; na ca jJAnAvaraNIyAdiSu kiJcidapi karma sAdi, sAdi - sAntaM vA, teSAM vikalpadvayasyaivA'nAdyanantaM - sAntarUpasyaiva bhAvAt, paramaSTasvapi tadevaikaM mohakarma, yasyodayaH sAdisAnto'pi bhavet, anyathopazamazreNyAderayogAt, paramatra vAsitazabdena sattAgatatvaM sUcyate / sattApekSayA tu moho'pi vikalpadvayamevAnAdyananta sAntarUpamevopayAti / akSINamohAH sarve'pyasumanto'nAdimohasattAkA eva bhavantIti yogyamuktam'anAdimohavAsita' iti / atra ca pUrvapUrvahetutA yato mUDhastataH pApaH yatazca pApaH ata evA'nAdimohavAsitaH / athA'nAdimohavAsanAtaH kiM jAtamityAha - 'aNabhiNNe bhAvao hiyA'hiyANaM 'ti / 1. ekendriyA api jIvasvabhAvatayA vidantyeva sarve sukhaM hitatvena duHkhaM cA'hitatvena; vikale - ndriyAzca na sukha-duHkhe hitA'hitatayAM vidanti, kintu hitAnAM prApyai, parihArAya cAhitArnA sveSAM zarIrA''zrayasAdhanAnAM yathAtathaM pAlanAdi kurvanti, paJcendriyatiryaJco'pi tathaiva zarIrAdyartha vizeSeNa santAna-svAmi-kuTumbA'rthaMmapi yatanta evaM devA api sahaiva naraiH zarIrAdyarthaM yAvad ghena-kIrti dravya sukRtAdyarthaM ca yatamAnAH santyeva / narakAstu 'avyavahArA Neraiye 'tivacanAd vicAryante evaM ne, paraM sukhaduHkha-hitA'hitaprAptiparihArArthitayA hitAhitayorabhijJAste'pi santyeva; paraM saMsArasya mArgo' Page #129 -------------------------------------------------------------------------- ________________ (8) . hito hitastu mokSamArga eveti tAMkhike hitA'hite, te na vidanyevaM saMsArazUkarA jIvAH, tayostathAviSayorhitA'hitayoryajjJAnaM tadeva bhAvato hitAhitajJAnaM taca jaghanyato'pi bhavitukAmAnAM kalyANAzayAnAM mArgasAdhanayogavatAMmeva syAditi svasya prAk bhAvatoM hitA'hitayoranabhijJatvaM darzitam / evaM bhUtakAlInaM svasvarUpaM nindanA'muktvA'tha prArthanIyaM prArthayamAnaM Aha'abhiNNe simA ahiaNivitte sibhA, hiapavitte, sia 'ttiM / etena bhAvato hitAhitatvaM prArthanA / na ca jainaM zAsanaM prArthanAmAtraparAyaNamiti kRtvA svasyA'hitemyo nirvRttiM pravRtti ca hiteSu prArthayati, ansyAssvarttavartinAM yathAbhadraka mithyAdRzAmapi ahita hitayoH nivRttipravRttibhAvAdAha'ArAhaMge sia 'ti / AjanmA'khaNDatayA pratipAlanaM hyArAdhaneti kRtvA Aha - ArAhage siyA / bhavaSAyeM cAtra dhIdhanaiH yaduta - ' ArAdhako jIvo jaghanyAnAM jJAna-darzana- cAritrA''rAdhanArnA phalaM 'janmabhiraSTRtryekai 'riti vacanAd bhavASTakAbhyantarameva dRNute siddhivadhUmiti yogyamevoktaM-yadArAdhakaH syAmiti / jJAnAdInAM trayANAM jaghanya madhyamotkRSTAnAmArAMghanAnAM bhAvAdAtmanazvAdhunA pApapratighAta - guNabIjA''ghAnAbhyAmeva catuHzaraNagamanaM kRtvA, pUrvakAlInAnAM pApAnAM gayA vidhAnAt, arhadAdInAM bhagavatAmanuSThAnAnumodanena guNabahumAnakaraNarUpasya guNabIjAdhAnasya ca karaNAt, bhAvato dezaviratyAderaMpratipattezcAtmano nyUnatarAvasthAM vidannapi svabhUmikAyA aucityenaM pravRttaH, sarveSAM ca apurnabandhakAdInAM saccAnAM strabhUmikAyA aucityena pravarttanameva nyAyyaM, ayathAzaktyanuSThAnasyA''tmaghAtitvenA'nucitakhAt itikRtvA cAha-'uciapaDivattIe sambasattANaM sahi 'ti / yadvA-'mirtti bhUesu kaMppae 'tti vacanAt "maitrImUlo hi dharmoM jainAnAm " / asmin dharme 'duSTAnAM zikSaNaM caivetyupadizya maMcAro'pacArasya kriyate, pUrvakRtaM - dhanapApAnAmevAsumatAmihabhave duSTatvAd duHkhitatvAcca yadIdRzaH syAdA''cAro noDasthAnaM t kvApi kRpAsundarIti / jaine tu zAsane' mA kArSIt ko'pi pApAnI 'vyAdirUpAzvatasro bhAvanA eva samyaktvamUla, bhavitukAmaya svabhUmikaucityena paraiH kRtAnAM sukRtAnAmanumodanenaiva tanmUlamAnItIti trirAha-' icchAmi sukarDa ? iti / 1. Page #130 -------------------------------------------------------------------------- ________________ ( 12 ) tathA ca parakRtAnAM sukRtAnAmanumodanaM samApayan triHpraNidhAnamidaM karoti 'icchAmi sukRta' miti / 1. evaM ca ' jAvajjIvaM me bhagavanto' ityAditaH 'icchAmi sukaDe ' ityaMtaM praNidhAnaM bhavitukAmena paThitamanUditaM ca sUtrakAraiH paraM prAgevA'smAt praNidhAnasUtrAdupadiSTaM sUtrakArairyaduta " praNidhAnamidaM saGkeze bhUyobhUyaH paThitavyamasaGkeze'pi trikAlamiti / " tatra bhUyobhUyaH paThanasya trikAlaM paThanasya vA kiM phalamiti tatra na darzitametat, adhunaitatpraNidhAnasUtrasya pAThAssdau kiM phalamiti pApapratighAta - guNa bIjA''ghAnA''khyaprathamasUtrasyopasaMhArA'vasare darzayati - evameaM sammaM paDhamANassa suNamANassa aNuppehamANassa / tatrA''dhItetarasUtreNa paThinaNyamasaGkeze trikAlaM saGklezakAle ca bhUyobhUyaH paraM yo na tathAvidhaH kSayopazamavAn na cAghItai tatsUtrastena zrotavyamitikRtyobhayamAha - evametat samyak paThato'nyasya. zRNvata iti / ananyopayogasyaiva paThanaM zravaNaM ca zreyaskaramityananyopayogArthaM 'NidAvigahAparivajjiehiM 'ityAdivacanAcca nidrAditryAghAtaparivarjanapUrvakameva paThanaM zravaNaM ca vidheyamitividhidarzanArthaM ca samyagityAha / , idaM ca paThanaM zravaNaM ca ' jassa NaM Avassae tti padaM sikkhitaM ' ' yAvat" " dhammakahAgo aNuppehAe 'tyanuyogadvAravacanAdanuprekSArahitasya krayAvazyakacad dravyarUpaM syAditi tasya paThanasya zravaNasya ca bhAvatvA''pAdanArthamAha-' aNuppehamANassa 'ti / granthasya saha tadarthenA'nucintanamanuprekSA / tathA caitasya praNidhAnasUtrasyArthamapi sadaiva cintayato'nuprekSAyuktasya bhavitukAmasya kiM syAt phalamityAha - 'siDhilIbhavaMtI 'tyAdi / atra tAvat samyaktvaparAkramAkhye zrImaduttarAdhyayana sake ekonatriMzattame'dhyayane 'sajjhAe NaM bhaMte ' ityata ArabhyAMSTAdazamAd dvArAd yAvad dvAviMzatitame 'aNuppehAe NaM bhaMte ! jIve kiM jaNeI 'tyupakramya yAvat 'saMsArakaMtAraM khippAmeva vIivayaI 'tiparyantaM yaduktaM tat sarvamavatAraNIyaM, svAdhyAyAssdhanuprekSA'ntasya zrutadharmasya phalonnayanAd prastutamatha prastUyate / kiM prastutaM ? paThanAdeH phalamatastadevAha 'siDhilIbhavanti parihAyanti vijjati asuhakammANuvaMdhA' iti / atredamavadheyaM yadbhuta karmA'nubandhA dvividhAH zubhA azubhAzva, tatrA'zubhA eva sAmparAyikAste cAvazyaM kSeyA iti 'savvapApaNAsaNI' ityAdyuvyate / zubhAstu na sAmparAyikAH adhikA api : caramabhavA''yuSkAdaSTasAmayikasamudghAtena kSapyante / yadyapi 'baddhAnAM karmaNAM zATo nirjare - Page #131 -------------------------------------------------------------------------- ________________ (93) tyabhidhIyate tathApi tadbhedA ye'nazanAdayaste sAmparAyikasya pApasyaiva kSapakAH / saMvaro'pi pApAnAmeva prANavadhAdInAmavarodhena manyate iti prastute azubhakarmA'nubandhAnAM zithilIbhavanAdyAmnAtaM / tatra pradeza-sthiti-rasAdibhiralpIbhavanaM zlathIbhavanaM / . . , . jainapravacane karma dvedhA-pradezarUpaM rasarupaM ca, tatra pradezakarma tvavazyameva bhoktavyaM, tadapekSayaivocyate'kaDANa kammANa Na mokkho atthi' ityAdi, rasakarma tu tapaHsvAdhyAyAdibhiH kSayamapyupayAti, yadapekSayocyate 'tavasA jhosaitte 'tyAdi / tadatra rasakarmaNAM yaH kSayaH sa parihANiriti / yadA ca pradezai rasaizcobhayathApyazubhakarmA'nubandhA apayAnti tadA kSIyante ityucyante / evaM ca prastutasya praNidhAnasUtrasya pAThAdeH pAkSikaM phalamupapAditaM, ye karmA'nubandhA anikAcitA bhavanti, tadviSaye apavartanA''dInAM karaNAnAM pravRtteH syAduktaM phalam , paraM ye nikAcitA azubhakarmAsnundhAstadviSaye apUrvakaraNA'tiriktaM na kiJcit pravartate, na cA'pUrvakaraNa-dvayAdekataramapi paThanA''dikAle niyataM bhavatIti tAdRze nikAcite azubhakarmA'nubandhamadhikRtya prastutapraNidhAnasUtrasya paThanAdInAM phalamAha-'niranubandhe. ve 'tyAdi / .: anuvandhazabdo'tra na pUrvavat sAmAnyabandhavAcakaH kintu pAramparyavAcakaH tatrA'nuraryahInaH, atra tu sAtatyA'rthatvena pAramparyAyaH / karmaNAM ca vizeSeNa svabhAvo'yaM yat pArampayamanubadhnanti, tata eva cA'nAbhogenApi pratisamayaM jIvAnAM yogena gRhItAnAM karmaNAM saptadhA bandhaH, tatrApi azubhAnAM vizeSeNa nikAcitAnAmazubhakarmaNAM vizeSeNa pAramparya bhavati / zrUyate ca marubhUti-kamaThA''dInAM vairAnubandhapAramparyam , ata Aha praNidhAnasUtrasyaitasya paThanAderazubhAni nikAcitAni karmANi pAramparyeNa hInAnIti niranubandhAni syuriti / / .. vartamAnAnyapi nikAcitAnyazubhakarmANyAzrityAha-'bhaggasAmatthe 'tti / jJAnanAdonAM karmaNa yadyat jJAnAvarodhAdisAmarthya tat sarvaM sAmarthya paThanAdyetasya bhanakti / kutaH punareva mityAha- suhapariNAmeNaM 'ti / : prAk tAvat praNidhAnasUtrasyaitasya paThanAderazubhakarmaNAM zithilIbhavanAyuktaM, tatrApyetadevaitajanyaH zubhaH pariNAmaH kAraNaM, tatrA'rthagamya essH| atra tu nikAcitAnAM sAmarthyabhanAya vizeSatastasya kAraNatvAt sAkSAduktiH / . . satsu karmasu vibAdhanasvabhAveSu kathaM syAd bhagnasAmarthyamiti dRSTAntena tad dRDhayati 'kaDagavaddha viva vise 'ti / .. yadyapi viSasya lezo'pi prANaviyojanasvabhAvaH, sahasravedhinastu tasya kiM hi vAcyaM, paraM tAdRzamapi viSaM pratiyogena. mantreNa vA tathA pratihatasAmayaM bhavati, yathA yatra tatra saGkrAntapUrva tatraiva Page #132 -------------------------------------------------------------------------- ________________ tiSThati, na tu prasaramAdadhAti, tadvadatrA''dipraNidhAnasUtrasyatasya paThanAderutpanena zubhapariNAmena nikAcitAnya yazubhakarmANi niranubandhAni kRtvA bhagnasAmAni kriyante / tata evAha-'appaphale siA suhAvaNijje siA apuNabhAve siyati / tadetanikAcitamazubhaM karma niranubandhaM bhagnasAmadhyaM ca jAtaM, tatastadalpaphalaM sukhA'paneyamapunarbhAvi ca syAditi / tadevaM azubhakarmANyAzritya prastutapraNidhAnasUtrapAThAdeH phalaM pradaryA'tha zubhakarmA''zritya tadAha"tahA Asagalijjati pariposijjati Nimmavijjati suhakammANubaMdhA, sANubaMdhaM ca suhakamma pagir3ha pagiTThabhAvajiaM NiyamaphalayaM / ___ muppautte vi a mahAgae suiphale siyA ! muhapavattage siyA ! paramasuisAhage siA!' iti / __ yadyapi 'kRtsnakarmakSayo mokSa' ityAdivacanAd bhavitukAmAnAmasumatAmazubhakarmA'nubandhA iva zubhakarmA'nubandhA heyA eva, paraM avyavahArarAzenirgamAdArabhya yAvadayogiguNasthAnaM prApyate, tAvat trasatvAdisampAdanadvArA muktigAmukAnAM tadeva sahAyakara, tata eSAM yA heyatA sA'yogimAnye nArvAka 'tANi ThANANi gacchantItyAdi 'deve vA vi mahiDDie' ityAdi 'se dasaMge'bhijAyaI'tyAdi cA''gamoktamavadhArayan ko'pyutkoM bhavati vaktuM yaduta-prAk samudghAtAt ayoga'bhAvAdvA puNyAnAM kSeyatA, zubhakarmaNAM mokSasAdhane sahakAribhAve'sAdhAraNa eva, na jhetAvati atItekAle ko'pi bAdara-trasatvAdyAptimantaropeto mokSamiti / evaM prAguktayukteH zubhakarmaNAM saGgrAhyatvAt prastutasya praNidhAnasUtrapAThAdeH zubhakarmAnubandhamAzrityAha-'AsagalijaMti 'tyaadi| tatra cayo-pacaya-bandhA AsakalanAni, saGkramaNodvartanAsdibhiH paripoSaNaM, alpapradezA''dInAM bahupadezAdikaraNaM nirmANaM / tathA caitatpraNidhAnasUtra- . pAThAdibhiH sakalIkaraNAdIni trINyapi zubhakarmA'nubandhAnAM bhavantIti / / evamabhinavaM zubhAnubandhamadhikRtya praNidhAnasUtrapAThAdukvA phalaM zubhakarmA'nubandhaM jAtamadhikRtya tasya tadAha-'sANubaMdhaM ca suhakammaM ti / yaH kazcit praNidhAnasUtrasya pAThAdikaM karoti zubhakamAMnubandhavAMzca prAktanaiH kaizcid hetubhiH prAgeva bhavati ca tasya tat zubhAnubandhaM karma sAnubandhaM pAramparyeNa puNyAnubandhayutaM jAyate, tathA ca 'dayA bhUteSu vairAgya mityAdivad anena pAThAdinA puNyAnubandhipuNyaM sa samupArjayati, na kevalaM puNyAnunandhipuNyamanenA'rjayati, kintvarjitamapi kenacid dayA''dinA hetunA, taccet prAgevAtmasAd bhavettadA tat prakRSTa puSTaM karoti, puNyA'nubandhipuNyasya samupArjanaM prakRSTabhavA'rjitaM karoti / tathA ja Page #133 -------------------------------------------------------------------------- ________________ (95) ca kalpeSvindratvAdisthAnaprAptipAramparyayuktaM yAdRzaM tadbhavati tAdRzamanena pAThAdinA karoti puNyAnu.bandhi puNyamiti / atra cAvadheyamidaM ghIdhanaiH yaduta - jaine zAsane zubhamazubhaM vA karma yathaiva baddhaM tathaiva bhoktavyaM na tu kizcid bhavatyaparvatanAdi karaNamiti na niyataM keSAzcidazubhAnAM karmaNAM nindAbhirvinAzabhAvAt / anyathA nirjarAtatvasyaivA'kiJcitkaratvAt tadbhava vihitakrUrataMrapApakarmaNAM dRDhaprahAriprabhRtInAmuddhArAsbhAvAd / yathaiva cA'zubhAnubandhAnAmapavartanAdikaraNa viSayatAsti tathaiva zubhAnAmapi karmaNAmastyevApavarttanAdi / zrUyate ca kuvalayamabhA''cAryeNa vaddhamapi jinanAma vizakalitam / karaNaviSayatvAdeva ca . zubhakarmaNAmanumodanAdinA poSaNopadezo yuktiyukto bhavati / tathA ca prastutapraNidhAna sUtrapAThAderapi phalaM dizantaH granthakArAH zubhakarmaNAM niyataphalatAM darzayanta Ahu: 'niyamaphaLayaM suppautte biva mahAgae 'ti / sunizcitamidaM yaduta-maNi-mantrA''dInAmivA'gadAnyacintyaprabhAvANi bhavanti / zrUyate ca zramaNasya, bhagavato mahAvIrasya ziSyA'pasadena gozAlakena muktayA tejolezyayA jAtA lohitavacoMbAghA SaNmAsyA'pi prAk agadena zAntA / bhiSakputra kezavaprabhRtizca tathAvidhenauSadhenaiva muniH paTuH kRtaH / cArisaJjIvanIcAraprabhAvo'pi auSadhAnAmevAcintyamahimAnaM vyanakti / tatrApi mahAgadaM mUlataH syAt, vaidyA''turayozca kuzalatamatvAdyadi tat suprayuktaM syAt, tadA tasyA'gadasya niyamenArogyaM phalaM bhavati, tadvadidamapi praNidhAnasya paThanAdi niyamaphaladamevAstItyavazyaM vidheyaM bhanyaistaditi / samprati sUtrakAraH prastutaM pApapratighAta - guNabIjA''ghAnarUpaM sUtramupasaMharannAha suhaphale ityAdi / tatra zubhaphalaH sukhaphalo vA zrIzAntinAthA''dInAmiva, sukhapravartakaH zubhapravartako vA bhagavataH zrIRSabhadevA''dekhi, paramasukhasAdhakaH paramazubhasAghako vA zrIzAlibhadrA''dInAmiva prastutasUtrasya paThanAdiprayato naro bhavatIti vAkyena sUtrakArAH phalamupasaMhArAvasare jJApayanti / atha zAsane jJAnAdInyabhimAnAdibhirdAnAdIni kIrtanAdibhiH pratibandhaiH sahitAni santi, tatphalamabhihanyate ca taiH, etaccA'zakaTaM pitrAdyAkhyAnakeSu prasiddhameva, yaccaikaM vaiyAvRttyaM 'veyAvaccaM kiLa apaDivAI 'ti vacanAdapratipAtitayA tadapi tajjanyasya sAtavedanIyaphalasyaivA'pratipAtitayA, na tu svarUpe(Na) / paramidaM praNidhAnasUtrapaThanAdi tu svarUpeNaivA'pratipAtIti darzayantaH prastutasya praNidhAna - sUtrasya paThanAderupadezAyA''huH - ' apaDibaMdhameyaM 'ti / nAtra kizcidapi tAdRzaM vidyate jagati, supraNidhAnametat pratibadhnIyAt tathA cA'pratihatasAmarthyametat praNidhAnasUtrapAThAderudbhUtaM supraNidhAnamiti / 13 Page #134 -------------------------------------------------------------------------- ________________ kiJca yadyapi jaine zAsane puNyasya-pApasya ca svatantratayA satteSyate, tena puNyena pApamitaradvetareNa pratihanyate iti nA'bhimanyate / dRzyate cAndhanRpaputrA''diSUbhayamapi vedyate iti / para azubhabhAvAH zubhabhAvenA'vazyaM nirudhyante, AzravabandhA'dhyavasAyAnAM saMvaranirjarA'dhyavasAyanirodhasyA''gamasiddhasvAdata AhuH 'asuhabhAvaNiroheNaM suhabhAvavI ti suppaNihANaM sammaM paDhiyavvaM (samma) soyacvaM sa(samma) aNuppehiyavvaM 'ti / 'zubhodarkAya vaikalyamapi pApeSu karmasu' ityAdivacanAt cauryAyadhyavasAyAnAmapratihatAnAmapi nidrAdibhiH pratighAtasya darzanAt nA'traivam , atra tu prastutapraNidhAnasUtrapAThAdigatenA'thyavasAyena viSayA''digatA'zubhA'dhyavasAyAnAM nirodho bhavati / tathaiva gatA''zravANAmeva saMvarapravRttivad gatA'zubhA'dhyavasAyAnAmetatpaThanAdi vidadhAti nirodhaM, tenaiva caitat zubhabhAvavIjaM niyameneti spaSTayanti / evamupadarya sarva spaSTamAdezayanti sUtrakArAH-'paThitavya 'mityAdi / 'iriyAsamie sayA jae' ityAdivad vidhAnAya vidhInAmupadezaH "Niyahija jayaM gaI'. syAdivacca heyAnAM hAnAyopadezaH zAstrakRtAM sadA pravartata iti kRtvA''jJAbhiyogA''dyAzaGkA kAryA pratyapAye zAstrakartA na zikSAyai toSAya vA [ya tA] yatante bhAvinAM pratyapAyAnAmapi avazyaphalatayaiva darzanAn svayaM tadvidhAtodyatA neti AjJAvalAbhiyogazaGkA'pi nA'paiti / kimAjJApayanti sUtrakArAH! iti cet , praNidhAnasUtrametat ! supraNidhAnameveti hetoH paThitavyaM zrotavyamanuprekSayitavyaM ceti / evaM cA'ryadezakatvaM yadAcAryANAM zAsane gIyate tadetadAjJAdAnasUtreNa satyApitamAcAriti / paThanAdayazca prAga vivRtA eveti na vitriyante / atra ca praNidhAnasUtraM samApyate iti darzanAya sUtrakAraiH itizabdo'nte dhRta iti / evaM bhavitukAmAnAM pAThyaM praNidhAnasUtraM samApya svayamArabdheSu paJcasu sUtreSu sUtrasyAdyasya 'Namo vIyarAgANa 'mityata Arabdhasya nAmajJApanapurassaramupasaMhAramAhuH sUtrakArAH 'Namo NamiaNamiANaM paramaguruvIdharAgANaM ! Namo sesaNamukArArihANaM ! jayau savaNNusAsaNaM !!! 'devA vi taM NamaMsaMti jassa dhamme sayA maNo'ttivaca nAda sarve'pi dharmaparAyaNA devairnamyante / kina-zrIvyAkhyAprajJaptyuktasanatkumArA'dIndrAdInAM sarvadA'styeva zramaNAnAM nirgranthAnAM samArAdhanA, tatazca devAdibhirnamyA ye gaNadharAdayo nirgranthAstai tAH . paramavItarAgA iti teSAmarhatA natanatatvam / kiJca-'tasmAdahati pUjAmaInnevotamottamo loke / devarpinarendrebhyaH pUjyebhyo'pyanyasattvAnAM // Page #135 -------------------------------------------------------------------------- ________________ (97) iti tattvArtha bhASyakAroktottamottamakoTI puruSatvAdapyarhanto bhagavanto natanatA iti tebhyo nama iti / yadyapi vItarAgazabdena bandho-daya- sattAgatasyA'bhAvaH khyApyate, tathApi bhagavatAmarhatAmeva tathAbhUtAnAM grahaNamiti paramavItarAgebhya ityAhuH / evaM cA'rhato namaskRtya zeSanamaskAryanamaskArArthamAhuH Namo sesaNamukArArihANaM' ti / anena ca padena sarve'pi siddhAcAryopAdhyAya - munirUpA namaskAryA akhilazAsanasya, te vyAkSiptAH / nahi jaine zAsane kazcidapi parameSThI namaskArAnarha iti yogyamuktaM - ' namaH zeSanamaskArAbhya' iti / evaM pUjyA''rAdhyAnazeSAnnamaskAreNArAdhyA''zaMsyamAhuH - 'jayau savvaNNu sAsaNaM 'ti / matrAvadheyamidaM yaduta-navapayAM siddhacakrayantre ca yAni nava padAni khyAtAni, AdyAni teSu paJcA''rAdhya-pUjyatobhayapadopetAni, paraM samyagdarzanAdIni tu catvAri guNarUpatvAdArAdhyAnyeva / ata eva pUjyA''rAdhyobhayadharmopetatvAt paJcaparameSTi- namaskArAssdi (1) paraM yAni samyagdarzanAdIni catvAryArAdhyAni padAni, tAnyeva jainazAsanaM / ubhayA'vadhAraNaM cAtrApi - " yad nA'nyat samyagdarzanAdibhyo jainaM sarvajJodbhAvitaM zAsanaM na ca tAdRzaM zAsanaM vyatiricya samyagdarzanAdIni " / tataH suSThuktaM "jayatu sarvajJazAsana 'miti 'dhammo vaDDhau sAsao vijayao' ityAdivat jayAsszIrvAdasya prazasyatAssvazyakatA ceti / asambhavyapi yathA jinezvarairvarabodhita Arabhya parArthodyatatvAdazeSajagaduddhArakaraNamabhidhAryate / abhAve'pi tasyA'bhipretasya jagaduddhAraphalasya tadabhidhAraNe tena tu tIrthaMkaratvaM samarjyate nikAcyate ceti, prastutasUtrakArA api prastutopayogyevA'bhipretamAhuH - ' paramasaMbohIe suhiNo bhavaMtu jIvA, suhiNo bhavaMtu jIvA, suhiNo bhavaMtu jIvA' iti / . paramasambodhizva prAguktavarabodhilAbharUpo'nyo vA jJeyaH, sukhabhAvasyobhayatrApyavyAhatatvAt / bhavantviti AzaMsAprayogazca sveSAM tathAvidhavaralAbhazUnyatvAd anyato vA''gamabodhabodhyA kAraNAditi / evamuktvA nigamayanti prastutaM -' iti pAvapaDidhAyaguNabIjAhANasuttaM samattaM ' iti / Page #136 -------------------------------------------------------------------------- ________________ (98) adhyetRNAM prastutasUtrasya siddhapUrvameva yaduta-atra sUtre gaha!karaNena pApAnAM pratighAtaH, bhagavatAmahadAdInAM guNAnAmanumodanena ca guNavIjA''dhAnamiti yathAvattayA sAdhitamevA'stIti yogyaivA'bhibhA sUtrasyeti / ityevaM sucirantanA''gamadharAcAryodbhutaM zuddhaye, pApAnAM guNamUlakavRddhividhaye cAtmoddharANAM vide| yat pApapratighAtasaMyutaguNasandohasambhUtaye, tasyedaM sukumArabuddhisugama dRbdhaM mayA vArtikam // 1 // habdhA yasya ca vRttijJAnamaNitipodbhUtavodhaiH kila, sUrIzaiIribhadranAmasubhagaijainAgamaikoddharaiH / sA vijJAvalivedyatattvasubhagAyedaMyugInajanaistAdRgbuddhiviyogato'vagamituM naiva kSamA saMvide // 1 // 5 00 2 bANazUnyayugalAGkitavarSe, mArgazIrSasitapakSagatAyAM / vikramabhUpakRte vihitaiSA''nandenAdyatithI guNadRddhaye // 1 // iti zrI AgamoddhAraka-AcAryapravarazrI-AnaMdasAgarasUripurandaraiH saMdRbdhaM .. paJcasUtra(Adhastra)vArtikam samAptam / . . jinavacanamahattA ekamapi tu jinavacanAdyasmAnnirvAhakaM padaM bhavati / zrUyante cA'nantAH, sAmAyikamAtrapadasiddhAH // . tasmAttatprAmANyAt , samAsato vyAsataMzca jinavacanam / zreya iti nirvicAra grAhyaM ' dhArya ca vAcyaM ca // -dazapUrvadharAcAryomAsvAtiracitazrItattvArthasUtrabhASya saMbaMdhakArikA gA. 27-28 Page #137 -------------------------------------------------------------------------- ________________ OM namo jinAya AgamoddhAraka - AcAryapravara - zrI AnandasAgarasUrivaranirmitaH paJcasUtratarkAvatAraH 2 atha *zeSacatuHsUtryAmaidaMyugIna janocitastarkAvatAraH / 44 jAyA dhamma - guNapaDivattisaddhAe " 'jAtAyA 'miti 'saMviggo gurumUMle suyadhammo ittaraM va iyaraM ve 'tivacanAt 'suhagurujogo vvayaNa sevaNe 'tivacanAcca tathAvidhapravRttergurujanebhyaH sakAzAdutpannAyAM. kiJca - bhavitukAmAnAmapi laghuvayo labdhapravrajyAdInAM tAdRzo'pi vidyata eva vargoM yo dezaviratimapratipadyaiva siddhaH / paThyate ca zAstreSu - "siddhA'saGkhye yAM'zo'pratipanna dezaviratika " iti keSAJcinna nAyate'pi antarA dezavirateH pratipattau zraddheti, yeSAM sA jAyate te'trAdhikriyante iti darzanArthamutpatti- pradarzako jAtazabda iti / na ca vAcyaM paJcAzake tolayitvA mAnaM dezaviralyA duHSamakAle tu varNA''zramavad vizeSeNa 'dezaviratiM pAlayitvA sarvavirateruktA pratipattiH, dharmavindAvapi duHsvapna kathanAdi - mAtApitRnirvAhasAdhanakaraNasya sarvaviratipratipatterAdau pratipAdanAt dezaviratimUlaiva sarvavirati pratipattiH syAditi / ' yataH AvazyakAdiSu kvA'pi bhave aspRSTadezaviratInAmapi siddhatvasya pratipAdanAt, zrI nizIthacUrNyAdiSu garbhA'STamAdInAmapi sarvavirateH pratipAdanAd, bhagavadbhiH zrIharibhadrasUribhireva zrI zrIpaJcavastuprabhRtiSu saptAdhikavarSavayaskAnAM sarvaviraterarhatvasvIkArAca / - tattvatastu pratipannagArhasthyAnAM paJcAzakA''dizAstroktaH kramo duSSamA'rake AnukUlyatAbhAgiti paJcAzakA''diSu tathA pratipAditamiti, tatazca na sArvatrika eSa paJcAzakA''diprokko niyamo na vA tadavidhAne vidhivirodha iti / sthUlaprANA'tipAtaviramaNA''diko dharmaH, zrI aupapAtikA''diSu spaSTatayA tasyAMDagAradharmatayA''khyAnAt, guNAzcAtra tatpratipatteranantaraM tatpAlanaM yatanA''dyAH pApamitrasaGgavarjanA''dyAzca / "* prathamasUtrasya "paMcasUtravArtika" nAmnAM vivRtattvAttasyeha nAdhikAraH, ataH - :- zeSapadena dvitIyAdInAM caturNA parigrahosvabodhyaH / Page #138 -------------------------------------------------------------------------- ________________ ( 2 ) yadvA'NuvratAni dharmatayA, digviratyAdayo guNA guNavatAdirUpAH sthUlaparigrahaviramaNokteranu 'iccAItti' vacanAtteSAM guNavratA''dInAM grahaNamapi nAnucitaM, sAkSAt paJcAnAmanuvratAnAmuktistu tatmatiprattireva viratirUpatAmAdadhAtIti jJApanArthaM / tathA cA'viratAnAmapi vAsudevA''dInAmaSTamapauSadhikatvAdibhirna virodhaH, yAvajjIbikasya sthUlaprANavadhAdiviramaNasyA'pratipattervAsudevA''dInAmaviratatvaM, yAvajjIvikA pratipattizcA'NuvatAnAmitareSAM tvitarathApi / kiJca pratipannAnAmanuvratAnAM guNAyaivaitAni digviratyAdirUpANi vratAni, tata eva ca zAstre diparimANAdInAM saptAnAmapi guNatratatvaM zikSAtratatvaM cocyate / zraddhAzabdazcAtra pratipatti-rucyarthaH natu pratItyarthaH, pratItestu samyaktvAvasare eva jAtattvAt / aSTAdazAnAM vadhAdInAM pApasthAnakatvasya taddezaviramaNasya tatsarvaviramaNasya ca krameNa samyaktva - dezavirata - sarva viratatvenAdhigamAt / ata eva yatidharmasyA sAmarthye dezaviratirUpaH zrAvakadharmaH, tasyApyasahiSNutve kevalaM samyaktvaM, tadabhitrIterapyabhAve ca ' cauhi~ ThANehiM jIvA NeraDyAuttAe' ityAdidezanA'nuvAdAt mAMsaprabhRtibhyo viratizva krameNa kAryatayoktA dezakAnAmiti, anyathAdezanAyAM prAyazcittasya pratipAdanAt, . tadenaM samIkSya vidvAn vacanaM na kadApi vakti yad - vinA dezaviratiM na syAmna deyA grAhyA vA sarvaviratiH // kizca - dezaviratirapi teSAmeva bhavati, ye gRhasthatvaM dezaviratiratirUpaM taptAyaH kaTAhapadanyAsatulyaM gaNayanti / tatazcA'pavAdapadaM dezaviratiH, sarvaviratistvautsargikIti / bhagavatA vIreNa dezanAyAmapi prAganagAradharma evAkhyAta iti / pratipattizca guroH sakAzAccaityavandanAdividhinA, grahaNaM gurUmuLe zrutadharmeNa itvaraM yAvatkathikaM vA vratAnAM svIkArasya bhAnAt / " bhAvijjA eesiM sarUvaM payaisuMdarataM / " 'bhAvayedeteSAM prakRtisundaratvamiti / yadyapi bhUdhAtoH sattArUpo'rthastathApi ' dhAtUpasarganipAtA anekArthI ' iti niyamAt ' dhAtavo'nekArthA' iti nyAyAt 'takSaHsvArthe ve 'tyAdi - sUtrAcca dhAtUnAmanekArthatvAt 'bhAvanA vAsanA saMskAra' iti kozAcca vAsanArtho'tra bhUdhAtuH / bhU-kRpocintane'piti matA'ntareNa bhUzcintanArtho bhvAdigaNyate, tatra tu na nyAyAnusaraNaM, parameSa vizeSo yaduta - NyAgama eva vAsanA'rthaH nA'nyatheti / bhAvanaM ca na zAstroktIranusRtyaiva, kintvautpattikyAdibuddhiprayogeNa samIpataravarti caitado rUpamitinyAyokteH purato vakSyamANAni sthUlaprANAtipAta viramaNA''dini pApamitravarjanA''dIni brA'traitacchdena grAhyANi santi cobhayAnyapi bahUnIti ghahuvacanaM / ' Page #139 -------------------------------------------------------------------------- ________________ prakRtyA sundarasamiti-bhaktikRtaM sahakArAdi snehajamaucityotpAditaM cetyAyanekadhI sundaratvamAbhAsate lokAnAM, varNayanti lokAnAM purato yAvat kavitAprayogAt kAvyAdiSvapi kumArasambhavA''diSviva, paraM tathaiSAmaNuvratAdInAM na tadbhAvanaM sUtrakArairAdizyate, kintu svabhAvenaivaitAni sthUlaprANavadhaviramaNAdIni sundarANi / yataH prAk tAvat vihAyA''rhatAn na ko'pyanyaH darzanAzritaH pRthivyA''dIn SaTkAyAneva jIvaMtayA jAnAti / anye tu lokoktipradhAnAstrasaMkAyameva jIvaM vadanti, vadanti ca tata eva calamAnAM jIvA iti / tatazcA'nantAH pRthyAdaya ekendriyAstaiqhatA eva na, kutastarhi teSAmupadezanaM ? bhata evocyate AvazyakAdAvaNuvratAdyadhikAra upakrama eva 'ittha u samaNovAsagadhamme' ityAdi ucyate ca 'NiyameNa u chakkAye' ityAdi / _ tatastatattvatastadeva jainaM zAsana, yataH pRthvyAdInAM SaNNAM jIvakAyAnAM zraddhAnamiti / etadeva cAdAvutkRSTatvaM jainazAsanasya yat-paNNAM jIvanikAyAnAM jJAnaM zraddhAnaM prarUpaNaM svIkAro yathAyathaM pAlanaM c| ata eva ca kaSazuddhamidameva zAsanaM, SaNNAmapi pRthyAdInAM kAyAnAM hiMsAdipApasya varjanAyopadezadAnodyatatvAt / tathA ca SaDjIvanikAyAnAM dayAyAH sambhavaH pAlanA upAya ityAdayo'pyAhata eva darzane, anyatra tathAvidhAyA hiMsAyA dayAyAzca sambhavAdyabhAvAt sukha-duHkhAdhatizayAdi-tatphaladarzakadRSTAntA'bhAvAcca / - kiJca-apare hi sRSTivAMdakuhevAke magnatayA karimekarUpaM nityamabhyupagacchantaH pratipadamanabhUyamAnamapi padArthAnAM nityA'nitya-sadasat-sAmAnya-vizeSA''divividhadharmavattayA syAdavAdamudrA'titatvaM nA'bhyupagacchanti / tatazca paratIrthyAH sarve'pi tApazudhdhyA dharma zuddhamAkhyAtamalaM na bhavantIti / trikoTizuddhaM jaina zAsanamiti, taduktasyaiva zramaNopAsakadharmasya prakRtyaiva sundaratvaM syAt / anyacca pare hi dharmA * vItarAgebhya Adadhato'sUyAM vItarAgaguNamevA'prasannAt kathaM phalaM. .. prApyamityAdyaktvA. doSatayogiranti, svayaM krodhAdyAdhmAtAstiSThanti / tata eva vairamudvahantyaprIteSu pratIkAraM ca teSAM kurvantastadeva nyAyyamityudghoSayanti, tata eva cA''mnAyanti "duSTAnAM zikSaNaM. caiveM 'tyAdi / jainAnAM tu zAsanaM 'mA kArSIt ko'pi pApAnI 'tyAdinA maitryAdibhAvanAcatuSkaM samyaka kRtvA'nugatatayA maitrI-pramodetyAditattvArthA''dyukterAvirbhAvayati, dvisandhyaM kriyamANe Avazyaka Page #140 -------------------------------------------------------------------------- ________________ 'mittI me saba esu, veraM majhaM Na keNaI 'tyAdi 'savyasta jIvarAsisse 'tyAdi pratipAdayitvA kSamA graahyti| tatazca bhavati teSAM SaNNAM jIvanikAyAnAM dayAyAH karaNIyatAviSaye prajJApanaM cAhatyeva taditi, jainazAsanoktAni sthUlaprANavadhaviramaNAdIni prakRtisundarANyeveti / ___avadheyaM tAvadidamatra yaduta-zramaNopAsakadharmamabhyupayan zrAddhaH 'tattvA'rthazraddhAnaM samyagdarzana miti 'jIvAjjIvA''zravAvandhasaMvaranirjarAmokSAstatva 'mityAdyavadhArayan pRthivyAdInAM SaNNAmapi jIvanikAyAnAM zraddhAyukta eva bhavati / ata evocyate 'satyeva (samyaktve) nyAyyamaNuvratAdInAM grahaNa 'mityAdi / . . yuktaM cedameva, yato yaH zraddhatte jIvAn trasatayA sthAvaratayA ca, sa eva kSityA''dInAM sthAvarANAM vadhasya varjanamazakyaM matvA taM parijihIrghaH san trasakAyasya vadhaM varjayan sthUlAM prANAtipAtAd viratiM karoti / yasya tu samyaktvena zUnyasya trasa-sthAvarabhedena zraddhAnameva jIvAnAM nAsti, sa kathaM tAM tathAvidhAM kuryAt , tadabhAve ca zeSANAmapi tadvRtiprAyatvAdabhAva eva tattvataH syAt , tato yuktamukta 'satyeva samyaktve nyAyyamaNuvratAdInAM grhnnN'| kiJca-zramaNopAsako lokavyavahArArthamAveNikAn AcArAn kurvANo'pi na tatkaraNaM dharmatvena manyate / ataeva ca "nirarthikAM na kurvIta, jIveSu sthAvareSvapi / . hiMsAmahiMsAdharmajJaiH" ityAdyupapadyate / ..... tatazca sarvaprANivadhavarjanarUpAM sarvaviratimabhIpsan sthUlaprANavadhaviratirUpAM dezaviratiM kurvannapi . zramaNopAsakaH aNuvratAdInAM prakRti sundaratvamAmnAti zraddhAti ca / na ca vAcyamanantAnAM vanaspatyAdInAM sthAvarANAM vadhasya na varjanaM kRtaM tarhi parimitAnAmitareSAM vadhAdevarjanena kiM hi vratatvamiti ? yatastrasavadho varjituM zakyaH, trasatayaiva caiSAM jIvAnAM vadho'tisaMGklezakaraH, siddhAntazcaipa yaduta-hiMsyakarmavipAkenApi jAyamAnAyAM hiMsAyAM hiMsakAnAM saliSTatvAnimittabhAvAdaviratezca bhavatyaghandasya vandhaH / abhAve tu saklezAdInAM 'jaya bhuMjato bhAsaMto pAvaM kammaM Na baMdhaI 'tyAdi vacanAnA'styeva bandhalezo'pyaghandasya / mata eva cA'pramattAnAM hiMsAyA abhAvA'bhAve'pi anA''tmA''rambhakatvA''di gItamAgame iti / Page #141 -------------------------------------------------------------------------- ________________ ... kiJca-sthUlavadhaviratyAdInAmeva prakRtisundaratvAt kazcidajJaH pratyanIko vA vihAyA'nnAdyAhAra mAMsAdyAhAratayA niyamayati, yAvat SaSThe tyaktvA ca dinabhojanaM nizAbhojanaM niyamayati, tadA zAsanarasikaH pratyAkhyApakastaM tathA vidadhataM niSedhati, na ca tathA vratayati kathamapi, tathApratyAkhyAnasya prakRtyaivA'sundaratvAt / evaM sthUlA-'NumRSAvAdaviramaNA''diSvapi sthUlamRSAvAdA''diviramaNA''dInAmeva prakRtisundaratvaM jJeyamiti / - nanu sthUlaprANavadhaviramaNamityatra kasya sthUlatvaM ? yato viramaNaM vadhazca kriyArupo; kriyAyAzca dravyA- ... zritatvAnna sthUlatvaM na cANutvaM, yadi ca prANAnAM sthUlatvamAmnAyate, tadapi na yogyaM, yato yathAbhUtA eva . . hi sUkSmazabdavAcyAnAM sthAvarANAM sparzanAdayaH prANAstathAbhUtA eva ca sthUlazabdacAcyAnAMtrasAnAmapi / yato nA'tra sthUlazabdena bAdarakarmodayaniSpAdyazarIravatvaM vivakSitaM, taditaratra ca sUkSmanAmakarmodayaniSpannatvaM, kintu sthUlazabdena sthUlamatidhAribhirapi jIvatayA pratIyamAnatvAt trasA evaM vaktumiSTAH / . evameva ca zrIjainazAsanalabdhasUmamatInAmeva jIvatayA grAhyatvAt sUkSmazabdenA'tra pRthvyAdaya ekendriyA vaktumiSTA iti / prANAnAM sthUlatvaM vA sUkSmatvaM vA nA'tra vaktumiSTaM, prANAstvindriyAdayaH. zarIramAnAdhInAH, zarIramAnena ca: yAvan mahatvaM vanaspatInAmekendriyANAM tAvanna .. kasyApyanyasya, 'joyaNasahassamahiaM NavaraM pattebharukkhANa'tivacanAt / . .. ... . yadyapi paJcendriyANAM vaikriyaM sAdhika(lakSa)yojanaM bhavati, paraM na tat svAbhAvikamuttaravaikriyaM hiM tat, svAbhAvikaM tu tat saMptahastamAnamevotkRSTaM evaM * bhavati nA'dhikaM devAnapekSya, : nArakANAmapi svAbhAvikaM vaikriyaM paJca(zata)dhanurmAnameva bhavatIti / na dvIndriyAdInAM zarIraprANAdimahattvaM, yena te ucyante sthUlA iti / jIvAstu ekendriyAdaya saMsAriNaH siddhAzca: saMsAramuktAH sarve'pyamUrtA iti / jIvA'pekSayA sthUlatvamaNutvaJca : naiva sambhavati, tat kathaM sthUlaprANavadhaviramaNaM, kiM sthUlatvaM cApekSyeti cet ? satyaM ! . .. . ... . - yadyapi sUkSmabuddhaya eva jainA ekendriyA''dInH pRthvyAdIn jIvatayA'vagacchanti, paraM na te sUdamabuddhayaH kevalAnekendriyAn avagamya jIvatayA dvIndriyAdIn trasAn nAvagacchanti jIvatayA, tathAca : jinendropadezAptasUkSmabuddhayo jainA, dvividhAnapi tAn : jIvatayA avagacchantyeva / tatvatastu sthUlatvam atra (viziSTaM) vivakSitaM jJeyaM / * yadyapyatrANuvrate trasebhya eva tadvadhaniSedhAd viramaNaM, paraM tatra trasAnAM vadhAd viramaNaM saGkalpAta, na tvArambhajAt, pacanAdyarthamagnyAdInAM samArambhe agnyAdInAM sarvakAyazastratvAt trasAnAmapi virAdhanAyA anivAryatvAta, tatazca kliSTatamA'bhisandhijanyasya vadhasya dustaravipAkatvAt tatkAraNa trasavadhaM vAyati / . . . . . . . . . . . . . . . . Page #142 -------------------------------------------------------------------------- ________________ tatrA'pi yaH pratyanIkAdInaM sApekSatayA saGkalpenAbhinan nAticarati vrataMmiti niraparAdhanasaviSaya saGkalpaja va varjayati, tatra ye vyAghrAdayo hiMsAM kartumughatAH, vratadhAriNastAn adyApyaMkRtAparAdhatvAniraMparAdhAnapi sApekSatayA nan ne virAdhako bhavati vratasya / / tathAca sthUlatvamApekSikamamanumatyApi saGkalpA''dijanitasyaiva saMvadhasya varjanAt sthUlatvamanivArya, tadvadeva ca gRhasthAnAM trasAnAM prANinAM kuTumbA''digatapratibandhayuktatvAttaiH samvandhyAdibhiH saMsargAt tatkRtAnAmapi prANavadhAdInAmapalApa-rakSaNAdiprasaGgAt kevalAt svaM yogakaraNamAtrAd viramaNAca / na syAdevaM trividha-trividhena viratiH, vihAya ca kAMzcidekAdazI pratimAM pratipannAn , sarveSAmapi zrAddhAnAM dvividhaMtrividhAdimirbhaGgereva vasavadhAdapi vivakSitarupAd virateH sambhavAtteSAM yA viratiH, sA sthUlaprANavaMdhaviramaNamityAkhyAya sthUlatvamudgIryate iti / . .. nanu jIvA muhumA thUlatti 'tasa-vAyara pajjattA 'tizAstravacanAttIrthAntarIyaizca sthUladRSTibhirapi . jIvatayA jJAyamAnatvAd vA kathaJcijjIveSu sthUlatvaM proktaMyuktyA vA prANavadhaviramaNasyaM vivakSitaM sthUlatvaM / sabhirabhimantavyaM syAt , paramaMtra jIvazabdastatparyAyo vA prANyAdizabdo naM sthUlatvenA''diSTaH, atra tuM sthUlaprANavadhaviramaNamityAdiSTaM, zAstreSvapi ca sarvasmAt. prANAtipAtAdviramaNamiti / lakSaNe'pi hiMsAyAH 'pramattayogAt prANavyaparopaNa 'miti / prANAzca vanaspatyAdInAM mahAnta iti prAguktameva / na cAtra ruDhiranusatavyA'sti, ruDhitastu vikalendriyAH prANA ityucyante ? atra sAmAnyena yAvat trasa varSasya varjanamastIti cet ? satyaM !" prathama tAvat jIvAnAM svarupataH sthUlatvaM sUkSmatvaM cAmUrtatatvAnnAsti, prANA api na sAnAmeva / sthUloM iti / sthUlaprANavedhaviramaNamiti kiM vAyamiti syAt sandehaH / kozakArAstu 'jIve'su- . jIvita-mANA' itivAkyena prANazabda AyurmAtravAcaka ityAhustadatrA'vazyaM vicArya tatvaM / ___ kSetra hi sthUlaprANiprANavaMdhaviramaNamiti vAcye madhyagataM prANizabdaM vilopya sthUlaprANavadhaviramaNamityukta / prANaparyaMntAnudhAvanaM ca prathamaM tAvajIvAnAM svarupato'jarAmaratvAnna vadho maraNaM vA'sti / ti eva cocyate 'paJcendriyANi trividhaM valaM ca, ucchvaasniHshvaasmthaanydaayuH| prANA dazaite bhagavadbhiruktAsteSAM viyojIkaraNaM tu hiMsA' // 1 // iti 'eehiM vippaogo jIvANaM bhaNNae maraNa 'mityAdi ca; tatazca prANA'tipativiramaNamityAdi sarva prANazabdenopalakSitamuktaM / kizcA'NuvratAnAM yat prakRtisundaratvamudgIryate, tadazubhA''zravanirodhAt, azubhA''zravAMzca naM Page #143 -------------------------------------------------------------------------- ________________ (7) prANasaGkhyAmanusaranti, na dazaprANavara paJcendriyavinAzena samame ke ndriyAdidazaprANavinAzanaM, kintu prANasAmarthyAnusAreNa prANavinAzajanya Azravo'bhimanyate / prANAnAM sAmarthyaM caikendriyANAmanantAnAmapi yatsparzanendrikAyabalAdigataM sAmarthyaM tato'nantaguNavizuddhaM kramazo dvIndriyAdInAM tata eva ca pacendriyavadhAdibhirnarakAyuSa AzravaH / kizca RSiityAkArakANAM yanmahAvairatvaM zrIbhagavatyAdiSu 'ceiyadavvaviNAse isighAe ' ityAdinA durlabhabodhitvaM ca pranyeSu yaduktaM, tatkSayopazamAdijanyasya jIvaguNasamudAyarUpabhAvaprANasya sAmarthyamapekSya / evaM ca prANiprANarakSAviSaye oghaniryuktyAdizAstreSu pratipAditAvutsargApavAdAvapi sukhonneyau bhaviSyataH / spaSTIbhaviSyatyetasmAdadhikArAt sacittAnAmapyannAnAM bhakSyatvaM mAMsAdInAmabhakSyatvaM ca kathamAryaiH kRtamityasya tatvamiti / anAdikaH kramaH eSa rUDhitaH sthUlaprANavagha viramaNA''diko'NuvratAdiSu, parameSa vizeSaH yadutadvAviMzatimadhyamajinatIrthasAdhUnAM mahAvidehasAdhUnAM ca mahAtrateSu caturthe mahAvrate ' vahiddhAdANAo viramaNa 'mityevaM pratyAkhyAnena caturmahAtratatvaM bhavati, paraM zrAvakANAM tu sarveSvapi zAsaneSu paMcaivA'NuvratAni / tata eva jJAtadharmakathAdiSu zrInemijinazAsanAdigatAnAmapi samyaktvamUlAnAM dvAdazAnAM vratAnAmuktaH svIkAraH zrAddhAnAM saGgacchate iti / yadyapi cA''gamadhurandharAH "jo deuvAyapakkhaMmi heuo Agame ya Agamio "tti dhRtvA pratIkaM samyagdarzanAdibhi, sAdhyA mokSAcA hetuvAdarupAH, bhavyatva - jIvatvAdayazca sAdhyA na kenApi iti te AgamikA iti vyAkhyAya AgamikeSvartheSu yuktInAmupanyAsameva niSedhayanti kecit / kecicca 'ANa gijjho attha ANAe caiva so kaheyavvo / dihaMtima dihaMtA siddhaMtavirAhaNA ihare' - syukvA sarveSAmarthAnAmAjJAprAhyatvamAdau vyavasthApayantu pazcAcca yatrA'rthasAdhane dRSTAntazabdopalakSyANyanumAnAdInItarANi mAnAni syustatra tAnyapyavazyaM prayoktavyAnyeva / tathA ca zraddhAnusAriNAM jIvAnAmanayaivAgamoktapadArthAnAM zraddhAne'pi tarkAnusAriNAmapi siddhAntoktAnAM padArthAnAM zraddhAnaM sukaraM bhavatIti vyAkhyAnayantIti / dvitIyapakSamAzritya yuktilezo'tra darzyate, aSTAdazasu pApasthAneSu AzravasthAne'vateSu cAdAveva paThyate prANavaSaH, atastatsarva- dezaviratirupeSu mahAtratA- 'NutrateSu yuktamevAdau tasya paThanaM / kizva-prANAnAM Page #144 -------------------------------------------------------------------------- ________________ (8) jAto ghAto na hiMsakena na ca hiMsyena pratikatuM zakyaH; AbhavamupArjitAnAM tadbhavajAnAM sakalAnAM zakInAmakSAyikANAM, nAzo jAyateM, na caivamanyapApasthAnakavipAkaH / .. . . . - viduSAmaviduSAM vyavahAriNAmavyavahAriNAM yathA vagho'priyo, na tathA'nRtAdIti, sarve pravAdAzcAtmaghAtApAtabhiyA'pi vadhavarjanasyA''vazyakatAmabhidadhati, vairA'nubandhivairakAraNaM ca prANavadha eva, nArakaMsyA''yuSo bandho'pi prANavadhA''dibhayena mAMsAhAra-paJcendriyavadhA''dinetyAdibhiyuktibhiryuktameva ' prANavadhasya pApasthAnAdiSu tadviramaNasya mahAvatAdiSu cAdau sthApanamiti / tata eva caiMkasyApi jIvasya samyaktvAdiguNAnAM prApaNe sati caturdazasu rajjUSvamAyudghoSaNaM jAtamiti pratipAdyate iti / / / : tadanantaraM bhASayaiva vyavahArANAM mUlasya bandhanAt, visaMvAde tathAvidhe vAde ca yAvajjIvamapi vaira-klezAdonAM vRdveravalokanAtkutracicca tathAvidhe'smin ekasya sakuTumbasya. ghAtasya darzanAt visaMvAdarupo mRSAvAdaH / . ... . kiJca-sarveSAmapi kupathapavAdAnAmutpattau sthitau vRddhau prabhAvanAyAM ca mRSAvAda eva samedhate / jaine'pi zAsane na kiJcidanyat pApasthAnaM tathAvidhamanartha sUtrayati yAdRzaM mRSAvAdaH, : yataH ekabhavenA'pi-'ussuttabhAsagANaM vohiNAso aNaMta saMsAro 'ttivacanAt utsUtrarupeNa mRSAvAdenaikena bhavo'nanta upAya'te, na tAdRzA'nantabhavopArjanamanyena vadhAdvineti, dvitIyatvaM yuktamevamasyeti / ::. na ca vAcyaM nAstyevotsUtrabhASakANAMmanantasaMsArabhramaNaniyamaH, kuvalayaprabhAdInAmapyetAvatsaMsAramramA'bhAvAditi / yataH sUtrakArAH-prajJApayitArazcopadizeyuH prajJApanyA bhASayA, tathA ca yathA mithyAtvavamanAnantaramanantasaMsArabhramaNaniyamasyA'bhAve'pi mithyAtvA'vinAbhUtAn kaSAyAn : anantajanmAnubandhasvabhAvatvAdantAnubandhina iti kathayanti / prANavadhAdipravRttA api pradezyAdayaH svargabhAjo jAtAstathApi prANavadhAdIni narakamUlAnItyeva varNayeyuriti / kiJca-saccapaiNNA hu vavahAra 'tti vacanAd vyavahAriNAM sarve vyavahArAH satyA'dhiSThitAH / ... lokottare'pi mArge : satyasya mahArhatvAdeva. dharmavizeSatayA "paMcamahavyayajuttasse "-tyuktAvapi "saccAhiTiyasse "tyuktaM, zrUyate caitasmin mRSAvAde'tyakte zeSapApasthAnAnAM tyAgo'pyakiJcitkaraH, sarveSAmapi .pApAnAM kRtAyA api pratijJAyA mRpAvAdenApalApaprasaGgAditi / ... nanu 'anantAnyanuvandhanti, yato janmAni bhUtaye / . : ... : .... :: ....... * ato'nantAnuvandhIti, saMjJA''dhepu nivezitA' // .1... itivacanAt-. : .. Page #145 -------------------------------------------------------------------------- ________________ .. anntaanubndhino'nnt-sNsaarvrdhkaaH| utsUtrabhASakANAM ca - "payamakkharaM ca.ekaMpItivacanAniyamAnmithyAtvaM, mithyAtvaM ca na kadAcidapi mithyAtvodayena vinA bhavatIti / yathA: samithyAtvAnAmanantAprabandhiprabhAvAdananto jAyate saMsAra iti prarupyate tathotsUtrabhASiNAmanyathA. veti ? / ye utsUtrabhASakA api santaH svamatapoSaNamAtratatparAste tathAvidhaM tIrthaM nApi dviSanti / yathA marIciH pArivAjyapravartako'pi na prabhorAdinAthasya zAsanAya druhyati / kecit gozAlA''divadanyathAprarupakAH pravartakAzca tIrthAya drohiNo bhavanti, teSu ye'ntyAsteSAM bodhedaulabhyaM vizeSeNa bhavati / tatazca saMsAramanantamaTanto'pi bodhyutpAdanasAmagrImeva na te ApnuvantIti, etAdRzAnAzrityocyate ca 'Na hulabbhA tArise . . daTTuM 'ti / adRSTakalyANakaratvameva tathAvidhotsUtrabhASakANAM jJeyamiti / atha yathAhi vyavahAryavyavahAriNAM sarveSAmapriyatayA vadhasyA''dau sthUlaprANavadhaviramaNaM, tadanantaraM ca laukika-lokottaramArgA'nugAminAmapriyatayA mRSAvAdasya pratibhAsAttacca sthApitaM / atha sapaurajAnapadAnAM sarvavyavahArANAM phalatayA vyApRtihetutayA mUlatayA prANAdibhyo'pi kathaJcidadhikatayA dhanasya grAhyatayA tadapahAre ca sakuTumbasyApi vinAzasya sambhavAcca dhanasyA''deyatA'sti, tata evaM ca paratIrthikairjanacittAnuvRttaye dharma-mokSayozca puruSArthasya prakhyApitA, dhanasyetthaM lokAnAM upayogitamatvAdanyAyatastadapahArasyA'niSTatvAcca jAnapadImeva-vRttimAzrityA'dattA''dAnaviramaNasyopanyAso naa'yuktH| ata eva cAtra pararAjyAtikamAdermahA'dattAdAnatvena varNite'pi praznavyAkaraNA''dau sUtre 'uciyaM mottUNa kala 'mityAdi 'teNAhaDappaoge' ityAdi cA'ticAratayA dezabhaGgarupeNA'skhyAyate, jAnapadyA kRtyAM hi tathAprakArasyaiva tasya vyavahArAt, prAkkanayordvayoravizeSatayA''lyAnaM cakravAdInAM raNasaGgrAmAdernindanAt , asya tRtIyasya jAnapadI vRttimAzrityopanyAsAt yogyameva dvAbhyAM tAbhyAmAnantaryamiti / nanu yadyevaM paramaNDalAkramaNasyA'dattA''dAnarUpatvaM tadA kathaM zrIjambUdvIpaprajJaptyA''vazyakA''diSu cakravAdInAM paramaNDalAkramaNAdeH prAzastyena varNanaM kRtamiti ? cet / * zRNu, prANAtipAta-mRSAvAdau hi pApAdudayamAgacchato ghoraM ca pApamanubandhayataH, na ca to kenA'pi prakAreNa prazastI, paraM paramaNDalAkramaNena pareSAM nRpANAM parAjayAjjAyamAnasya dhanA''dilAbhasyAntarAyakSayopazamajanyatvena pariNAmadAruNasyApi puNyarupatayA puNyaphalatayA vA'bhipretatvAt tathA tathA tatra tatra kriyamANaM varNanaM nRpANAmasti / / zAstrakRdbhirAkSepiNyAdiSu dharmakathAsvapi devarddhivarNanamityAdyuktvA kAmabhoga-parigraharupatve'pi devAdInAM varNanamanumataM / dharmasya sAdhye mokSaphale satyapi yAvadbhavasthityaparipAkAdena (stanna) Page #146 -------------------------------------------------------------------------- ________________ bhavati, tAvantaM kAlamAvazyakasya prApyasyA'bhyudayaphalasyaM na syAdeva kathanaM, tathA cA'caramazarIriNAM naM syAdeva dharme aashvaasH| - zAstravacanaM cA'pi proktamevAnuvadati-'pubdhi tavasaMjameNaM bhaMte devaloesu uvavajaMti'. tti vyAkhyAprajJaptyA''diSu, 'sarAgasaMyama-saMyamA'saMyame ' tyAdi / tattvArthe, 'aNuvvayamahavyaehi ye' tyAdi karmagrantheSu ca pratipAditaM, ityAdiSu bahuSu zAstreSu spaSTatayoktameva prApyamapi dharmaphalamiti / __yadyapi 'uciyaM mottaNa kala.' mityAdinA stenA''hataprayogA''dinA ya jAyamAnasyA'rthalAbhasya lAbhA'ntarAyA''dikSayopazamodbhUtatA'sti, paraM sa lAbha ihaloke'pi pariNAmavirasa iti tasyA'ticAratvenopanyAsaH; paralokA'pAyanibandhanAnAmaniSTatve'pIhalokA'pAyanibandhanAnAM vizeSeNA'niSTatvenAbhidhAnAt / ata eva dhye dhyAne apAyacintanasya vipAkacintanasya ca bhedenopanyAso yukto bhavati, ' anyathaihanlaukikA apyayAyAM vipAkarupA vipAkabhavAzceti na syAd bhedenopanyAsaH / tadevaM jAnapadI vRttimAzritya sthUlamadattAdAnaM tatsambaddhaM tadviraMmaNaM cA'bhidhAya sapaura-jAnapadAnAM kulInAnAM sarvasvanAzenA'pi svIyakalatrANAM rakSaNamupalabhya caturthe sthAne sthUlamaithunaviramaNarUpaM svastrIsantoparUpaM vA''huH sUtrakArA aNuvrataM / . dRzyante ca sarvatra sapaura-jAnapade kulInAH sva-svadArAn svAH svAH kulavadhUH sarvaprayatnena rakSayantaH zIlarakSaNadvArA, zrUyante rAmA''dayaH sItArUpasvavanitA'pahAramahAvyathitA jAtAH, mahAn raNazca tadarthamevA''dRtaH / yathA ca vyavasthApite satya eva mRSAvAdatvanirNayaH, siddha eva ca sva-svAbhitvA''disambandhe adattAdAnasya:tatvena nirNayaH, tathaivA'tra siddha eva pariNayanavidhau sva-paradAra nirNayaH, yugminAMtu yadyapi parakalatre'pyabhigamanasyA'sambhavaH, paraM pariNayanavidherevA'bhAvAna sva-parakalatravyavahAra iti / . nanu tiryasvapi dezavirateH sattvenAstyeva tatra paradArebhyo viratirna ca tatra kazcit pariNayanavidhiriti cet ? satyaM, nA'styeva tiryakSu pariNayanavidhiH, paramasti parigrahaNavidhisteSAM yadapekSyocyate tiyaco'pi strIparAbhavaM na sahanta iti / nanu svadArANAM paradArANAM cAbhigamane kaH prativizeSo ? yena turye'Nuvrate paradAragamana prativadhyate, svadArasantopazabdena svakalatrA'bhigamanaM ca niyamyate, ubhayatrA'pi navalakSapaJcendriyagarbhanAs sajhyasammUchenajamanuSyavirAdhanAyA bhAvAditi cet ? ... . . satyaM ! nAsyubhayatrApi tAdAtvikavirAdhanAyAmavizeSaH, paraM jaine hi zAsane na kevalA hiMsaiva davyato jAyamAnA karmatAratamyahetuH, kintvavyavasAyasthAnAni, tAni ca paradArA'bhigamanaratasya Page #147 -------------------------------------------------------------------------- ________________ ( 11 ) tAdRzAnya-dhamA'dhamAni bhavanti, yena zrImahAnizIthAssdisUtreSu paradArA'bhigamakAriNAM adhamAdhamapuruSatayA gaNanA kRtA, kliSTatara karmabandhakArakatayA ca sa tatra varNitaH / kizvA'nyatrA'pi - 'bhakkhaNe devadavvassa, paraitthINaM tu saMgame / sattamaM NarayaM jaMti, sattavArA u goyamA ? // 1 // iti spaSTatayA''khyAyate / saMyaticaturthabhaGge tu bodhilAbhasyaiva mUle'gnidAnaM jAtamityAkhyAyate / kizca paradArA'bhigamarato hi teSAM rakSaNaparAyaNAnAM tadAzritAnAM tatsambaddhAnAM ca ghAtamanvicchan kathaMkAraM sa kliSTatarAdhyatasAyavAnna syAt ? anyacca apatyotpAdanaphalo hi kulInAnAM vivAhaH, sa ca paradArAbhigamane samUlakAzaM nikaSyeta / na ca vAcyaM pariNayanavidhirvyAvahArikastatastamAzritya sva-paradAravyavahAraH, tamAzritya pApabandhasya kliSTatarA''divyavahAraH kathaM syAditi ? yataH nirNItatarametadviduSAM yaduta-karmaNAM bandhe pradhAnataraM kAraNamadhyavasAyAH, baddhe ca vyavahAre tasmin prAgaGgIkRte ca pazcAttadvilopane bhavantyeva kliSTatarAdhyavasAyAH kliSTatarazca syAdatra pApabandhastatra na kimapyAzraye / ; kiJca-satyavAdA''diSvapi vyavahAra eva nibandhanaM tadatikramAdeva ca tatrA'pi mRSAvAdA''daMyo doSa abhimatA iti / ba nanvevaM caturthe'Nuvrate svadAragamanasya niyamanAt turyA'Nuvratasya cAgAradharmatvAt vidhinA svadAreSvabhigamo dharmatAmApadyamAnaH kathaM nivAraNIyaH ? iti cet ? satyaM ! turyam aNuvrata magAradharmaH paraM tatra nA'bhigamanasyA'NuvratatvaM yena tathAvidhamapi maithunaM dharmatAmapadyeta, kintu turye'hi aNutrate svadAraiH santoSaH kriyate, tathA ca tatsantoSasya parakalatraparigrahaviramaNasya dharmatvamaNutrate'treti / paratIrthikAnAM devAH sastrIkA iti te svadoSAcchAdanAya RtugamanA''dinAmnA svadAragatasya maithunasya 'RtukAle vidhAnene 'tyAkhyAya nirdoSatAmAcakhyuH / smRtikArAstu pazuprAyAH keciditi sva-paradAravibhAgamapyupekSya 'na mAMsabhakSaNe doSo, na madye na ca maithune' ityAcakhyuH / zrUyante cAnekeSAM paratIrthIyAnAM mAnyAnAM maharSINAM tathAvidhA gautamA'halyAdidRSTAnteSu viDambanodantAH !. 1.5 Page #148 -------------------------------------------------------------------------- ________________ (12) bhagavanto jinezvarA eva hi kSapakazreNilAbhamahimnA mathitamohamAhAtmyatayA vItarAgAH, teSAM vItarAgatA ca taccaritrA''gama-mUrti-paramparAvalokanato nizcIyate / . . . paratIthikA hi tathA kAmAsaktA yathA virahayya striyaM kSaNamAsituM na shktaaH| ata eva ca te sastrIkAH santo'pi paramakulInajanAnAmanucitaM svasya pratibimbamapi strIyuktameva vyadhurityalaM prastutA'prastuteneti / nanu kAmabhogamayasya maithunasya puNyodayalabhyatvaM na vA ? / Adhe kathaM nindyatA tasya ? tasmAdviramaNasya vA mahAphalatvaM ? / antye, puruSavedasya puNyatvena kathamullekhastattvArthA''diSviti cet / / satyaM ! na hi puNyodayalabhyAni sarvANi prazasyAnIti niyamaH, zAstreSu pApA'nubandhavatAmapi puNyAnAmukteH amedhyotkarasya devalokAdISTaphalaprApteH sanidAnadharmA''caraNasya sambhUtyAdivaccakravartipadaparyantaprAptezca siddhAnte tatra tatra prasiddhatvAt / yA cA'tra maithunasya nindyatA sA tat adharmasyaitanmUlaM sarvasaGgapravardhakaM sarvAnyapApapravRttihetukametaditi kRtvA / ___ zAstre ca puNyAnAM pApAnAM vodayena jAtamiti na vicAryate, kintu yadyat pAparupaM duHkhaphalaM duHkhAnubandhaM ca bhavati tannivAryate, maithunaM caivaM rupameveti tannivRttiH zasyate zAstre iti / nanu kimiti maithunasya sarveSvapi jinAnAM tIrtheSu pApasthAnatve'pi caturthe tasmin svadArasantoSA''derabhyupagame'pi mahAdAneSu madhyamajinAdInAM tIrtheSu vyavasthA bhinnA kRtA? yena tatra .. vahiddhA-''dAnAdviramaNamitirUpaM caturtha-paJcamamahAvratayugmarupaM mahAdAnaM gItamiti cet ? satyaM ? yadyapyatra zAstreSu kAlavizeSeNa jIvavizeSA evAcArANAM bhede kAraNatayA gIyante, naca tadasambhavi, naca tatra vAcyaM kiJcit , parameke evaM kalpayanti yaduta-pare tIthikA ArAmavAdaM puraskRtya maithuna pariharanto'pariharanto vA tyaktaM maithunamiti uddhRSya. sastrIkA vAnaprasthA'vasthAmanuyAnti, na caitajjainazAsanA''zrayiNAM zobhata.iti mUlata. eva strIparigrahasyaiva niSedhaH kRtH| tatazca vahiddhA-dAnAdviramaNamityAkhyAtaM mahAvratamiti / na caitadayuktamAmAtIti / navavadheyamidaM yat-prANAtipAtA''dIni pApasthAnAni sA'pavAdAni, kevalaM maithunaM nirapavAdaM, yataM ucyate - tamhA savvANuNNA savvaNiseho ya pavayaNe Natthi / mottuM mehuNabhAvaM Na taM viNA rAgadosehiM // 1 // ti, ata eva dravyabhAvaH prANAtipAtAdiSu darzyate bhedaH strIvarjayitvA, nA'tra caturthe mahAvrate dravyabhAvabhaGgaH / evaM tirazcAM parepAM ca maithune svajAtIyanavalakSagarbhajapaJcendriyA-'saMkhyasaMmurchimamanuSyaviSayatAyA abhAve'pi rAga-dveSavegapUrNatvAdvarNyameva maithuna, tata eva pApasthAnaM ca sarve ghAmapyetaditi / . Page #149 -------------------------------------------------------------------------- ________________ (13) ___ evamaNuvratAnAM catuSTayaM yat pratipAditaM, tat bhagavadbhistIrthapravRttikAle, paraM sa . tIrthapravRtti kAlo na samagrotsapiNyavasarpiNIrupaH, kintu dazakoTIkoTIsAgaropamapramANAyAM tasyAmeka eva sAdhikakoTIkoTIsAgaramAnaH, zeSastu sarvo'pi hIna eva tIrthapravRttyA, yasmiMzca kAle tIrthasya pravartanaM bhavati, tatra sarvasmin kraya-vikrayA''divyavahArasyA'vazyaM pravRttirbhavati, sa kraya-vikrayA''divyavahArazca vividhajAtIyasaGgrahA''dhIna' ityAvazyakatA tatkAlInAnAmarthasaGgrahe, icchA ca tadviSayiNI 'icchA hu AgAsasamA aNaMtiye 'ti janAnAmaparimitA syAdevA'tastasyA'rthajAtasyecchAnirodhena parimANakaraNaM tIrthakAlInAnAmAvazyakamiti tadrUpaM paJcamamaNuvratamatha AhuH suutrkaaraaH| . . . dRzyate jagati parigrahaprabhava eva sarvo'pi vyavahArastadviSayiNyA icchAyAzca 'domAsakae kajjaM koDie va Na NiTThiyaM' tivacanAdaparimitatvaM tatastatparimANakRteraucityAttanmayaM paJcamamaNuvasamiti / atrA'yaM vizeSaH- yathA pratipannA'vadhayo na dezavirateH pratipadyamAnAH syuH, AnandA''divat / pUrvapratipannAstvavadheradhigamavanto bhavanti, yadyapi te sarvavirateH syureva pratipadyamAnakAH pUrvapratipannAzco. bhaye'pi / tadA maNDalAdhipA rAjAno'pi zAsane jAtA bahavaH sarvavirateH pratipadyamAnakAH, paraM teSAmA''kAza-pAtAlaM svamaNDalasya svAmitvAttatra sthitasyApi yasya kasyacidarthajAtasyA'jJAtasyA'pi svAmitvAd tadviSayakagaNanAyA abhAvAca na parimitecchAparimANakaraNarupamaNuvrataM paJcamaM / - ata eva bhagavato mahAvIrasya zAsane'pi rAjJAmanekeSAM pravajitatve'pi rAjJaH zreNikasya paramabhaktatve'pi zramaNopAsakaparSadgaNanA'vasare zaGkha-zatakA''daya evopAttAH, teSAM sadgRhasthAnAmevecchAparimANakaraNarupasya paJcamasyA'Nuvratasya sambhavAditi / kiJca-AdRtAnAmapi aNuvratAnAM pUrvoditAnAM yAvanna syAnmahecchatvaM mahA'rthabharA''krAntatvaM ca tAvadeva rakSaNaM, / yato jagati prAptaye'rthasaJcayasya prAptasyA'sya vA rakSaNe hiMsAdInAmAdhirUpaM jAyamAnaM dRzyate, kathyate ca 'parigrahamahattvAddhi, majjatyaGgI bhavAmbudhAvi 'ti parimANakaraNamarthasyocitamiti / na ca vAcyaM prAptAnAmarthAnAM santoSeNa nUtanasyA'rthasyopAdAnecchA parihiyate, tadA dAnena santoSasyotpAdAdadhikA'rthagrahaNasya nivRttezca syAdasyANuvratasya prakRtisundaratA, paraM niHsvo'pi svalpavitto'pi san kalpanAgataM parigrahaM mutkalayya zeSAt parigrahAnnivRtti kurvan vidadhAti parigrahaparimANakaraNarupamaNuvrataM paJcamaM tena ki phalamiti ? icchAyAH proktanItyA AkAzasamatvenA''nantyAn (1) vartamAnakAlInakalpanAnusAreNA'pIcchAyA niyatatvakaraNena parigrahaparimANakaraNamapi tadadhikecchAyA nivRtteH phalapradameva / Page #150 -------------------------------------------------------------------------- ________________ (14) kiJca-dRzyante zrUyante ca zAstre pUrvA'vasthAyAmAbhIrAdInAM rAjyaprAptyavasAnA api bhAvAH / tato'dhikecchAnivRttikaraNenApi paJcamasyA'nuvratasya svIkAraH prakRtisundara eveti / nanu 'thUlAo pariggahAo veramaNa 'mityatrA'Nuvrate parigrahazabdena paryupasargaviziSTena kiM ?, yato graha evaM zabdaH kArya iti cet ? prAk tAvat grahaNamAtrasya nA''zravatvaM, na ca tannirodhAya pratyAkhyAnaM, samyagdarzana-deva-jIvAdInAM grahaNasyopAdeyatvAttasya mokSopAyarupatvAt / kicca-prAhyeSu bAhyeSvapi na grahaNamAtrasya parigrahatvaM, saMyamA''disAdhanAnAM tattvApAtena tyAgaprasaGgAt / kiJca-Adya-ntimajinatIrthayostu striyAH sattve parigrahatve tatra na tadA'vatAro'bhimataH, kintu bhinnA''zravatayA pratyAkhyeyatA ca / api ca graha eva paJcamAzravatayA'bhimanyate tadA tRtIyasyA'dattAdAnasya vaiyarthya, AdAnAsparaparyAyasya grahasyaiva grahaNAt / etat sarvamAzAmbareNAntareNa cetasA cintya, yataste saGgamAtrasya parigrahatvamudIrya saMyamasAdhanAni rajoharaNAnyAzravatayA'bhimAnayanti, jinatIrthamAzritAnAM tu rajoharaNA''dISu dharmasAdhanatvabuddheH sadbhAvAnmamatvA'bhAvaH, tasmAtteSAM satyapi grahe parigrahatvaM neti yogyamavadhArayanti saMyamasAdhanAnAM dhAraNaM sAdhUnAmiti / kiJca-parigrahazabdena sAmAnyena mamatvasyaivoddezAt 'mUrchA parigraha'tyuktaM / anyacca mUrchAyA grahaNAdeva grAdrivyaiH saha dhAryANAmapi dravyaparigrahatayA gaNanaM kRtamastIti / evaM ca ' yazveha jinavaramate' ityupakramya zrIprazamaratipakaraNakAraiH 'saMlekhanAM ca kAle yogenA''rAdhya muvizuddhA 'mityantyena granthena yat prakRtisundaratvaM darzitaM tatsarvamapyanUditamavaseyaM, paraM kecit laukikasundaravyavahAravat vyavahArAH prakRtisundarA api aihalaukikaphalaparyavasAnA bhavanti tadvannaitAnyanuvatAni, kintu hita-sukha-kSematvakArakANyapi santi, tAni pAralaukikaphalasampAdane'pi pratyalatvAdAnugAmukAni pretya santIti darzanAvAhuH-'ANugAbhiyattaM 'ti, anuvatAnAmanugAmukatvAdeva zrIpazamaratikAraiH / prAptaH sa kalpeSvindratvaM vA sAmAnikatvamanyadvA / sthAnamudAraM tatrAnubhUya ca sukhaM tadanurupam / / 307 / / : naralokametya sarvaguNasampadaM durlabhAM purnalabdhvA / . : :zuddhaH sa siddhimeSyati bhavASTakAbhyantare niyamAt // 308 // iti / tathA zrIyogazAstrakAraiH zrIhemacandrasUribhiH zrIyogazAstre 'prAptaH sa kalpevindratvamanyadvA sthAnamuttama 'mityuktvA 'zuddhAtmA(sidhyatya)ntarbhavA Page #151 -------------------------------------------------------------------------- ________________ Taka 'mityuktaM, pavitratame udayane rAjarSI atyantavairo'pyabhIciryadevatvamApa tadanuvatamAhAtmyAdeveti / * yathaiva hi AzravanirodharupatvAd dezaviratirupANyaNuvratAni dezaviratAtmanAM navyakarmA''gamarodhena hitakArakatvAt prakRtisundarANi, tathaiva * pareSAmapi tadIyajIvanecchAparipUrNatAdyairupakArakANItyuktaM mIti 'paropakAritva 'miti / ___ na ca vAcyaM tAvajIvAnAM vaidhAd viramaNaM vratotsukaH svA''zravarodhAya kuryAdhattattu varaM, paraM pareSAM hiMsAsthAnamApadyamAnAnAM jIvAnAM tvaviratatvAnna tajjIvanAdIcchA vatinAM zreyaskarI, tadbhAve ca (na) prathamasyApi vratasya paropakAritvamiti / yataH prAk tAvat ___ 'savve jIvA vi icchaMti jIviuM Na marijiu / tamhA pANavahaM ghoraM NiggaMthA vajjayaMti NaM' // 1 // -tipAramarSavacanAn mRSaivaitadvaco, yaduta-pareSAM jIvana-rakSaNA'pekSayA nA'NuvratA''dIti / . kiJcopakaraNeSu saMsakkijAtAdInAM kITAdInAmapi pAramarSe 'No NaM saMghAyamAvajjejje 'ti 'egaMtamavakkameje 'tyAdi coktaM / ___anyacca prANinAM prANAnAM rakSaNAyaiva hi saMsargamArgagamanaprasaGge pAramarSe'mihitaM :uddhaTu pAe rIejje 'ti / anyacca prANinAM rakSaNameva naiSTavyaM cet, trasa-sthAvaravirAdhanAprasaGge utsargA'pavAdapapathavicAraNaM zrIoghaniyuktyAdau kiM kRtamiti ? kiJca-'bhUta-vratya'nukampe 'tyAdinA tattvArthasUtreNa pANANukaMpayAe 'ityAdinA vyAkhyAmajJaptisUtreNa prANAdyanukampanasyaiva sAtavedanIyasyA''zravAdiSu kAraNokkA / na ca viratirupA sA'nukampeti, virateH aNuvvaye 'tyAdinA svargahetutvAdyukteH / anukampAyAstu 'sANukosayAe' ityAdinA . manuSyA''yuHkAraNatAyA ukteH, zrImedhakumAreNa ca manuSyA''yuH zazA'nukampayaiva labdhamiti jJAtadharmakathAsu prasiddhaM, alabdhasamyaktvAcca tasya, viratirupatvaM na tasyAH lezato'pIti yuktamAghasya vratasva paropakAritvamiti / kiJca-jagato duHkhanAzAyaiva varabodhervicAraH, tata eva jinanAmakarmabandhaH, na ca samagraM jagat viratidhArakaM / anyacca jinanAmakarma samyaktvamUlakaM, tadudaye ca ye'tizayAH jAyante, tebhyo durbhikSe-ti-mUSaka-zalabhA'tivRSTayo ye upadravAH zAmyanti, te kiM na prekSyante ? tathA cA'viratAdInAmapi sarveSAM maraNAdi nivAraNaM nA'niSTaM / yadi cA'viratatayA pApAsnumatiH syAttarhi tu hiMsAtyAgopadeza eva na kartavyaH, taniSedhAt jIvanasya pApA'numatezca svayaM siddhatvabhAvAd ityalaM nirvicAreNa saha vicAreNa / Page #152 -------------------------------------------------------------------------- Page #153 -------------------------------------------------------------------------- ________________ vidhinA kRtakAlasyA'bhIcervihAya niyatAM samyagdRzAmapi bhAvinI vaimAnikatAM bhavanapatiSvevotpattiriti yogyamuktaM laghutarANAmapyaNuvratAdInAM bhaGge dAruNatvamiti / ... jaine hi zAsane stokAyA api pratijJAyA virAdhane dAruNatvaM sammataM, tena mUhurtamAtrapramANe'pi namaskArasahite pratyAkhyAne paJcocchvAsamAtre'pi kAyotsarge sAkAratoditA, kAraNaM tu tatrA'lpAyA api pratijJAyA nirAbAdhapAlanasyaiva guNakaratvameva / - . evaM ca satyaNuvratAdInAM bhaGge nirvivAdameva dAruNatvaM, tata eva ca jAtAyAM dharmaguNapratipattizraddhAyAM teSAmaNuvratAdInAM pratipatteH prAgeva bhaGgasya dAruNatAcintanaM yogyameva / : . nanu pratipannAnAmaNuvratAdInAM bhaGge kathaM dAruNatvaM ? kiM bhaGgajanya tadanyathA veti ? / Aye, nanu rAjAbhiyogA''dAyo bhaGgarupA Adita eva samyaktvAdipu, anAbhogAdayazca namaskArasahitAdiSu, ucchvasitAdayazca kAyotsargAdiSu vratAdigrahaNakAle evA'nivAryatayA'vasthApyante eveti, aNuvratAdInAM tu prakRti sundaratvA''dinA pAlitAnAM mahAlAbhahetutaiva syAditi-kathaM bhaGge'NuvratAdInAM dAruNatAmiti AzaGkyAhuH 'mahAmohajaNagatta' iti, - matra bhaGge' iti padaM pUrvasUtrAdanuvartanIyamiti / .. tathA ca na svarupato bhaGgasya dAruNatvaM, svayamevA''kArAdInAM kriyamANAnAM dAruNatAprasaGgAt , na ca prAkpAlitAnAmaNuvratAdInAM pazcAd dAruNatvaM jAyate, prakRtisundaratvA''didhamaiMrupetatvAttaSAM, paraM vizvavaicitryametat svabhAvo jagata eSa yaduta dharma pratipadya vizuddhatamayA rItyA pAlayitvA'pi taM pratipatantastasmAttathA duSTatamA'dhyavasAyA jAyante, yathA dAruNatvamavazyaM teSAM jAyate / ko heturiti ?, sa ukta eva, mahAmohajanakatvaM / -: ata evocyate 'dharmabhraSTo niviMzaH zvapAkAdatiricyate' iti, AMjJaptaM ca zAstre yaduta-- paMtitazrAmaNyapariNAmaH kaNDarIkaH pAlitadIrghakAlInasaMyamo'pi svalpenaiva kAlena saDiklaSTatamatI gato'dhaH saptamAvanImApeti, maNikAro nandazca tathAprakAravizaddhANuvrato jAto vApyAM svakIyAyAM dardaratayeti..yogya voktaM bhane mahAmohajanakatvamiti / yathA hi zrIsamavAyAGgA''vazyakA'' dhuktAni triMzan mahAmohanIyabandhasthAnAni santi, tathedamapyaNuvratAdInAM bhaGgarupaM mahAmohanIyasthAnamityuktaM mahAmoha janakatvaM / sAmAnyena mohajanakAni tu sAmparAyikANAM sarvANyadhyavasAyasthAnAni santi, paramidamaNuvratAdInAM bhaGgAjjAyamAnamadhyavasAyasthAnaM tIva-rasasthityAdimanmohajanakamiti mahA-, . mohajanakaM bhaGge dArugatvamuktamiti / .. mahAmohabandhanakAraNAni vidadhato'pi kecit cilAtiputra-dRDhaprahAriprabhRtayo laghu zrUyante Page #154 -------------------------------------------------------------------------- ________________ (16) * tatvataH prANA'tipAtaviratiH pareSAmapyupakAriNyeva, mukhyatvenA'hiMsAlakSaNasya kevaliprajJaptasya dharmasyaiSa eva DiDimo yaduta-"jIva ! jIvaya !! jIvanasAdhanAni mA nAzayeti !!!" / .. pareSAM pApAnAmanumatistu tAn sAkSAt pApeSu pravartanena, anyathA AcAryAdInAmannAdibhiH pratilambhanena teSAM vyAdhyAdInAmapagamAdinA sArAkaraNena nIrogIkRtAnAM pramAdAdisambhavena Ahatya ca pAtAdisambhavena dAyakAnAM vaiyAvRtyakarANAM ca mahApApA''gamasambhavAt , sarAgaparabheSTinAM namaskArAdinA'pi rAgAdInAmanumodanasambhavAtteSAmapi varjanaprasaGga ityalaM / . ___yadi cA'viratAnAM jIvanamaniSTaM syAnnaiva sarvasmAn prANavadhAn nivRtteH karaNenA''dyasya mahAvratasyeSTatvaM syAt , hiMsAnivRtterApatyA jIvanarakSaNa-paratvAt / api ca-pareSAM pApAnAmanumodanaM pareSAM pApakriyAsu pravartanAdinaiva / ata eva nA'saMyatA. tAsve(?)tyAdikathanasyaiva niSedhaH / kiJca-zrIAcArAGgA''dau paratIthikaiH saha bhojanagrahaNA''divyavahAraH zrIsthAnAGgA''dau ca teSAM bhayAdivAraNAyaivaM munipadasthAnAmapyantaHpurA''diSu gamanaM kalpyatayA nirdiSTaM / evaM nA'saMyatAnAM jIvanena asaMyatapApapopaH / evaM ca jinAnAM vArSikadAnaM tu na syAdeva samyaktvaprApyajinapadamahimarupaM, kintu paramapApahetukaM / tatra dAnamapratipatitamatyAdijJAnavantaH nirmalatarasamyaktvAzca jinAH nijapadamahattvArtha dAnasya 'mAhAtmyakhyApanadvArA zAsanaprabhAvanAtha dadate, bhagavajinAnAM kevalyavasthAyAM samavasaraNAvasare zAsanasya prabhAvanAtha sattvAnukampArthaM ca cakrAdayo dvAdazakoTyAdisauvarNikAdidAnaM dadate, na ca tIrthapatayastepu kazcidapi svanimittena tathAkaraNasya sattve'pi niSedhayanti tadanena bhIkhamamatA'nugAnAM dAnaniSedhakAnAM pApiSThatamatvamudbhAvitamiti / , - kiJca-mRpAvAdA'dattA''dAna-maithunAni yadyapi varjanIyAni karmA''gamahetutayA, paraM tebhyaH karmA''gamo yaH sa pareSAM jIvAnAM vivAdhakatayaiva, parihArazca teSAM parajIvAnAM vibAdhA''divarjanadvArA karmA''gamarodhAdevaM hetoH tatazca viratA'viratAnAM sarveSAM vivAdhAvarNanaM yathA''vazyaka, tathaiva svapratijJAnAM rakSaNapUrvakaM, teSAM rakSaNamapyAvazyakameveti pazcApyanuvratAni yathA prakRtisundarANyAnugAmukAni ca tahadeva :paropakArakANyapIti / '. tathA teSAM bhAvanamatra pratipAditamiti, etadvacanamapi pareSAmupakAritAyA AvazyakatA sUcayati / yathaivaiSAmaNuvratAdInAM prakRtisundaratvA''di bhAvayet, tathaivA'nyUnA'tiriktataurSA paramArthasAdhakatvaM bhAvayedityAhuH 'paramatthasAhagattaM' iti / .: tathA ca sAdhvAcAra-gRhivratayormeru-sarSapayorivAntaraM zrutvA nodvijitavyaM, yato yathA munidharmAd gRhidharmasya nyUnatA, tayaiva mithyAgbhyo gRhivatavato merupamayottamatvazravaNAditi / Page #155 -------------------------------------------------------------------------- ________________ ( 17 ) fara - gRhasthA yadyapi dezaviratA eva tathApi kAyapAtino na cittapAtinaH / ataeva caM zrIsUtrakRtAGge viratA'viratAnAmapi teSAM svarupato dhArmikA'dhArmikA khya mizrapakSatve'pi paryante dhArmikapakSatayA te'bhimatAH / api ca- pareSAM bodhisatvA jagatyuttamatayA'bhimatAstathA'tra zAsane varabodhi sametatayA bodhisattvA api gRhasthatve'pi bhavanti / api ca- yathA zrIvIrasya bhagavato dezanAyAmanagAragharmasya mokSasAdhanatayA''khyAnaM kRtaM tathaivA'gAradharmasyA'pi tatphalasyaivA''khyAnaM kRtamasti / zrIprazamarati - yogazAstrA''diSvapyagAradharmA''rAdhanasya phalamantarbhavA'STakasya siddhiprAptirupaM spaSTatayA - ''khyAtaM / kiJca - AnandA''dyAH zrAvakA agAradharmavanto'pyekAvatAriNa ityupAsakadazA''diSu spaSTaM dRzyante / na ca vAcyamaSTAdazasvapi pApasthAneSu pravRttiparasya kathaM paramArthasAdhakatvamaNuvratadharasyeti ? / yataH prAk tAvat sa eva dezavirato bhaNyate, yo'STAdazabhyo'pi pApasthAnakebhyo viratiM kartumabhilaSati / ata evocyane ' yatidharmADaraktAnAM dezataH syAdagAriNA ' miti / kiJca-sAdhubhiH kRtAmaSTAdazapApasthAnaviratiM sarvaviratirupAM zraddadhAno'pi yadA kartuM na zaknoti, tadaiva dezaviratistadabhilASI san bhavati, ato dezaviratiH taptA'yaH kaTAhapadnyAsatucyocyate, zrIsthAnAGge cAData eva manorathA dezaviratAnAmucyante iti paramArthasAdhakatvabhAvananaMsamAvazyakatamameva, anyathA paramArthasAdhakatvadRSTimantarA'nantazaH sarvaviratInAmiva deza viratInAmapi prAptirjAta pUrvA, na ca tAbhiH kAcit kAryasiddhiriti / atredamavadheyaM yaduta-paramArthasAdhakatvadRSTyA gRhItA dezavistayo yA aSTAmiH (janmamiH) siddhipadaM dadyuH, tAH paramArthasAdhakatvadRSTimantarA'nantazo gRhItAH pAlitA api suralokA''disukhaprAptiparyavasAnA bhavanti, nA'nyathA / tato dezaviraterapi paramArthasAdhakatvabhAvanamAvazyakatamamiti / atra yat kaizciducyate yaduta - sarvA api samyaktvasya dezavirateH sarvaviratezca kriyA abhavyebhaivyaizca jIvairanantazo vihitA, na ca ko'pyarthastAbhirniSpannastato vyarthameva tat kriyA karaNamiti / taiH prAk tAvadetAvad vicAryai yaduta - samyaktvA''dikriyANAmAnantyApekSayA saMsAre sarvaiH prANibhi:saha sarvaiH jIvaiH sarvai mAtA- pitrAdisambandhA anantaguNA anantazo labdhA iti te kathaM na vyajyante ? / kizca - dravyato'pi kRtAyAH samyaktvA''digatAH kriyAstAbhiravazyaM suralokAdi tu dattameca, sAMsArikakriyAbhizcA'nantazo naraka - tiryagUgatyAdiSu mahUA vedanA : anubhUtA iti prAganubhUta 3 Page #156 -------------------------------------------------------------------------- ________________ (20) zivapadagAmitayA, para naite'NunacAdibhaJja tayA mahAmohabandhakAH / aNuvratAdibhaJjakAnAM tu na kevalo mahAmohasya bandhaH, kintu pretyA'pi samyaktva-viratyAdInAM durlabhatvamevetyAhu: 'bhUo dullahattaM ' ti, / yadyapi marudevyAdivat kecijjIvA manAdisthAvarAt prathamamAyAtA evaM prApnuyuH zivapadAnAM sAdhanAni zivaM ca, paraM aNuvratAdibhaJjakAnAM tu punarmUkapratibodhitAdivad bhUyo dharmasyaiva prAptedurlabhatA'stri, tato yogyamuktaM bhaGge bhUyo durlabhatvamiti / - etena 'jAyAe' ityAdinA 'dullahatta' mityantyena granthenA'nuvratAnAM grahaNAya yogyA bhUmiH sRSTA / . atha kathaM tAnyanuvratAni grAhyANatyAhuH pRthak prakaraNamidaM, tena evamityuktvA''rabdhaM, sambandhazcAsyaivamityavyayasya pratipadyatetyanena, na tu pUrvagranyena, pUrvA'dhikArasya svAyattatvAt / evamityAdikasya samagrasya vAkyasya tu 'thUlApANAivAye' tyAdinA 'iccAI'tyantaina sambandhaH / kiJca vAkyaM cedaM pratipatsyamAneSvaNuvratepu zakteragRhanamanatikramaNaM yathA bhavati tathA yathAzakti svIkAra ityAderdarzanena vidhimArgasya darzanAya / tathA ca yadi syAt vIryasya prakarpastadA tu sarvaviratiryA'STAdazabhyaH pApasthAnebhyo viramaNa-viveka-tyAgarupA saiva pratipattavyA, tasyA eva mokSasAghanasya mukhyamArgatvAt , paraM gRha-dArA'rtha-viSayAdInAmAsaktirgatA na bhavet , tatazca bhavedazaktiguhAdInAM tyAge, tadaiva pratipattavyaiSA / tatrApi sarvadA yathAzakti kAryaiva vRddhivirateH / tato yuktaM vijayA''dInAM sarvathA brahmadharaNaM, jinadAsA''dInAM catuSpadaparigrahatyAgo yogya eveti / . evaM ca "nirabhiSvaGgasya tu yatidharmaH zreyAniti dravyastave nirabhiSvaGgatvena yatidharmamanAzritAnAmAvazyakapravRttairdarzanAya kathitasya prakaraNasya tathA vittIvoccheyaMmi ye' tyAdikasya dravyastavamAtrasya prAdhAnyaM kRtvA zeSavyApArANAM nirapekSatvaM karaNIyametadeva artha-purupArthAd dharmapuruSArthasya prAdhAnyamabhimanvAnaH kArya"-miti vAvadUkAnAM samAdhAnAyA'sarvaviratena bhAvastavA'tha karaNIyaspApi dravyastavasya dharmatvena prAdhAnye'pi akAlagArhasthyavyucchedenA''pitteH sambhavAt tannivAraNArthaM vRttikriyAmanurudhya dravyastavaH kArya iti / zuddhamArgadarzanArthamuktaM tAtparyayuktamavijJAya artha-kAmayorAvazyakatAM ca darzayanti gRhasthAnAM te nirastAH / , yataH nirabhiSvaGgatvaM nAyAti, AsaktirAdipu azaktizca tatyAge sAvadyasya ca bhavati, sa Page #157 -------------------------------------------------------------------------- ________________ (21) eva yAvatI zaktiH svasya syAttAM samAlocya vidyamAnAyAH svazakteragUhanenAnatikrameNa cANuvratAni pratipadyetA'vazyamiti ca darzitaM / anyacca yathAzaktItivacanenA'nuvratAnAM sahabhAvasyA'niyamo darzitaH / yathA hi mahAvratAnAmaSTAdazAnAM zIlAGgasahasrANAM parasparamavinAbhAvo, nA'tra tatheti / ata eva niryuktau -- paNa caukkaM ca tigaM durgaM ca egaM ca giNhai vayAI 'ti, anuvratAnAM grahaNeSu *vikalpA 16809 vratagrahaNabhaGgAH darzitAH paramatra.. vikalpo gRhItaH prathamatayA sa prAyeNa dezaviratAnAM paJcANuvratAnyAvazyakAnIti jJApanArthaM / paJcakasya " anyacca 'ahavA vi uttaraguNe' ttivacanAt dikparimANA''dInnAmuttaraguNatvamAviSkRtaM / ubhyate pArthakyena "paMcANuvaiyaM sattasi kakhAvaiyaM sammattamUlaM gihatthadhammaM " na vRttikArA api deza-sarvottaraguNAnabhigrahatayaiva vyAkhyAnti / tathAca mULavyAkhyApekSayA'nuvratAnAM paJcAnAM pAzcAtyavyAkhyApekSayA tu dvAdazAnAmapi vratAnAM vikalpena grahaNaM bhavati / kiJca paJcAnAmanuvratAnAM yAvajjIvatayA graho bhavatIti 'paMca aNuvvayAI jAvakahiyANI' tyuktaM / tatazca yatkiJcitkAlaM yAvatteSAM grahaNe dezamUlottaraguNAnAM ca grahaNe'pi nA'bhimatA dezaviratimattA, ato maunaikAdazyA divasa devo daizikapauSadhAdivatavidhAyakA api zrIkRSNAdayaH kevalasamyagdarzanadharatayAM nirdiSTA AvazyakavRttyAdiSu / tattvataH paJcAnAmaNuvratAnAM yAvatkathikatayA grahaNaM deza viratAnAmAvazyakaM paraM paJcAnAM dvAdazAMnAM ca grahaNaM zrAvakANAM vaikalpikamiti yogyamuktaM yathAzakti iti / yathAzakti vratAnAM grahaNamapyucitavidhAnena, natu yathAkathaJcit, yataH sarvaviratiM pratipitsoMrnigrathabhAvamabhyupajigamiSorapi vratasya pratipattAvAdau zrIvItarAgANAM yathAvibhavaM pUjanaM sAdhUnAM satkAra - karaNaM ca vidheyamasti / yata raktaM zrIpaJcavastuprakaraNe zrIharibhadrasUribhiH sarvaviratigrahaNa vidhau 4 'aha so kariUNa pUaM jahavibhavaM vIyarAgANa / sAhuNaM ca uvautto' tti, yadi sarvagranthatyAgamayIM sarvaviratiM pratipitsuryathAvibhavaM vItarAgANAM pUjAdi kuryAttarhi gRha * AvazyakavRttAvapyuktamastiyat " solaha ceva sahassA aheva sayA havaMti ahiyA / eso uvAsayANaM, vayagahaNavihA samAseNaM // " Page #158 -------------------------------------------------------------------------- ________________ (22) dArA'rthamagnatayA dezaviratiM pratipitsunA tvavazyameva tad vItarAgapUjAdi kAryameva / vidhizcAyamatrocitaH, na kevalaM vItarAgasAdhUnAM, "vItarAgasAdhavaH kSetrANI-tivacanAt bhagavadahaccaitya-mUrti-sAdhusAdhvIrupANi satkAryANi, kintyanyAni (api) yata AhuH dharmavindukArAH___ "deva-guru-sAdharmika svajana-dInA'nAthA''dInAmupacArAhIMNAM yo yasya yogya upacAraH dhUpa-puSpa-vastra-vilepanA''sanadAnAdigauravAtmakaH kAryaH sa vidhiriti / kiJca-zrUyate pravrajanto nRpAdayo dInA'nAthA''dInAM mahAdAnaM dattvaiva pravrajanti, bhagavantouha~ntaH sarve'pi yAdRcchikaM mahAdAnaM paraHkoTIzatamAnaM dattvaiva pravrajanti, tato'troMcitavidhAne yathA'haMdAnAdikaraNamapyAvazyakameva / - eSA hi aNuvratAnAM pratipatteravasare upacArArhANAM ucita upacAra vidhiH / vratAnAM viSayastU. citoH vidhirayaM--- prathamaM tAvadanutratAni grahItumudyatA''tmanA manovAkkAyayogAnAM vratodhAraNaviSayazodhanaM kArya, tatazca manasA'nuvrataviSayaM supraNidhAnaM kArya, vacasA sadguNaprazaMsAdi, kAyena ca yathArha tadvatAmAdarasanmAnAdi kAryamatra, evaM ca yogAnAM zuddhiH kRtA bhavati / jAte caitasmin dvaye bAhyAnAM zaGkhazabdA''karNanAdInAM nimittAnAmAntarANAM cAtmotsAha-pratipAlana-pratidinavardhana-sarvaviratyadhvA'nu saraNA''dInAM zuddhiH vratoccArakAle pazcAccA'vazyaM kAryA / - 'evaM ca kRtvA yAni pratipadyante'nuvratAni tAnyapi laghUni tathApi yathAvat pAlitAni sarvavirativaddevA'pavargasiddhiM zIghra samAnayanti, paraM tAni niraticArANi zuddhAni ca pratipAlyAni bhavanti / tathApAlanaM ca stokata rAyA mapi virateH pAlanA guNakarI, bhaGgastu tasyA laghyA api dAruNa ityuktaMprAya samAlocyA''kArANAM rAjA'bhiyogA''dInAM zuddhiH kAryA, arthAt ete mama nA''carituM yogyAH, paraM kadAcit tathAprasaGgaH syAttadA vratabhaGgA mA bhUdityAkArAn karoti, na tvAcaraNabuddhayA, yadvA teSAM AvazyakatvamavadhAyeMtyeSAkArazuddhiH / __ yadyapyetAsAM zuddhonAmiva dizAM zuddhirAvazyakI, paraM pUrvakAle zrIjinavarANAM parepAM ca samavasaraNAni pUrvottarasyAM (pUrvasyAM, uttarasyAM vA iti bhAvaH) jAyamAnAnyApsanniti pUrvasyAM uttarasyAM vA'bhimukhamavasthAnaM vrata pratipitsUnAmavazyaM bhavati, love 'pi ca pUrvasyA uttarasyAzca pUjyatvamAzritaM, tato dizaH zuddhau sthiratayA pUrvasyAM uttarasyAnceti dvayordizohaNaM, paraM yadA pura-nagaranAdImabhyantare bahirvA jinacaityAni anyo vA ko'mi pUjyavargA bhavedAsInastadA tAM dizamAzritya sarvepAM dharmA Page #159 -------------------------------------------------------------------------- ________________ (23) nuSThAnAnAM vidheyasvamasti kvacidaH stAsAM caradiktvenA'pi vyavahAro, "vizepAvazyakAdiSvapi 'jAI jiNaceiyAI ve' tyAdi dizamadhikRtya, kSetramadhikRtya 'jiNahare ve'tyuktaM, tato yadi yathAImanunatapratipitsubhiravazyaM prazastA dizo'pyAnayitavyA iti / ...... . tatra dikzuddhirapyucitavidhitayaivAvadhAryeti / : :: vihivahamANI dhaNNA, vihipakkhArAhagA sayA dhnnnnaa| jamhA vihiappaoso vA, hoi dUrabhavva'bhavvANaM // 1 // -tipaJcAzakavacanaM, *."jaha bhoyaNamavihikaya"-mityAdiprakaraNAntaragataM ca vacanamanusmaratAM madhyAnAmucita vidhAnenaivAnuvratAnAM pratipattiH kartavyetyevaM vidhAne na kadAcanApi bhAvinyupekSeti / .. ... ___ evamAtmanaH zaktimanatikramya tAmanigRhya ca yathocitavidhAnenA'nuvratAnAM pratipattirvidheyatayA yo'bhihitA sA bhAvasArameva kAryA, yato hi jIvakSetre uptaM dharmabIjaM yat phalamarpayati tad bhAvAnusAreNaiva kriyAyAH zubhA'bhyAsa-saMskArA''didvArA''vazyakatvepi dharmasya phalaM prApyate / yataH sarva mapyanuSThAnaM tIrthasya pravRttyAdau jIvAnAM dharmasya prAptyAdau cA'tyantamupayogyapi sat icchA-zAstra yogayugmaparyantamanudhAvati, paraM bhAvastu tatra sarvatra pravRttyAdau vyApyApi saamrthyyogmnurunnddhi| . kiJca-zrUyate bhagavato neminAthasya zrIkRSNavAsudevapreritena pAlakena pUrvameva prAtarvandanaM kRtaM, paraM tatra bhAvazUnyatvAdazvaprAptirupaM laukikaM phalamapi nA''ptaM, zAmbena ca bhAvato gRhe'vasthAyA'pi kRtasya vandanasya phalaM laukikamazvarupaM prAptaM, bhagavatA ca tasyaiva vandanamupabaMhitaM / / / kiJca-'ukkosaM davyathayaM, ArAhiya jAi accuyaM sddddho| . . : ....... bhAvathaeNaM pAvai, aMtamuhutteNa NivyANa // 1 // .. .. __-mitigAthayA'pi bhAvasyaiva sAratamatvamAkhyAtaM. ___iko vi NamukkAro, jiNavaravasaharasa bNddhmaannss| saMsArasAgarAo, tArei garaM va NAriM vA' // 1 // .. --ityapi siddhastavoktaM mAhAtmyaM bhAvasyaiva sAratamatvamabhivyakti Page #160 -------------------------------------------------------------------------- ________________ kacA''rabhya samyagdarzanAt zailezImapavarga ca yAvat yAzcA''tmaguNAnAmAptayastAH sarvA mapi tathAvidhabhAvaprabhavA eva / kiJca-vaicitryAd bhAvasya sarvajJAnAmapyaprApyaH siddheryogyatvamApAdayan sAmarthyayogastha paryantaH zAstrakRdbhiryo'bhimataH so'pi bhAvasAratApakSameva poSayati, tato yuktamuktaM 'bhAvasAra 'miti / yaccA'trA'tyantamiti bhAvasArasyApi vizeSaNaM tat anuvatAnAM dIrghavicArapUrvakaM grahaNa jJApayati / ata eva sarvavirateH pratipattikAlaH samayamAgame'bhipretaH, paraM dezaviratestvAntamAhUrtika eva kAlo vyAkhyAtaH / yuktizcAtra sarvaviratAnAM sarvathA nirabhipvaGgatvaM, tena ca samanasAvadyatyAgaH, sa ca na tathAvidhaM vicAramapekSate, yAdRzo gRhasthAnAM pariNAmato nirabhiSvaGgANAM hetu-svarupAbhyAM sAbhiSvaGgANAM tyAgo nirabhiSvaGgetaradvayamAzritya tasya pravRttatvAt / ata uktamaNuvratapratipattyadhikAre 'atyantaM bhAvasAra'miti / atra 'paDivajjejje ti yaduktaM, tat pratipattyahANAM vidhAya pratipattimeva grahaNaM kAryamaNuvratAnAmiti sUcanAya, yathA hi zAstreSu dAnArthasya samAnatve'pi sAmAnyena dInA'nAtha-kArpaTikAnAM dAnA'vasare 'dalemANe' ityAdhucyate, paraM pratipatterahebhyo yadA satkArapUrvakaM sabhaktikaM dAnaM dAtavyaM bhavati, tadA 'paDilAmemANe' ityAdayaH zabdAH prayujyante / ata eva ca zrIbhagavatyAM yadasaMyatebhyo dAne ekAnta gapaM phalamuktaM tat saGgacchate / tatra prAsukAdivizeSaNaM yasmAt saMyatAnAmucitaM dAne taduktaM, tathA 'paDilAmemANe' ityAdi coktaM tathA ca nA'nukampAdidAnAnAM vyucchedaprasaGga ekAntapApAnubandhitA vaa| __tatazca bhagavadbhirarhadbhiH kSAyikAdisamyaktvalabhyajinanAmakarmaNa udayAt yat pravartitaM sAMvasarikaM dAnaM tasya zAsanaprabhAvakatA'nukampAhetutA ca na virudhyate iti / AgameSvapi ca parivrajyApratipatyAdiSu 'paDivajjai'tti 'paDivajjeUNe' tyAyevocyate / kizcA'tra paJcAnAmAnuvratAnAM dvAdazAnAM vA vratAnAmuddezAbhAvAt ' taMjahe 'ti tadyathetyarthakamakhaNDamavyayamanyatra prektakramopadarzakatayA pAThayamAnamapyatra tadyathetyakhaNDamavyayaM pratipattirIteH pradarzanArthamavaseyaM. tathA cAnuvratAnAM vakSyamANarItyA pratipatti; kAryA, tathA ca sthUlaprANAtipAtaviramaNAdInAM yathAkramatvaM jJApitaM / Page #161 -------------------------------------------------------------------------- ________________ aMta eva paJcAnAmanuvratAnAM dvAdazAnAM vratAnAM vA bhaGgakasaGkhyAyAM na kramotkramajanitA GgAH, prathamAditvaM caivameva sthUlaprANAtipAtaviramaNAdInAM tata eva sAditvaM mantavyaM / . kiJca-'thUlagapANAivAyaviramaNa' mityatra sthUlAnAM trasAnAM prANAtipAtAdviramaNe satyapi / t kapratyayaM samAnIya sthUlakamityucyate, tat sthUlaprANAtipAtaviramaNasyA'pyalpArthatvabodhanAya / yatastrasAnAM vadhAdviramaNamapi saGkalpAdijanitAt kRtaM, nA''rambhAdijanitAt , na ca trividhavidhAdibhirbhaGgairapi, kintu trividha-trividhAdinA tadviramaNaM vidhAyAnumatistu naiva pratyAkhyAtA, na ca nadviramaNamiSTaM gRhasthAvAsAnmatamiti svalpArthe kapratyayaH samAnItaH / kiJca-sthUlaprAgino'tra sthUlapANazabdena vAcyAH, yataH na prANinAM tAratamyena hiMsakAnAnaghasya tAratamyaM, na ca prANAnAM saGkhyAyAstAratamyenApi, kintu prANAnAM mAhAtmyAnusAreNaiva nApAnAM tAratamyaM, tata eva nA'nabhojananivRttimAdhAya mAMsabhojanakaraNamucitaM, na ca RSINAmAbAdhAmupekSya samastasyApi jagata AvAdhAyAH pariharaNaM lAbhAyeti / tatrA'lpatvaM saGkalpAdijasya vadhasya karaNAt viramaNasyA'lpatvaM, trividha-trividhatvenAskaraNAt / ata evA'tra sarvasmAt prANAtipAtAdviramaNamitivannA'samAsaH, kintu sarvatrA'lpatvasya vivakSaNAt sthUlakaprANAtipAtaviramaNamiti samastanirdezaH / / nanu zramaNopAsakAnAM keSAzcidekAdazIpratimAM pratipannAnAM prANAtipAtAt trividha-trividhenApi viratirbhavatIti niyuktikArAdivacanAt kiM tAdRzAnAM teSAM sarvasmAt prANAtipAtAd viramaNaM bhavatIti ? cet / satyaM / niyuktikArAdivacanAt teSAM tAdRzAnAM keSAJcidbhavatu trividha-trividhena prANAtipAtAnivRttiH, paraM sarvasmAt prANAtipAtAdviramaNasya pratyAkhyAnaM tu agArAnniSkagyA'nagAritAM pratipannAnAmeva bhavati, dezaviratihi agatyAkhyAnakaSAyakSayopazamajanyA, sarvaviratistu pratyAkhyAnAvaraNakSa: yopazamAdijanyA / ata eva samutpannakevalA asambhAvyamAnapApabandhA api na pratipannAzcetsarvaviratiM prAg, pazcAdapi pratipadyante cirAyuSkAH svaliGgasiddhA eva bhavantIti / tathAca sAvadhapratyAkhyAnAya karomi bhadanta ! sAmAyika-mityAdeuccAraNA'bhAve'pi karaNaM, gRhyAdiliGgatyAgena svaliGgasya svIkaraNaM na rAga-dvepasvarUpaM, navA rAga-dveSayoH kArya tat , nirabhiSvaGgarUpatvAt / __evameva yAvajIvaM deva-guru-dharmeSu dRDha AntaraH prativandho na, kaSAyarupastena tasya yAvajjIvamavasthAne'pi nA'nantAnuvandhitvamiti / anyathA hi vItarAgANAM sarvajJAnAM mokSamArgasyopadezo'nyepAM Page #162 -------------------------------------------------------------------------- ________________ (26) tatsvIkAraNaM naiva yuktaM syAt , na ca tIrthasthApanAdi syAt , tatvato viSayasukhasAdhanAnAmeva rAga-dvepa-mohakAryatvamiti dhyeyamiti / nanu zramaNopAsakAH svazaktimanatikramyA'nigRhya ya yathAzaktI tivacanAnusAreNa pratipadyaran anuvratAni, paraM pratipattizabdena teSAmanuvratAnAM pratipattistu guroH samIpa eva kartavyA / kathyate ca 'gurumUle suyadhammo paDivajjejjA ittaraM iyaraM ce-ti, paraM guravaH kathaM teSAM tAni tathAvidhatayA pratyAkhyApayanti ? yato gugvo hi trividha trividhena.. prANAtipAtA''dibhyo nivRttAH, tathAnivRttAnAM ca teSAM prANavadhAdInAmanumateH spaSTatayA'sti niSedhaH, anumatizca sahavAsA'niSedha-prazaMseti trividhatayA gIyate, tathA mutkalayyAnumati zrAvakANAM pratyAkhyApayitRNAM guruNAM kathaM nA'numatidoSaduSTatvamiti cet ? satyaM ! paraM gurUNAmepa eva dharmo yaduta-prAk sarvapApasthAnebhyastrividha-trividhanivRttirUpAM sarvavirati-.. meva dezayanti, paraM zrotAro yadi tAM pratipattumasahA anudyatAzca, tarhi te zrotAraH sarvathA pApasthAnanivRttirahitA bhA bhUvanniti dezaviratiM pazcAt kathayanti, tathA ca gRhiputramokSajJAtena trividhA''dinA pApasthAnAnyamuMcatAM zrAvakANAM dvividha-trividhAdinApi pratyAkhyApayantIti / sAdhUnAM tathA pratyAkhyApayatAM tathAvidhaM pravRttatvAt na kaNikApi doSasya / . yadyapyanutratAnAM pratipattirhi vidha-trividhAdinA zrAvakANAM bhavati, paraM mithyAtvasya tu trividha-trividhenA'pi bhavati pratyAkhyAnaM paraM tat pratyAkhyAnaM mithyAtvisahavAsanipedhA''dinA na bhavati, nagarAdinivAsinAM nRpAdInAM mithyAktvasyAbhAvasya niyamA'bhAvAt / ___ ata eva samyaktve rAjA'bhiyogAdyA AkArAH paDabhidhIyante, paraM zraddhArUpasya samyaktvasya svIkArAd viparItazraddhArUpaM mithyAtvaM vivakSya tasya trividha-trividhenA'pi syAdeva pratyAkhyAnaM, rAjAbhiyogAdayastvAkArA 'No me kappai ajjappabhiI aNNutthiye tyAdirUpatayA svIkRtasya tathAvidha- . zraddhApUrvakasyA'nyatIrthIyadAnAdi kriyAnipedharUpasya samyaktvasya / ata eva rAjAMbhiyogAdyAkAraprasaGge tathAkriyA vipayA eva dRSTAntA AvazyakavRttyAdiSu... kathyante iti / nanu 'mUlaM dvAraM pratiSThAna-mAdhArI bhAjanaM nidhiH / . dvipaTkasyAsya dharmasya, samyaktvamidamucyate ' // 1 // .. . Page #163 -------------------------------------------------------------------------- ________________ (27) iti vacanAt 'sammattamUlaM paMcANuvyajhya' mityAdivacanAcca zramaNopAsakairAdau samyaktvameva svIkArya bhavati, atra tu kathaM tatpratipattinoMkteti ? prathamena pApapratighAta-guNavIjAdhAnasUtreNaiva samyaktvasyA'rthato mahatA prabandhenoktatvAdatra noktamiti, paraM samyaktvasya svIkAro'nuvratAnAmAdAvAvazyaka ev| . ata evocyate-'ittha u samaNovAsagadhamme' ityatrA'tra zabdenArhatadharme ityeva kathyate, yuktameva ca tat , yataH sthUlajIvavadhAdviratiM kurvavadbhiravazyaM pRthvyAdInAM sUkSmANAM jIvatayA svIkAraH kArya, sa ca jainazAsanazraddhAnarUpe samyaktva eva, ata evocyate 'satyeva samyaktve nyAyyamaNu batAdInAMgrahaNa ' miti / prANAtipAtetyatra atipAtazabdena jJApyate idaM yaduta-hiMsyaiyadyapi tathAvidhamAyuSkamasAtaM ca prAkRtaM, yasyodayena tathAvidhamasAtaM sa AsAdya viyojyate prANebhyaH, paraM hiMsakAnAM tupANAtyaye yet preraNaM nimittabhAvaH saGkalezazca teSAM varjanIyatAsti, tato jAyamAnasya prANaviyogasya vyApArajamatipAtanaM tasya pracurapApabandhahetutvAd varjanamatra / - zrItatvArthAdAvapi 'pramattayogAt prANavyaparopaNa' mityuktvA gijaMta eva prayoga upanyastaH / tathA ca hiMsyAnAM tathAvidhakarmodayAdeva jAyate hiMsanaM, tatra ke vayamityadhArmikANAM pralApoM na zrotumapi yogya iti / nanu pratipannANuvratAnAM mAMsabhakSaNaM kalpate na vA ? yato mAMsArtha prANinAM vadhaM vanye kurvanti. na ca mAMse mRtAnAM jIvAnAM aMzopi vidyate, niraMzatayA tadA zrutAnAM pretya gatetitvAt , dRSTe zrute salpite ca mAMsotpAdane dopo bhavatu, paramadRSTAdiviziSTasya tasya bhakSaNaM kathaM duSTamiti cet / zruNu ! prAk tAvat narakasyAvandhyaM kAraNaM mAMsabhakSaNaM, yataH zrIApapAtikazrIsthAnAGga-bhagavatyAdiSu nArakAyurvandhakArakepu caturpu kAraNeSu 'kuNimAhAreNaM ti vacanena spaSTatayA mAMsasya yAdRzatAzasyApi nArakAyuSkahetutayA nirdiSTaM / kica-sarvaviratyAdipratipatterasahiSNoryAvat samyaktvamapyanaGgIkurvatAmapi janAnAM mAMsabhakSaNAdevazyaparihAro dezanIyatayoktaH / kiJcA'kRtAdivizeSaNasyApi paribhoge tadutthadoSasyApAtaH, ata evA'kRtAdiviziSTasyApyAdhAkarma go bhoge sAdhUnAmaSTakarmabandhAdidoSaH spaSTatayA zAstre uktaH, tasmAt apratipannasamyaktvAdibhirapi narakabhIrUbhirvajyaM cenmAMsa, tarhi pratinnAnuvratAnAM tu svapnAntare'pi tadbhakSaNasya syAdayogyatvamiti / Page #164 -------------------------------------------------------------------------- ________________ (28) AdyatvaM ca sthUlaprANAtipAtaviramaNasya mahAvateSu sarvasmAt prANAtipAtAdviramaNasyAdyatvAt , tasya tatrAdyatvaM pRcyAdipaDUjIvani kAyAnAmahadbhireva tadayArtha prarupaNAt , tattvataH paTkAyazraddhAnasyaiva jainamatasvarUpatvAt , 'ahiMsAlakakhaNasse' tivacanAd dharmasyaivA''rhatasyA'hiMsAlakSaNatvAt / ata eva "ahiMsaipA matA mukhyA, svrgmokssprsaadhnii| etatsaMrakSaNArtha ca, nyAyyaM satyAdipAlanaM // 1 // " ityuktvA satyAdInAmahiMsArakSaNasAdhanatvamuktaM / ata eva ca dharmaparIkSAtrikoTyAM kaSa-gcheda-tApA jIvadayAviSayatayaiva mukhyatvena gaditAH, gAditA ca dharmabhedeSu 'ahiMsA saMjamo lavo' ityatrAdyatayA saiveti yogyamevAsyA''dyatvaM, na cA'tra krabho vivakSAbhAtrAdhIna iti tu prAguktameveti, prANA'tipAtaviramaNasya prAdhAnyAdeveryAsamityAdayo'STau pravacanamAtRtayAbhidhIyante, tAsveva sakalaM pravacana mAnaM pravacanasya samagrasya jananAt paripAlanA-. cchodhanAccaipAMgIyate IryAsamityAdInAM pravacanamAtRtA,vadhaviramaNadhyeyapradhAnAcaitA aSTAvapIti spssttN| vadhaviramaNasya prAdhAnyAdeva tadviSayakazrutasya prAmANyaM pracuraM, tadrakSaNAyaiva kevaladRSTyA'zuddhasyApi piNDasya zuddhatvoktiH kevalino'pi / kiJca-ayoginaM yAvad dravyaprANAtipAtavicAraH sayogino yAvat sAvadyatA ca vadhasya zAstreSu pratipAditA, pravacane prAdhAnya prANAtipAtaviramaNasya, ucyate cA'sya prANAtipAtaviramaNasya prAdhAnyAdeva 'piMDaM asohayaMto acarittI ettha Nasthi saMdehoti / kiJca-sAdhvAcAranirupaNacaNe zrIAcArAGge prathamadhyeyatayA zAstraparijJAdhyayanamAviSkRtaM zrImadbhirgaNadharaiH, zrImadbhiH zavyaMbhavasa ribhirapi zrIdazavakAlike prANAtipAtaviramaNasya prAdhAnyamAzrityaivA''dyAdhyanaM drumapuSpikAkhyAmAkhyAtaM / ___ kiJca-prAkkAle zrIAcArAGgAyadhyayanasyA'dhunA zrIdazavaikAlikazrutagatapaDjIvanikAyasya cAdhyayanAnaraM paDjIvanikAyavadhakarmabandhazraddhA-vadhaparihAratatparIkSAdisadbhAva eva sAdhusAdhvInAmupasthApanAdi jAyate, evaM ca sati zrIjainazAsane prANAtipAtaviramaNasyAsAdhAraNyena prAdhAnyamasti, tatra ko vivadituM zaknoti ? prAdhAnye ca tathA''dAvupanyAso yuktiyukta eveti / . zrIjaine zAsane yadyapi sarve'pi hiMsAdaya AzravAH karmA''gamakAraNabhUtA'zubhayoganirodhAyaiva pratipAditAH, paraM pRthak pRthak tepAmavAntarakAraNAnyapi santi / Page #165 -------------------------------------------------------------------------- ________________ __ yathA prathamatrate hiMsyAdInAM rakSaNaM pradhAnatayA vairAnubandhAdyAzca gauNatayA, tathA dvitIyasminnapi karmAgamakAraNAzubhayoganirodhavat mRSA vAdayituryat jihvAnudAdayo'narthA nRpAdibhyo bhavanti tadvAraNaM mukhyatayA'sti, ata evA'nuvratasyoccAraNe sthUlasya mRSAvAdasya lakSaNametadevocyate yo jihvAchedAdikaro mRSAvAdarataM dvitIye'nuvrate pratyAkhyAti zramaNopAsaka iti / atredamavadheyaM yaduta-yathA vadhaviratau jagadvartinAM sarveSAmasumatAM rakSaNaM tadviSayakA'zubhakarmAgamanirodhAya vadhasya niSedhadvArA rakSaNamamimataM, na ca jIvanecchAyAmasaMyatAnAmasaMyamaviSayA'numodanIyatA''sajyate, IryAsamityAdInAM tadrakSaNapradhAnAnAM pravacanamAtRRNAM pApasAdhanApatteH / / tathA dvitIye tvaNuvrate spaSTameva mRSA vadatAmasaMyatAnAM jihvAchedAdidaNDaviSayatAyA vAraNameva phalaM, tathA cA'saMyatAnAmapi jihvAchedAdhanoM mA bhUditi kRtvaiva sthUlamRSAvAdAdviramaNaM tadanarthahetutAmAvirbhAvyaiva kAryate / _sthUlamRSAvAdAdviramaNaM yathA pApAgamanirodhavat jihvAcchedAdyanarthahetutayA vAryate tathA sthUlaprANaviSayatayA sthUlaprANAtipAtaviramaNavat mRSAvAdo'cittadvipada-catuSpada viSayatayA nivAryate iti, apadaviSayaHmRSAvAdopalakSaNatayA dvipada catuSpadakanyA-go-bhUmInAM dvipada-catuSpadAnAM mRSAvAdo yo jihvAcchedAdirAjadaNDakAraNIbhUtaH sa pratyAkhyAyate, evaM prAcInaM mRSAvAdatrayamavaseyaM, zeSadvayavicArastvevaM. yadyapi nyAsApahAro yo mRSAvAde sthUle pratyAkhyAyamAne pratyAkhyAyate, sa sthUladRSTyA nyAyasya parArpitasya sauvarNikAderapalapanAt steyarupatAmevAnudhAvati, asti ca tatra phalarupatA steyasya, paraM tatredamavadheyaM yaduta ____ Adau tAvat yaH kazcinnyAsamarpayitumicchati sa tAvattatra nagarAdau yasmai nyAsamarpayitumicchati, tasya prAmANyaM yathAyogyamavazyamanvepayati, anveSayaJca yathAyogyaM pRcchati janAn yathA'mukaH kIdRzaH satyavAk prAmANikazcati ? tatra ca yadA janebhyaH sa nyAsArpakaH samAkarNayati yat tvayAM pRcchayamAnaH sa zreSThyAdiH prANAnte'pi nA'satyaM vakti, na cApadgato'pi mRSA vakatumeSa jAnAti, naca kapardidakAmAtrAyApi paradravyAya spRhayati, na ca kapardikAta Arabhya yAvat koTyavadhisauvarNikebhyaH spRhA tasyAsti, yenA'prAmANikatvaM syAt ityAdi, - tasya zreSThayAdeH satyavaktRtvAdi satyapratijJatvAdi ca zrutvaiva tasmai svaprANAdhikamapi nyAsaM samarpayati, samarpayaMzcApi vAraM vAraM vakti ca yathA zreSTin ! yadA'haM mArgayAmyenaM nyAsaM tadA nirvilamba mahyaM samarpaNIyo'yamiti tadA / prAk tu tAvat sa zreSThyAdistasya nyAsasya grahaNaviSaye vidhatta eva niSedhaM, pazcAnnyAsArpako dhanaM lagitvA vijJaptipAramparya cAdRtya taM tatsvIkAraM vacasA Page #166 -------------------------------------------------------------------------- ________________ (30) svIkArayati pazcAccArpayati taM nyAsaM, ekaM tAvadevamAdau, dvitIyaM pazcAdAgatazca dezAntarAttaM zreSThayAdikamanviSya tatsarvaM nyAsArpaNAdikaM smArayati, atra ca nyAsApahartA apalapati tatsarvaM pUrva vyatikaraM taM vigopyaiva zavayoM nyAsApahAraH kartuM, tato'palAparvakatvAdapalApapradhAnatvAt satyapratijJApUrvakavyavahArasya vilopAyaiva bhavati nyAsApahAra itivacanaprAdhAnyena nyAsAhapArasya mRSAvAdatA / kiJca-nyAsArpaNAM svIkRtya taM pazcAdarpayitumazaktasya na tathAvidho nRpAdernigraho jane'vizvasanIyatA ca bhavati, yathA'palapitustasmAttasya, samAvezo'treti / kUTasAkSyaM ca yadyapyapade dvipada-catuSpada-bhUmi-kanyA-gavAdiviSayameva bhavati, paraM tatra svayaM niHspRhatvaM darzayituM zakyaM / kiJca-nRpakulAdau svArtha gavAdi viSaye'lIkavAdinaH kathaJcit nirdhanatvAdikAraNaiH kSamyatA'pi bhavati, paraM kUTasAkSyaM kRtavatastu narasya prAmANikatvameva samUlanAzaM nazyati / rAjakule ca yAdRzogobhUmyAdiviSaye svArthamalIkaM vadannatAprItiM tato'nekaguNaM daNDaM prApnotIti jane ca dhikkArapAtraM jAyate / . kiJca-sAkSitvameva tAvat tadAtAraM satyavAdapratijJApUrvakameva kAryate iti kUTasAkSiko janaH pratijJAlopakatvenA'nyA'nRtavAdibhyo daNDamAsAdayati / - anyaccA'nAryavedAnAmutpattiH pracArAdi ca vasurAjasya kTasAkSyamUlameva jAtamasti, tad vidan ko naraH kUTasAkSyaM gavAlIkAdimyo'nartha karamiti na gaNayet / tatazcA'sya pRthagupanyAso yogya eveti / yathA kanyA''diviSayamalIkaM vadatAM nigrahaM nRpAdayo jihvAchedAdidvArA daNDayitvA kurvanti, tathaiva svayaM tadviSayaM mRpAvAdamavadannapi parebhyastatkanyAdiviSaye tathA mRpAyuktau matiM dadyAt , sa yadyapi vRddhaiHmRSA vAdayAmIti kArApaNasyaiva dopavattayoktaH, paraM rAjyavyavahAre yathA kanyAdiviSayaM mahAnarthakaraM mRSAvAdaM vadatAM daNDayatA tathaiva kaMnyAdiviSaya tathAvivaM mRpAvAdaM vAdayatAmapareSAmapi daNDA'sti / zrUyate ca tathAvidhaM vAdayatAmapi nRpAdyaiH kRtA daNDaH, tatastathAvidhajihvAcchedAdikAraNatvAdeva tathAvidhamRpAvAdavaktustathAvidhasRpAvAdanopadezadAturapi duSTatA'bhimatA, tata eva tathAvidhamRSAvAdavadanopadezadAnamapi sthUlamRpAvAdatAmAnIta aticAratAkhyAnena pratyAkhyApitaM ceti / . kUTalekhasya karaNaM ca yadyapi na sAkSAt vacanarupaM, naca sAkSAnmRpAvAdarupaM, paraM vacanarupa eva vyavahAro dAnA''dAnAdimUlaM kAlAntare'pi tasya vyavahArasya niyatatvArthamavisaMvAditvArthamaparAvartamAnatayA sthApanArtha prAktanavacanavyavahArasya jagati lekhakriyAyAH karaNo vyavahAra iti Page #167 -------------------------------------------------------------------------- ________________ kUTalekhakiyAyAH kriyArupatve'pi mRSAvAdastato daNDo'pi mRSA vakturiva kUTalekhakArasya - z2ilA hastAdicchedAdirUpo bhavati, tatastasya mRSAvAdaviramaNasyA'ticAratA pratyAkhyeyatA ceti / ... ... yadyapi kUTalekhasya karaNaM parasya gavAdInAmapahArAyaiva syAt , syAcca tasmAttasyA'dattA''. dAnarUpatA, paraM lekhasya tattvameva tat yadutavacanavinyAsasya sthairyAdyarthaM lipikaraNamiti, vacanavinyAsasya viparyayarupeNa vinyAsAttasya kUTalekhakaraNasyApi mRSAvAdenuvrata evAticAratA pratyAkhyeyatA ca / . atra ca yathA''dyAnuvrate vadha-bandhAdayo na sthUlaprANAtipAtarUpAstathA'pi vadha-bandhAdibhya eva pareSAM prANAnAmaparopo bhavati dvipakSAdInAmiti, te vadhaH bandhAdyA aticAratayA tatroktAH, tathA'trApi sthUlamRSAvAdaviramaNe sahasA'bhyAkhyAna-raho'bhyAkhyAna-svadAramantrabhedA api sthUlasyaiva mRSAvAdasya hetutAmAzrayeyuriti sahasA'bhyAkhyAnAdInAmapyAkhyAtA'ticArateti / yathA''yANuvrate hiMsyAnAM tadatipAtasya tadviramaNasya ca dvIndriyAditrasaviSayatvAt saGkalpAdirupatvAd dvividha-trividhAdibhaGgairupetatvAt sthUlatA, dvitIye ca tasmin rAja-daNDanAyaka-purazreSThyAdijanAdhIzanivartitasya jihvAcchedAdirupasya daNDasya yogyo yo mRSAvAdI gobhUmyAdiviSayastaspa tathAdaNDakAraNatvena sthUlatvaM, tathA tRtIye'smin viSayadaNDAdInapekSyApi paura-janapadAdiSu cauraMkAra: karaM yattat sthUlamadattAdAnaM gaNyate, tadviSayameva cA'tra pratyAkhyAnaM kriyamANaM tRtIyaM sthUlAdattA.. dAnaviramaNamiti gaNyate / ata evA'tra stenA''hRtAdayo'ticArA, yato loke ye stenatayA jJAtA janAstairAnIta yogyena mahatA'lpena vA'pi mUlyena gRhaNato'ticAro gaNyate, stenA'tiriktebhyo'lpamUlyA''dinA' grahaNe'pi vastUnAM nA'ticAratA, rAjAdayo'pi mUlyAderalpatvAdivicArAdvizeSeNa kaiH kIdRzaizcAnItaM gRhItameteneti nyAyAvasare vicArayanti, tadanusAreNaiva ca daNDaM nirvartayanti. tatazca kvacit mahatimalimluci alpavyavahArakArako'pi tena saha mahatA daNDena daNDayate, kvacicca kAdAcitke'lpe .. caure mahArdhamapi gRhaNAno'lpArdhe na tathA daNDyate iti, stenA''dRtaM gRhaNato'ticAratA, stenasya mahattvAlpatvamAzritya daNDasyA'lpamahattayorbhAvAditi / . stenaprayogAticAre'pi stenasya tathAvidhAM prasiddhiM tathAvidhAM kriyAM ca vyavahAragatAmavaH . lokya pazcAt tatprayogasya svarupaM sAbhiprAyetararupamalpamahAlobha-lAbhAdirupaM ca samAzritya nirva-ryate nRpAdibhirdaNDa iti, tatkRterAmnAtA'ticAratA / . kUTatulA-kUTamAnakaraNAni ca spaSTatayA vyavahAriNAmaMprAmANikatvavidhAyakAni nRpatyAdijJAnAdiSu cAvazyaM daNDahetavo bhavantIti teSAmAkhyAtA'ticAratA / tatpratirUpakavastuvyavahAro'pi ... Page #168 -------------------------------------------------------------------------- ________________ (32) kUTatulAdivat pratItinAzako daNDAdihetuzceti so'pyatrA'ticAratvenA''khyAyamAno nA'nucitImaJcati / viruddharAjyAtikramastu yadyapi stainyarupo vyAvahArikANAM nAsti, paraM rAjJAmAjJAsAratvAttatkhaNDana-virAdhane mahato'parAdhasya kAraNatayA'bhimate iti tasyAtikramasyA'ticAratA, bahudhA ca tathAvidhalobhagrastatayA so'tikramo bhavati, bhavati ca tatra bahudhA tathAvidhakraya-vikrayAyeva heturityadattAdAnaviramaNasyAticAratA tasyoditeti / yadyapyatra stenAhatA''dAnAdInAmevAticAratoktA, paraM sarvAGgirakSAmUlatvAjjainadharmasyocitAM pratizataM rupyakAn rupyakapaJcakAdirupAmadhikakalA''dAnamapi nocitaM / tathA dhAnyAdInAM kSayAdau durbhikSAdiSu ca svIyAnAmapi dhAnyAdInAM maryAdAdhikadravyAdinA vikrayaNamapi etavratavatAmanucitatayaiva zrAvakajJaptivRtyAdAvAgnAtaM / atra cA'dhikakalAgrahaNAdipu nRpatvAdibhiryadyapi daNDyatvaM nAsti, tathApi Apattipatitepu pareSu dayAzUnyatvaM nirazUkatvamavamatvaM cA'vazyaM sAmAnyalokenA'pi gaNyate iti parihAryamavazyaM / tRtIyA'NuvrataviSayatA'nucitakalAgrahaNAdInAM sAkSAddhiMsA'lIkarUpatvAt caurAdivattathAvidhA'nucitakalAdInAmAdAne loke khitApAtratvAcca / yadyapi kalAdAnAdirUpaH svavastUnAM yathecchaM mUlpAdAnAdirupo vyavahAro'sti vyApArarupatayA, paraM laukika gatasya vyavahArasya tatra tathAvidhA'dhamatvAt cauryAdivadayogyatvAm sthUlA'dattAdAnateti / yadyapyatra caturthe'Nuvrate sthUlamaithunaviramaNamityevoktaM, tathApi Adau tAvAt sthUlamaithunaM dvidhA-eka tAvat vidyamAnapariNItadArebhyaH pareSAM sarveSAM dArANAM varjanAt , yayA''nandAdimirdazabhiH zrAvakairupAsakadazAGgavarNitaiH kRtaM tat , aparaM ca paradAragamanavarjanAt / ___ paradAratvaM ca yadyapi zAstreSu parapariNIta-parigRhItAnAmAmnAyate, tatazcA'parigRhItAgamanAdInAmaticAratA kathyate, paraM cAritrAdipu sAmAnyena tadvarjanamAkhyAya vezyA'nAtha-parApariNItaparigRhItAnAM paradAratvaM manISibhirAmnAyate / ' atra ca vidyamAnaH svadArAH kAlAntare'pi pariNIyA''dattA dArAH svadAratvenAkhyAya svadArasantoSa eva paradAragamanaviramaNatayA''mnAta iti / yadyapi zrAvakamajJaptyAdiSu turye'Nuvrate svadArasantopiNo'ticAratrayaM anaGgakrIDA''dirUpaM paradAravarjinAM cA'ticArapaJcakamitvaragamanA''dirupamiti bhi: nA''khyAtaM, tathApi zrI upAsaka Page #169 -------------------------------------------------------------------------- ________________ dazAGge tu 'sadArasaMtosie paMca adhyAre' tivacanena svadArasantoSiNAmapi paJcakamapyaticArA-:NAmAmnAtaM, jJAyate ca tena yat pariNayanakAle pariNetRzreSThyAdikanyAnAM sakhyo bhavanti yAstAbhiH / sadRgvayaAdiguNaviziSTA yAvat samAnabhartRkatvAdipratijJAvatyaH tAsAM dAsatvAdinA pariNayanAdyabhAve'pi syAt gRhiNItayA grahaH, tAsu cetvarA'parigRhItAsvarupAvaticArau nA'sambhavinAviti / bhagavatAM zrIharibhadrasUryAdInAM kAle ca tathAvivyavahadhArasyAbhAvAt aticArANAM bhinnAdhikAritayA vyAkhyA kRteti / nanu puruSANAM svadArasantoSe bhedadvayamAkhyAyate, Ayastu tatra vratapratipattikAle yAH pariNItAH parigRhItAzca tA vimucya pareSAM dArANAM yAvajjIvaM tyAgaM vidhAya kriyate / dvitIyastu kAlAntare'pi yAH pariNIyante parigRhyante ca tA api svIyadAratvAt svadArA gaNyante, tatazcA'nyeSAM dArANAM pariNayanaM parigrahaNaM ca svadArasantoSiNAmapi mutkalaM bhavati, na ca tadgamane lezo'pyaticArasya gaNyate, tarhi strINAM pariNItasya parigRhIsya vA bhartumaraNe parasya bharturvaraNaM kathaM na vratamaryAdAyAmAnIyate ? iti cet ? satyaM / / strINAmekaza eva pariNayanavidhAnasya laukika-lokottaraiH zAstrairlokavyavahAreNa ca siddhatvAt , samagrANAmapi vratAnAM zAstra-lokavyavahArAnusAreNa bhAvAditi / kiJca-vyavahAramAzrityaiva zAstreSvapi vyavasthA nibadhyate, tena pAnIyA''dInAM peyatvaM natu mUtrAdInAM, annAdInAM bhakSyatvaM na tvamedhyAdInAM, pazvAdInAM tirazcAM dhAtakA vyAdhAdayo'dhamA 'aspRzyA apAteyAzca gaNyante, tadapekSayA pratyahaM maithunopasevanaparA narA ye ekAdinyUnanavalakSagarbhajA-saGkhyasammUrchimamanuSyAn dhnanni taiH kiM syAd vyavahartavyaM ? , paraM vyavahAramapekSyaiva vyava stheyamiti / / kiJca-janapadAdimiH satyavenAbhimatAnAM vacanAnAM satyatvaM zrIprajJApanAdiSu 'jaNavaya- / saMmaye' tyAdinA pratipAditaM, tathAvidhavacane ca na tattvato'satyatve'pyasatyatvaM, na ca tathAvacane -dvitIyavratasyA'ticAro'pi / ___tRtIye tu svatva-paratvavyavahAro lokasiddha eva gRhItaH, tadapekSayaivA'dattAdAnA''dayo doSAH stenAhRtAdivyavahArAzca / vicAryaitat sarvaM kalyANakAbhaiH svIkartavyametat vyavahArapatitaM yat"puruSAH pUrveSAM kalatrANAM pariNItAnAM sadbhAve'sadbhAve vA'parastrIpariNayanaM kartumadhikAriNona tu striyaH, tAsAM tvekaza eva pariNayanaM vyavahArapatitaM zAstrasiddhaM ca / . .. _ kiJca-striyo hi vIryasaGkramadvAreNa garbhasya dhArikAH, tAsAM cA'nekabhartRkatve'nekapuruSavIrya Page #170 -------------------------------------------------------------------------- ________________ (34) sAryeNa saGkaravarNaprajotpatyAda bhavati, kAmAturatvAcca pUrvabharturmaraNamapyAcaret , anyatrA'bhistu...manasaH kuryAt / pUrvasantAnAdimAraNamapi kuryAt kulaparigRhItA tu strI vidhavAvasthAM gatA api bhartuH kulaM rakSet ,stanapAyinAmapi svApatyAnAM pAlanaM kuryAt , yuktatamaJcA'taH striyAH punarvivAhasyA'karaNaM / tathA ca tAsAM sakRt pariyaNanaM, pariNItaM vihAya ca sarvebhyo'nyebhyaH puruSebhyo viramaNamiti / : 'kizca-kulInAnAM striyaH pativaMtikA eveti, loka-lokottaramArgayoryat prazaMsApAtratvaM tadaMpi strINAM pativrataprabhAvajameva / 'anyaccopAApi svadeze paradeze'pyanekavidhAn vidhAya vyavasAyAn yad dhanamupAya'te tadgRhe samAnIya gRhiNyai yaddIyate tat paripUrNavizvAsakArya, tacca tadaiva yathArthatayA jAyate yadA saa-gRh| svAminI. syAt , tathAtvaM ca tasyA ekapatitratatve eva bhavati / anyacca lokAnubhAvato'pi patizayyAmanatikrAmiNInAM vidhavAnAmapi prazastatarAtvamasti / tata eva zrIaupapAtikasUtre jIvopapAtAdhikAre tathAvidhAnAM patizayyAmalaGkarvatInAM strINAM paraHsahasrANi varSANAM devalokaAyupi nibandhanaM niyamitaM / mahatAM ca strIzIlarakSApradhAnaiva kulInatA mata eva gIyate 'pitA rakSati kaumArye' ityAdi, zrUyate ca mRgAvatyA svazIlarakSAyai caNDazAsanazcaturdazabhUpatisevitapAdazcaNDapradyota: pratAritastathApi tatraiva samavasRtena bhagavatA mahAvIreNa vizvAsaghAtinyapi prazaMsitA, na ca lezato'pi mRgAvatyAH sa-surA'sure'pi loke nindA jAtA / sarvametat .strINAM patizayyAlaGkaraNaphalamiti / na cA'tra jaine dharme'paradharmANAmiva dArANAM dharme vratepu nA'dhikAra iti / striyo'pi sadhavA vidhavA' vA samyaktvamUlasya paJcA'nuvratikasya saptazikSApratikasya pratipatti vidhAtumarhA eva / sadhavA yathA AnandAdizrAvakANAM gRhiNyo dvAdazavratadhAriNyo'bhUvan / vidhavA apa jayantyAdyAH zrAvikAH samyaktvAdirupasya dharmasya pratipattyo. jAtAH, pUrvazayyAtarItvena ca prasiddhava jayantIti / svakRtabhuktvaM hi ne dhameM iti purupANAM strINAM ca sukhakAmanayA samAnAM samAna eva dharmAcaraNAdhikAraH / turya cAnuvratamapi tAsAM vidhavAnAM sarvathA brahmacaryeNa, sadhavAnAM svapaMtivyatirikasarvapurupatyAgenaiva bhavati / ata eva saptakSetryAmapi zrAvikAyAH zrAvakebhyo'nyUnAtiriktabhaktipAtratA saGgIyate iti / ye'pi ca nagnATAH saMyamasAdhanasyA'pi rajoharaNA''dirupasya svaliGgasyojjhanAt sarvavisaMvAditayA sarvathA ninhavA jAtAH / strINAM ca teSAM mate yoginyAdInAM nagnAnAM svAcAravattvasya nirIkSaNe'pi-striyo'nupahataliGgAH, na tAsAmavasya vastrairAveSTitatvAdityAbudbhAvya cAritraM sakevalaM tAsAM Page #171 -------------------------------------------------------------------------- ________________ (35) niSeghayAmA suste'pi sadhavAnAM vidhavAnAM vA tAsAM zramaNopAsakadharmasya sAdhanaM tu svIcakureveti / yazca niSedho jinakalpAdInAM vanitAnAM kriyate sa teSAM jaghanyato navamapUrvatRtIyavastudhArive eva bhAvAt strINAM ca bahudhA tucchatvAdisvabhAvatvAd dRSTivAdapAThasya niSedhena pUrvANAmadhyayanasya niSedhAt / " yathA ca nIcajAtIyAnAM gacchAcArAdimaryAdAmAzritya pravajyAdAnAdInAM niSedhe'pi na kevalatpatti-mokSaprAptyAderniSedhaH, bhAvaprApyatvAttasya tathA'trApi vyavahAreNa strINAM tathAvidhAnAM zrutAnAM' dAnaviSaye satyapi niSedhe bhAvaprApyANAM kevalAdInAM na pratiSedho yuktaH, vizeSatazca jainAnAM / yataste hi dravyaM samavalambamAnA api tasyAnekAntikatAM phalamapekSya svIkurvanti, bhAve caikAntikena phaladAnapratyalamiti svIkurvanti / ata eva zrItArthAdiSu bhAvanirgranthatvaM prati siddhAdInAM na bhAjyatA, kintu dravyanirgranthatvaM pratyeveti proktaM, jainazAsanAnusAriNAM ca tattvatvAdaparAyaNAnAM yuktameva cedamiti / paradArasevinAM caMDapradhotarAvaNAnAM vezyAgAminAM ca satyakyAdInAM zrutA'narthaparamparA kasya vivekinaH sarvathA paradAragamanAnnivRtti kArayituM notsAhayet / . kiJca - anaGgakrIDA na sthUlamaithunarupA, na ca tena tathA kazcidapi sAkSAdasti sambandhaH, paraM yaH svastrIsevanena santoSaM na gacchati, asantuSTakAmazcAnaGgakrIDAkaraNe dhatte utsAhaM, so'vazyaM tathAvidhe svAbhAvike saMyoge kadAcicca tasyA atiprasaGgenotpAdya tathAvidhaM saMyogaM tajjanyakutUhalAdinA vA paradAragamanAyodyato bhavediti tasyA anaGgakrIDAyA uktvA'ticAratAM mUlata evaM tasyA pravRttirviruddhA / " kiJca-yAdRzaH strIsevanayA kAmaprAdurbhAvAdirbhavati, tato bahutaraH kAmAdaro'naGgakrIDAyAM jAyate, sa ca karmaNAmAzravAnnivartitumanasAM na lezato'pyucitaH dhAtvAdikSayazcAnaGgakrIDayA tAdRzo jAyateM, yena ye rAjayakSmAdayo doSAH strIsevanena notpadyante, te tasyA anaGgakrIDAyAH sakAzAt jAyante / ata eva vaidya'pi hastakarmAdInAM duSTataratvaM varNitaM, rAjyavyavahAre'pi tAdRzAnAM kriyANAM daNDapAtratA sAdhitA, ata yogyamevoktamanaGgakrIDA yA sA'ticAra iti / yadyapi sthUlakamaithunaviramaNavrate parastrIsevanasya parihAraH, vivAhazca na tadrUpa iti kathaM tasyAticAratA ? iti syAdAzaGkA / paraM viSayabhogA- patyotpattiphalo hi vivAha iti vivAhayojanaM samAlocayatAM tannivAraNaM sukaM / Page #172 -------------------------------------------------------------------------- ________________ na ca vivAhakaraNasya kathamaticAratA ? vidyamAnAnAM bhaviSyatA vA pariNIta-parigRhItadArANAM svadAratvena aparavivAhavivAhitaparigRhItA'nAM teSAM mamanasyApyaniyantritatvAditi / - yato hi sarvaviratiM pratipattumanA eva zramaNopAsakaH kAmAsaktyatyAgAdikAraNena dezavirati pratipadyamAnaH svadArasantoSavrataM pratipadyate / kasyacicca tathAbhUtavratasya pratipatteravasare tathAvidha upayoga eva na bhavet , vidyamAnAnAM dArANAM maraNAdau tathAvidhe viziSTe'parasmin pareSAM dArANAM pariNayanaM parigraho vA kartavyo bhaviSyati, iti bhAviniyogena ca tasya tathAvidhaH saMyogaH samupasthito, yatra pareSAM dArANAM pariNayanaM jAtamAvazyakaM, sa ca tadA tathA kurvan gRhItaniyamavacanamapekSya mutkalo'pi manasA tathAkaraNaM paritApakaraM manyeta, tatazca syAdevA'paravivAhakaraNamaticAra iti / apare tu sudhiyo'nyathApyenaM mithyAdRzAmapi mArgapravezAya syAd vratavivaraNaM, abhAvitA, vastho vA zrAvakaH kathaJcid vratapratipattiyuto vA syAt , sa ca kanyAphalalipsayA'nyeSAM vivAhakarma kuryAt , tatazca tAdRzaM paravivAhakaraNAmatrAticAratayA sammatamiti kathayanti / tattvaM tvAgamavido vidantIti / paJcamazcA'trA'ticAraH tIvakAmAbhinivezAkhya iti kathyate, tatredaM tatvaM- jaino hi dharmaH - saptatattvyAkhyAnAdirupo'pi san pravRtti-nivRttikriyApekSayA''zravanirodhasaMvarAdAnarupaH / tatrA'pi saMvarANAM siddhirAzravadvArANAmavarodhena, AzravadvAreSu ca yadyapIryApathasyAstyAzravaH, paraM na hAtuM zakyo, na vA taM tathA kartuM yatnalezo'pi viduSAM, kintu yo'sau yatno yatyAdInAM sa sarvo'pi sAmparAyikANAmAzrayANAM nirodhaM kartuM, sAmparAyikANAM ca teSAM mUlaM 'sakapAyA'kapAyayo' ritivacanAt kapAyA eva mUlaM / / - ata eva vadhAdInAM samAne'pi pApasthAnatve 'Na taM viNA rAga-dosehiti vacanAnmaithunamekAntena tyajanIyamucyate / atra ca paraiH ghoNyA''dateraduSTateti durjanItimanuvartamAnaiH 'Rtau bhAryAmupeyAdi' tyAdikarmanmathaprayogapradhAnairvA vAkyairlokAn vyudagrAhayadbhiH tvekAntenAsakti mUlatvAt vaya'meva / tathA ca viSayANAmAsaktaireva gRhavAsatyAge gRhamedhinAmazaktiH / tathAca nA'saktihInaM maithunaM, paraM svadArasantoSiNo nocitA'tyantAsaktirmahAkarmanibandhanamahArAgarupatvAditi tIvAbhinivezasyA'ticAratoktiyuktaiveti / yadyapi 'nA''saktyA sevanIyA hi, svadArA apyupAsakai' ritivacanenA'bhiyuktAH svadArANAmapyupasevanaM nA''saktibhAgU bhavati zramaNopAsakAnAmityupadizanti, paraM tatrA''sakti Page #173 -------------------------------------------------------------------------- ________________ (37) zabdo na rAgA'paraparyAyAyA AsakterikaH, tAmAsaktimantareNa maithunasyaivA'bhAvAt / ateM evaM : ca tannirapavAdaM / na ca prANAtipAtAdivattatra dravya-bhAvavikalpabhavA puruSANAM caturbhaGgI, kathazca nApi na nirdoSatA / ata eva cA'tra kAmAbhilASasya nAticAratoktA kintu tIvakAmanA bhinivezasya / ... . zrUyate ca mahAvratAni pratipatumasamarthA dezaviratiM pratipadyamAnAH sveSAM kAmabhogAsaktatvaM jJApayitvA tAM pratipadyante iti / ...: "ahaNaM ahaNaNe akayapuNNe rajje jAva aMteure mANussaemu ya kAmabhogesu mucchie ... jAva azovavaNNe No saMcAebhi jAva pavvaittae " tti : zrIjJAtadharmakathAsu ekonaviMzatitame'dhyane zrIpuNDarIkanRpavacanaM caitadeva jnyaapyti| evaM ca tyakatumazaktAnAM gRhavAso nA''saktAnAM dezaviratimatAmitivacaH pralApamAtra, azaktyApi viSayAsaktimUlatvAdeveti yogyamevoktaM tIvakAmAbhiniveza iti / / paJcamaM cA'nuvataM yadyapyatra sthUlakaparigrahaviramaNamityuktaM, paraM vastuvRttyA dhana-dhAnyAdInAM parimANasya karaNamityeva paJcamamanutrataM mantavyaM, paraM yadatra viramaNazabdenocyate pazcamamaNuvrataM, tatra prathamaM tu 'hiMsA'nRtasteyamaithunaparigrahebhyo virativrata'miti 'dezasarvato'NumahatI' iti tattvArtha sUtraM (a. 7 sU. 1-2) 'savyAo pariggahAo veramaNa 'miti pazcamamahAvatapAThaM (zrIpAkSikasUtra) cAnukRtyocyate, parama avidyamAnasyA'prApyasya gatamAnasyavA vA lokA'tirikatasya SaTkhaNDAdhikabhUmipatitvasyA'dRSTA'kalpitamya vA nivRttiM vidhAya mA bhUt paJcamANuvratadhara iti / ata evA'ticAreSu na paramaNDalabhUmyAghatikramAdyA aticArA ukatAH / yadyapi samudAyena parigRhItasarvavastumUlyaM niyatIkRtya tadadhikaRddhiviratimatAM naite'ticArA bhavanti pRthaktayA, paraM vivekinaH zramaNopAsakasya dhanadhAnyAdivibhAgainaiva parigrahasya parimANaniyamanamucitaM / tathaiva cAnandAdibhiH parigrahaparimANakaraNavate vibhajya svIkRtaM, parairapi vivekibhistasya tathaiva svIkAryatvamiti dhana-dhAnyAdayo'ticArAH sAmAnyato'tra sthUlaparigrahaviramaNateyoktasyA'. Nuvratasya nibaddhA ipti / zrAvakaprajJaptyAdiSu zrAvakadharmapratibaddheSu grantheSu tu parigrahaparimANasyaivANuvratatoktA'stIti / yadyapi paJcame'Nuvrate dhana-dhAnyAdInAM navavidhAnAM pRthak pRthak parimANakaraNaM sUtreSvAdiSTa, kRtasya ca parimANasyAtikrameNA'ticArabhAvAdaticArANAmapi navavidhataiva yuktA, paraM dhAnyAdInAM keSAzcit dhanAdibhiH saha melayitvA paJcaivAticArA atra gaNitAH / Page #174 -------------------------------------------------------------------------- ________________ (38) - taMtra kecit koMvidA prativratamaticArANAM paJcatvaniyamaM kAraNatayA''cakSate, gaMdanti ca yadutA'ta evaM pariMgaNyamAneSvapyaticAreSu zrItattvArthakAraiH "vrata-zIleSu paJca paJca ti sUtra (maH 7 sU. 19) sUcitamiti / kecittvAhuH dhana dhAnyAdInAM navavidhAnAM pRthak pRthak parimANakaraNaM tu pRthak pRthak dhAyagrAhyatvAt mNticaaressu| dhana-dhAnyAdInAmekatrIkaraNaM yattatredaM kAraNaM bhUripu viSayeSuH mUlyena dhAnyAdonAM vikrayasya sthAne parasparaM vastUnAM vikrayo, yathA'dhunApi grAmAdipu zAkAdInAM dhAnyena vikra: yaNaM, tatazca dhanasya dhAnyAdInAM parasparaM vikrayabhAvAd dvayoratikramo'ticAratayA dhn-dhaanyyoruktH| evaM kSetreSu vAstUnAM karaNaM dayate bahuSu dezeSu, tathA pratikSetraM yathocitavAstukaraNasyAvazyaH katvAt kSetra-vAstuparimANAtikrama ekatra suvarNa-rupyayostu parasparamardhakaraNaM spaSTameva, dvipada-catuSpadAnA maikatrIkaraNa dAMyAdiSu saMha dAnA''dAnavyavahArAt , yadvA rAjakIya niyamAnoM tathA tathaikatrIbhAvena bhAvAditi / (apUrNametad vivaraNamatra) // iti AgamoddhArakaAcAryapravarazrIAnandasAgarasUripuGgavasaMdhaH pnycsuutrtkvitaarH|| (apUrNAvasthAyamiyanmAtramevopalabdham) Page #175 -------------------------------------------------------------------------- ________________ pariziSTam-1 AtmazuddhipradhAnakAraNabhUta-vizuddhA'dhyavasAya-pravalahetubhUtA paramapAvanA prAyaHpUrvadharAcAryazrIgrathita- . ____zrI paJcasUtrasya pUjyapAdAgamoddhArakAcAryAnandasAgarasUrIzagrathitA saMskRtacchAyArUpA padyaracanArUpA zrIpaJcasUtrI paJcasUtrI (saMskRta padyamayI chAyA) . namaH zrIvItarAgebhyaH, sarvajJebhyo namaH sadA / devendrapUjitAhibhyo, vAdibhyaH sthitavastUnAm // 1 // namastrailokyanAyebhyo-'rhadbhyo bhagavadbhaya ime / ya AravyAntIha khalvAtmA'nAdirasya bhavo'pi ca // 2 // anAdikarmasaMyoga-nivRtto duHkharupabhAk / duHkha phaLe'nubandhe'syA'rupI chamasthito yataH // 3 // zuddhadharmAt chidA tasya, pApakarmalayAttu saH / tathAbhavyatvabhAvAdeH, *seme tasya vipAcakAH // 4 // caturNA zaraNaM gacched , garteta duSkRtaM nijaM / sukRtaM sevayeditthaM, nityaM kAryaM mumukSubhiH // 5 // bhavyaiH praNidhAnamidaM, saMkaleze tat punaH punaH / asaMGkaleze'pyavazyaM triH, dRSTiH zuddhA bhavedataH // 6 // yAvajjIvaM bhagavanto'rhantastrilokabAndhavAH / zreSThapuNyabharAH kSINa- / rAgadveSamukhArayaH // 7 // .. acintyacintAmaNayaH, potA iva bhavodadhau / zaraNyAH sarvathA santu, zaraNaM mama sarvadA // 8 // .. * sA ime iti saMdhicchedaH, sA=tathAbhavyatvabhAvAdiH, ime=agre vkssymaannaaH| Page #176 -------------------------------------------------------------------------- ________________ (40) hInajanmajarAmRtyu-bAdhA gatakarmapAMzukAH / niSpIDAH kevalajJAna-darzanAH siddhipUrNatAH // 9 // ananyasukhasaMyuktAH, kRtakRtyAzca sarvathA / zAzvatAH santu siddhA me, zaraNyAH zaraNaM sadA // 10 // zAntagambhIracetaskA, viratAH pApataH sadA / mAcArapazcakodyuktA, upakAre ratAH sadA // 11 // padmAdivatsuvRttAntA, dhyAnA'dhyayanasaMgatAH / vizuddhayamAnasadbhAvAH, sAdhavaH zaraNaM mama ||12 // surA'suranaraiH pUjyo, mohA'ndhatimireM'zumAn / rAgadveSaviSe mantraH, sarvakalyANasAdhanam // 13 // vibhAvasuH karmavane, siddhabhAvasya sAdhakaH / yaH kevalibhiH prajJapto, dharmo'stu zaraNaM mama // 14 // . . sthitaH zaraNa eteSAM, jagatritayazAsinAm / ananyazaraNA'rhANAM, nindAmi nijaduSkRtam // 15. / . mAnyepu pUjanIyepu, dharmasthAneSu, keSvapi / mAtR-pitR-sakhi-bandhu-dhUpakAryeSu vA punaH // 16 // mArgasyepu tathA'nyeSu, pustakAdipu yat punaH / AcIrNa vitathaM kizcit , pApaM pApAnubandhi ca // 17 // sUkSma vA bAdaraM ceto-vAkAyaiH kAritaM kRtaM / . zaMsitaM rAgaviDmohairatrAmutra bhave'pi vA // 18 // gaya duSTaM projhanIyaM, jJAtametanmayA samaM / ' kalyANamitrabhagava-dukteH zraddhAya rocitam // 19 // siddhA'rhatsAkSikaM garne, projhanIyaM ca duSkRtam / mithyA me duSkRtaM bhUyA-datra tridhA punaH punaH // 20 // bhUyAd gardA sardaiSA me, samyak tadakRtau paNaH / . vAJchAbhyanuzAstimaha-mahatAM bhagatAjapAm // 21 // . Page #177 -------------------------------------------------------------------------- ________________ ( 41 ) kalyANamitrasAdhUnA-mebhirmelaH sadA'stu me / bahumAno'tra me bhUyAn mokSavIjamito'stu ca // 22 // prApteSveteSu sevArha, AjJAhaH paricArakaH / pArago'naticAraH syAM, zaktyA sukRtamAzraye // 23 // sarveSAmatAM manye, ArhantyaM siddhAbhAvatAM / sidhAnAMsUrINAM zaMsA-myAcArANAM pravarttanam // 24 // vAcakAnAM sUtradAnaM sAdhUnAM mokSaceSTitaM / mokSasAdhanayogaM ca, zrAvakANAM divaukasAm // 25 // jIvAnAM moktukAmAnAM kalyANAzayinAM sadA / mArgasAphalyayogo'stu, mamaiSA'stvanumodanA ||26|| samyagU vidhiyutA zuklASS-zayA pravRttisaMyutA / guNayuktA'naticArA, sAmarthyAdarhadAdikAn // 27 // " acintyazaktiyuktAste, bhagavanto gatadviSaH / sarvajJAH pUrNakalyANAH, sattvAnAM siddhihetavaH / 28 mUDhaH pApo'nAdimoha- vAsito'jJo hitA'hite / syAM jJo'hitAnnivRttaH san pravRtto hitavartmani ||29|| - " ucitapratipatyA syA- mArAdhakaH samAtmasu / icchAmi sukRtaM samyak paThataH zRNvatastvidam / 30|| bhAvayataH zlathA bandhA, azubhA, nirgatAstateH / viSaM mantrAdyupahatamiva sAmarthya vaJcitAH ||31|| alpaphalAH svapaneyA, apunarbhAvinaH punaH / AkSipyante satkRtAni, poSyante pUrttimiyati // 32 // sAnubandhAni cA'taH syu-rvarANi zreSThabhAvataH / phaleMnniyamataH samyak, prayuktamiva cauSadham // 33 // puNyaM zubhaphalaM ca syA- datto hitvA nidAnakam / etatkAryaM nirodho'taH, zubhAnAM bIjamuttamam // 34 // Page #178 -------------------------------------------------------------------------- ________________ (42) praNidhAnaM sadA pAThya, zrotavyaM bhAvyameva ca / namo natanatebhyo'rhad vItarAgebhya ArhatAH ||35|| M zeSebhyo namanIyebhyo, jIyAt sarvajJazAsanaM / parabodhyA same santu, jIvAH saukhyayujo'nizam ||36|| evaM pApapratighAto guNAdhAnaM ca jAyate / (samAptaM prathamaM sUtraM) jAtAyAM dharmasampatteH zraddhAyAM tadguNAn smaret ||37| prakRtyA sundaraH pretya - phalaH paropakArakaH / paramArthaMkaro dharmo, duHsevye bhaGgadAruNaH ||38|| mahAmohakaro bhUyo durlabhastena zaktitaH / vidhAnenocitenAzu, pratipadyeta taM sudhIH ||39|| nirAgasAM traptAnAM yA, nirapekSa buddhipUrvikA / hiMsA'syA virarti kanyA-dhalIkAnAM varjanam // 40 // cauraMkArakaro'nyasvA'---- pahAro lobhatastyajet / bhavet svadArasantuSTo'nyadArAn vA vivarjayet // 41 // parigrahaM mitaM kuryA-devaM saptavatIM parAM / svIkRtyaM pAlayed yatnAt, sadA''jJAprAhaMko bhavet // 42 // AjJAyA bhAvakastasyA, adhInaH sA hi kAmadhuk / AjJA mohaviSe mantro ropAdijvalane jalam // 43 // karmavyAdhicikatsA, kalpadruH zivasAdhane / tyajedadharmaM mitrANAM yogaM, dhyAyed navAn guNAn // 44|| pApe udagrasahakRt, pApo lokadvayApahaH / . anItauM vartanAdyogo 'zubho'smAdanubandhayuk ||45 // tyajellokaviruddhAni, syAjjanAnAM kRpAparaH / na jAtu nindayed dharmaM, svasyA'bodhiphalaM vidan // 46 // pareSAM durlabho bodhi-rato'nyeSAM vibAdhanaM / itthamAlocayennAta'o-'paro'nartho bhavodadhau // 47 // Page #179 -------------------------------------------------------------------------- ________________ (43) saMsAra vipine'ndhavaM durvArA'pAyakAraNaM / dAruNaM ca svarupeNA''zubhAnubandhasaMyutam // 48 // , seveta vidhinA dharma-mitrAnandha ivekSakAn / vaidyAn rugNo niHsva IzAn bhItaca nAyakaM yathA // 49 // " nA'to'nyatsundaratara-mityantaH prItiyugU bhavet / AjJAyAH kAGkSako grAhI, avirAddhA ca kArakaH // 50 // pratipannaguNArhaH syAdAcAre tu gRhocite / zuddhaM kuryAdanuSThAnaM, mano vacazca zuddhikRt // 51 // upaghAtakaraM nahyAd, garhya kliSTamanAyatiM / saMrambhaM cintayennA'nya-pIDAM jalpenna dInatAm // 52 // na syAd dhRSTo na sevetA'-bhinivezaM zubhodayaM / manaH pravarttayenmithyA, na bhASeta na paizunam // 53 // paruSaM nA'nivaddha N ca hitamitavAgU vadhojjhitaH / na gRhaNIyAdadattaM svaM, nekSeta parayoSitaH // 54 // anarthadaNDavirataH, zubhakAyapravarttakaH / dAne bhoge parivAre, nidhAne lAbhamAnataH || 55 // abAdhakaH kuTumbasya, guNakRttasya zaktitaH / bhAvena nirbhamaH sAIced, dhamoM jJAtipAlane // 56 // sarve jIvA pRthak bandha-kAraNaM mamatAMsAM / samAcAreSu sarveSu, syAt smRtyA saMyato gRhI // 57 // amukoshaM kulaM me'daH, ziSyo'nuSyAzrito vRSaM / amuM virAdhanA mA'syA-rambho'syAmA'stu me kadA // 58 // vardhatAmatra sAro'yaM, dharma Atmopamo mama / dharmo hito'paraM tucchaM, vizeSaNA'vidhigrahAt // 59 // evamAha trilokIzaH, karuNAkara AptarAD / svayaMsaMbuddho bhagavAn arhasrilokabAndhavaH / / 6.0 // Page #180 -------------------------------------------------------------------------- ________________ evamAlocya dharmeNA'viruddhe vartate sudhIH / bhAvamaGgalametadyaniSpattiH sukRtAvaleH // 61 // jAgareddharmajAgaryA, kAlo'sya kSamaM kimu ? / asArA viSayA ete, gantukA virasAntakAH // 62 // sarvA'bhAvako mRtyubhISaNo'jJAtasaGgamaH / bhUyo'nuvandhyavAryo'yaM, dharma etasya bhepajam // 63 / / siddhazciraMjIvitAyA, dAnAdArya (?) nipevitaH / . sarvasatvahitoyukto'naghaH siddhi sukhAvahaH // 64 // namo'stvasmai sudharmAya, tabhRdbhyazca namonamaH / namastatkhyApakenya-ratatsvokartRbhyo namo namaH // 65 // icchAmyahamamuM dharma, pratipattuM tridhA tridhA / mamaitadastu' kalyANaM, jinAnAmanubhAvataH // 66 // evaM punaH punAyet , praNidhAnaM zubhodayam / etaddharmajuSA sevAkRtsyAn mohabhidA tataH / / 67 // evaM vizuddhayabhAvena, karmA'pagamato vrajet / / yogyatAM syAca saMvigno-'mamo'nyAnutApakaH // 6 // vizuddhaH zudhdhamAnAntaHkaraNo munidharmadhIH / (dvitIyaM sUtraM samAptam) yathoditaguNe sAdhodharme'smin paribhAvite // 69 // yatetainaM grahItuM drAk, samyaganyAnutApakRt / vighnaM tatpratipattau sa, nopAyo'syAstu bAdhanam / / 7 / / hito nA'kuzalArambho, nAgneH paGkajasambhavaH / mAtApitA na buddhau ced , bodhayettau kathaJcana // 71 // dharmiNaH satphalAH prANA, lokadvayahitodbhurAH / samudAyakRtaM karma, samudAyaphalaM dhruvam // 72 // zive'smAkaM sadA yogo-'traiRvRkSasthapakSivat / yamazcaNDo'nizaM pArzve, durlabho mAnuSo bhavaH / / 73 // Page #181 -------------------------------------------------------------------------- ________________ (45) sAgare patitaM ratnaM, yathA''tuM duSkaraM tathA / bahavo'nye bhavA asmAt, bahuduHkhaphalAdhamAH // 74 // mohAndhAH pApabandhADhyA, ayogyAH zuddhasatkRtau / yogyaM nRtvaM potabhUtaM, bhavAbdhau yojayed hite // 75 // chidraM saMvRNute jJAna karNadhAraM tapaH plavat / sarvakAryopamAtItaH kSaNo'tra durlabho yataH // 76 // siddhisAdhakasaddharma-sAdhako narajanmanaH / upAdeyaiSA'sumatAM, siddhirnAsyAM yato januH // 77 // na jarA na mRtirneSTa viyogo na kSudhA tRSA / nAnyo'syAM ko'pi doSo'sti, jIvA'vasthAnamagrimam // 78 // nA'zubhA atra rAgAdyAH, sthAnaM zAntaM zivaM sukhaM / saMsAro viparIto'to, bhAvAH sarve'tra caJcalAH // 79 // sukhyapi syAnmahAduHkhI, sadasat svapnavat samaM / tadalaM pratibandhena kuruta ! mayyanugraham // 80 // - udyackRta samucchittyai, bhavasya duHkharUpiNaH / bhavatoranumatyA'rha, sAdhayAmyetadapyalam // 81 // nirviNNo janma-mRtyubhyAM vAJchitaM me samRdhyati / sadguruNAM prasAdena, zeSAnapi ca bodhayet // 82 // samamebhiratato dharmaM, zrayet kuryAcca sarvadA / nirAzaMsaH karaNIyaM, yogyaM tanmunizAsanam // 83 // eteSvabudhyamAneSu karmaNAmaparikSayAt / AyopAyavizuddhaM tadupakAraM sudhIH sRjet // 84 // eSA kRtajJatA dharma- jananI karuNA jane / kRtvaivaM tadanujJAtaH, samyag dharma prasAdhayet // 85 // " "tapapavaNajavaNaM" itimUlapAThenA'traivamarthasaGgatiH kAryA yat - pavanabhUtena tapasA yat 'lavamAnaMtaraNa kriyAncimam iti / Page #182 -------------------------------------------------------------------------- ________________ / anyathA'nupadho mAyI, syAdya dharmo hitaH sdaa| tathyA'tathyairasau sAdhyo-'svIkRtau sarvathA tyajet // 86 / / asthAnaglAnabhaiSajyA-rthatyAgajJAtato yathA / kazcinnA vipine mAtA-pitRyuktastadAzritaH // 87|| gacchettayorAzughAtI, nRmAtrAsAdhya udbhavet / saMbhavadbheSajo roga-statra tatpratibandhataH // 88 // evamAlocayet kazcid , nUnaM (nahi) bheSajamantarA / jIviSyata imau prApte-'gade saMzaya IkSyate // 89 / / etau kAlasahI jJAtvA, saMsthApyA'gadahetave / vRtyai svasya tyajan sAdhustyAgazcA'tyAga eva ca // 90 // atyAgastu bhavettyAgaH, pradhAnaM viduSAM phalaM / dhIrAH phalaM vilokante, sambhavAdagadA''zrayAt // 91 // jIvayettau satAmetaducitaM tadvadatra ca / mAtA-pitRyutaH zukla-pAkSikaH puruSottamaH // 92 // bhavakAntArapatito, viharet dharmasaGgataH / tayorvinAzakastatrA-prAptabIjAdyasAdhyakaH // 93 / / sambhavatpsamyakatvAdi-bheSajo maraNAdidaH / karmarogaH samudbhavet // 94 // dharmasya pratibandhena, zuklapakSaH pumAMstataH / eva mAlocayedetau samyaktvA''dyagadaM vinA // 95|| . dhruvaM vinaMkSyataH prAptau, vikalpaH tasya vidyate / etau kAlasahI jJAtvA, saMsthApyaiTikacintayA // 96 / / samyakatvAvagadArtha, sadgurvAdeyoMgabhAvataH / kRtya karaNena svAM vRtti, kattuM saMyamamAzrayan // 97|| syajan siddhaya bhavet sAdhustyAgo'tyAgazca tattvataH / mithyAbhAvanayA'tyAgo'tra phalamuttamam // 98|| Page #183 -------------------------------------------------------------------------- ________________ (47) tattvenaitaddazo dhorA, jauve dRSTayAdiyogataH / AtyantikaM bojametadavandhyaM maraNojjhitau // 99 // .. sadbhAvAdyeogyametannu - rapratikArau janiH pitA / dharma eva satAmatra, jJAtaM pitrostyatajan zucam // 100 // vIro'kuzalasambaddhAM, paropatApavarjitaH / sarvathA suguroH pArzve'bhyarcya bhagavajjinezvarAn // 101 // sAdhUzva yathAvibhavaM, santoSya kRpaNAdikAn / prayuktA''vazyakaH zuddha- nimitto hyadhavAsataH // 102 // vizudhyamAno mahaMtA, pramodena parivrajet / ujjhatvA laukikAH saMjJA, mArga lokottaraM zrayet // 103 // etadrUpaM hi dIkSAyAH, kalyANA''jJA jinezituH / na virAdhyA bughenaiSA-'narthabhIteH zivepsunA // 104 // virAddhA''jJA bhavAyaiva, syAdArAdvA zivAptaye / (tRtIyaM sUtra samAptam ) kriyAphalena yujyeta, suvidhirdIkSitaH sa vai // 105 // sAtvikaH zuddhacaraNo, na viparyayameti yat / na cedviparyayaH siddhi-rabhipretasya nizcitA // 106 // sadupAye pravRttatvAnnAnupAye'viparyayaH / upeyasAghako'vazyaM, syAdupAyapravRttimAn // 107 // tasya saMsArataH krAnti stAttvikI tasyA vRthA / nizcayena mataM hyetadanyathA'pItarAzrayAt // 108 // sa leSTusvarNayoH zatru-mitrayoH samabhAvabhAk / anAgrahaH zameM raktaH samyak zikSAM guroH zrayet // 109 // vAsI gurukule sUMrau, pratibaddhaH sadarthadRk / vinIto manyate nA'to, hitamanyaditi sthiraH // 110 // zuzrUSAdiguNairyuktastatreSvabhinivezavAn / vidhau paraH paThet sUtraM; paroM maMtra iti smRteH // 111 // - Page #184 -------------------------------------------------------------------------- ________________ (48) vaddhalakSo hyanAzaMsa, AyaMtArthI labheta taM / samyak pravarttate sAdhu-rdhIrANAM zAsanaM yadaH // 112 // aniyogo'nyathA'vidhinA gRhIto yathA / dhruvaM ca tadanArambhAn, na kiJciced virAdhanA // 113 // . dezanAyAmatra duHkhaM, mArgasya tvavadhAraNA | syAccAsyA'pratipattista nA'dhItaM hyarthavarjitam // 114 // mArgAnusAriNAM naiSA heturarthasya viplave / sUtrA''rambhAd dhruvaM mArga- dezane'bhinivezayuk // 115 // sAmAnyena kriyArambhaH, pratipattistadA phalaM / lezenA'vagamo bIja-yukto'yaM mArgagAminaH // 116 // ApAte'pAya bahulo, nirapAyaH zrutoktakRt / samitaH paJcabhirguptistribhistA aSTamAtaraH // 117 // . pravacanasya tattyAgo' vyaktasyAnarthakRnmataH / jananyA viyuto bAlo, yathA'narthapadaM tathA // 118 // vyakto'tra kevalI sAmya-phalabhUta iti sudhIH / parijJayA dvividhayA, samyagetad vilokayet // 119 / dIpaM dvIpaM ca spandanta-masthiraM proJchya zaktitaH / yatetA'spandanasthemArtha-bha [-bhabhrAntamanutsukaH // 120 // aticArairasaMsaktaM, yogamArAdhayetataH / - siddheruttarayogAnAM mucyate pApakarmabhiH // 121 // Abhava zudhyamAnaH sannArohati zubhAM kiyAM / zamasaukhyaM labhate drAgapIDastu tpoymaiH||122|| vyAdhipratikriyAnyAyA na vyathA'sya manaH zrayet / parISahopasargANAM; bhavarogapramAthinI // 123 // " mahAvyAdhiyutaH kazcid vedanA''rttaH svarupavit / nirviNNastattvatastasmAt suvaidyavacanena tam // 124 // Page #185 -------------------------------------------------------------------------- ________________ 7 . (49) avagamya vidhAnena, pratipadyeta tatkriyAM / vRtti yAdRcchika ruddhvA, tucchaM pathyaM ca svAdati // 125 // sa vyAdhinA mucyamAno, nivartya mAnavedanaH / vArogyaM vardhamAna tadbhAvo lAbhanirvRtaH // 126 // bodhAd vyAdhizamArogye, sirAvedhe'pi nirvyathaH / anAkulo'bhISTasiddhaH, kriyAyAmupayogabhAk // 127 // yame tapasyagaNayan. poDAmupasarjane'vyathaH / varteta zubhalezyAyAM, vaidyaM ca bahu manyate // 128 // yathA tathA karmavyAdhi-yuto janmAdivedanaH / jJAtaM duHkhasvarupatvAn- nirviNNastattvatastataH // 129 // guruktakriyayA karma-vyAdhi buddhvA vidhAnataH / prapannaH satkriyAM dIkSAM pramAdAcArarodhakaH // 130 // asArazuddhabhojI san, karmavyAdhimupadravan / dhyAnaM hInaM tanUkurvaM-zcaraNA''rogyamAzrayan // 131 // vardhamAno'naghe bhAve, tallAbhe jAtanirvRtiH / satkriyA pratibandhena, parISahopasargayoH // 132 // " bhAve'pi tattvasaMvitteH kuzalA''zayavRddhiyuk / sthirAzayatvena dharmo-payogAt stimitaH sadA // 133 // vardhate zubhalezyAsu, guruM ca bahu manyate / nisargabhAvato'saGga-pravRttermahatI kriyA // 134|| bhAvasArA vizeSaNa, bhagavadbahumAnataH / tadAjJA manyate yo mAM, sa guruM bahu manyate // 135 // anyathA puMzcalI ceSTA - vacceSTA garhitA vidAM / viSA'nnatRptiphalava-nna yogo'sya phalena vai / 136 // saMsArastatphalaM duHkhA-nuvandhI tadguruM zrayet / abandhyakAraNatvena, gurubhaktirmahodayA // 137 // // Page #186 -------------------------------------------------------------------------- ________________ (50) ataH paramasaMvegastataH sidvirasaMzayA / zubhAdeyaH prakRSTo'sAveSA tadanuvandhinI // 138 // cikitsaivaM bhavavyAdhena sundaramitaH paraM / na vidyate'tropamAna-mevaM prajJA ca bhAvanA // 139 // pariNAmena yastvevamapAtinA vivardhayan / mAsadizabhiH sarva-devalezyA vyativrajet / / 140 // evaM jinezvarAH prAhuH, sarvazuklayutastataH / karmAnubandhabhit prAyo, lokasaMjJAvinAzakaH // 14-1 // pratizrotogamaH zazvat sukhayogaH sa yogirAT / zrAmaNyasyA''rAdhako'sau, pratijJApUrvRSopamaH // 142 // evaM sarvopadhAzuddhaH, sandhane zubhabhAvanAM / nirvANasAdhanI samyakU, surupAdiratau yathA // 143 // prAduSpatyavikalatva-bhAvAda kliSTarUpataH / bhananutApibhAvAcca, saundaryamanubandhataH // 14 // tattattvakhaNDanAnnAnyA, pravajyA pUrNatAnvitA / etajjJAnamiti proktaM, zubho'smin yoga AzritaH // 145 // pratipattipradhAno'tra (sattAmarupiNI) yogyo bhAvaH pravartakaH / prAyo vighnaM bhavennAtrAzubhaM yatrAnubandhayuk // 146 // bhAvArAdhanayA''kSiptA, yogAH sarve zivAvahAH / tataH pravartate samyagranippAdayatyanAkulaH // 147 // ekAntaniSkalaGkavaM, kriyA zuddhArthasAdhanI / uttarottarayogAnAM, siddhayA sadanuvandhinI // 148 // parArthaM sAdhayet so'ta:, paraM tat kuzalassadA / . sAnubandha prakAraistairvIjabIjAdiropaNAt // 149 / / kriyAvIryAdiyukto'sA-vavandhyasukhaceSTitaH / samantabhadraH saddhyAna heturmohatamoraviH / / 150|| Page #187 -------------------------------------------------------------------------- ________________ (51) rAgarogA'gadaGkAro, dvepAnalamahodadhiH / saMvegasiddhikRccintA-maNikalpo'yamiSTakRt // 151 // / parArthasAdhakaHssaivaM, tathA kAruNyabhAvataH / prabhUteSu bhaveSu lAg, viyujyan pApakarmataH // 152 // vardhamAno'nekazuddha-bhAvairArAdhanA'naghA / prApyate'nena carame, bhave'caramajanmabhUH / / 153 // pUrNaparArthanimittaM, tatrA''dhAya samAM kiyAM / rajo malaM ca nidhUya, kSAyikaM jJAnamAzritaH // 154 // sidhyed budhyeta nirvAyAt sarvaklezAntakRdbhavet / evaM dIkSAM prapAlyAso, siddho brahma paraM dadhat / 155 // (caturtha sUtraMsamApta) kSINajanmajarAmRtyu-duHkhazca maGgalAlayaH / kSINA'nubandhazaktiH sa, sampUrNAtmasvarupabhAk // 156 // akriya: svIyabhAvastho, nirAkAro niraJjanaH / anantajJAnadRk zuddho, cidAnaMdamayaH sadA // 157 // na zabdo na rse| gandho, na rupaM sparzabhAg na ca / sattvA arupiNo'nitthaMstha-sthAnAH niSThitAH sadA // 158 // anantazaktibhAjaste, sarvabAdhAvivarjitAH / sarvathA nirapekSAste, prazAntAH stimitA ghanAH // 159 // eSo'saMyogiko modo, mato'taH paramo budhaiH / apramodaH parApekSA, saMyogo virahAntimaH // 16 // phalametasya na phalaM, vinipAtaparaM hi tat / mohAd bahumataM mugdhaiH, sukhaM saMyogajaM bhave // 161 // tato'narthA aparyantA, etad bhAvaripuH paraH / nA'to bhagavatA prokta, AkAzenA'sya saGgamaH // 162 // svasvarupe sthitaH siddho, nA'nyatrAkAzasaGagamaH / na sat sadantaraM yAyAt, tatvaM kevaliveditam // 163 // Page #188 -------------------------------------------------------------------------- ________________ nizcayena mataM yasmAt tatra yogo viyogavAn / naipa yoga ito bhinnalakSaNo necchayA yutaH // 164 // svabhAvaeva siddhAnA-manantAnandasaGgataH / upamA vidyate nA'tra, gamyate'nubhavena tat / / 165 / / AjJeSA jinacandrANAM, sarvajJAnAM yathArthikA / ekAntena yato naipu, kAraNaM vitathoditeH // 166 // nA'nimittaM ca kArya syAt, paraM dRSTAntamAgataH / sarvazatrukSaye kazcit , sarvavyAdhiviyogavAn / / 167 // sarvAbhISTA'rthasaMyogAt pUrNeccho'nubhavet sukhaM / tato'nantaguNaM siddhau, rAgAdiripunAzataH // 168 // rAgAdyA ripavo bhAvAdAtaMkAH karmavedanAH / jJAnadRSTyAdikAH sveSTA, kutIrthatvAdanIpsatA // 969 / / evaM sukhamayAH siddhA, na gamyA itarairjanaiH / yathA zamasukhaM kruddho, rogIvA''rogyasambhavam / / 170 // sukhaM na vindate'cintyamata etat svarupataH / sAdhanantamapekSyaikaM, pravAhe'nAdyanantakam // 171 // tathAbhavyavyatvabhAvAde-bhagavantaH siddhimAsthitAH / citraM tasphalabhedena, nA'nyathA sahakRdbhidA // 172 / / tathAbhavyatvapAko hi, sahakAriNa pAzritaH / ityanekAntavAdo'sau, tattvavAdazca khalvayam / / 173 / / mithyAtvaM parazcaikAnto, vyavasthA nA'tra sambhavet / siddhatvaM saMsaratA yattannAha karmayogataH // 174 // abaddhasya ca kA mukti-stacchabdArthavinAkRtA / atItakAlavad vandho-'nAdimAn sa pravAhataH // 175 // bhabaddhabandhane'muktiH, sadA bandhaprasaGkataH / nA'vaddhamuktayo-bheMdaH, kAJcanopalabhedavat // 176 / / Page #189 -------------------------------------------------------------------------- ________________ (53) viyogaH karmaNo'nAdeH, na didRkssendriyvinaa| didRkSA''tmani nA'dRSTe, natrauM tAM vinivartanam // 177 // nA'nivRttau zivaprApti-na tasyAsti viparyayaH / tulyA bhavyairna sadyuktvA, kevalAtmamayo na ca // 178 // bhAviyogAnapekSyeha, kevalatvAnna saamytaa| sadA vizeSato'satyaM, tathAbhAvatvakalpanam // 179 // kalpitatve ca doSo'yaM, cedAtmA pariNAmavAn / bhavettadA bhaved bandho, nayaiH sarvaistu sammataH 180 // nA''ropo bhavabhAvena, na karmA''tmasvarupakaM / na hyetat, kalpitaM naivaM, bhava-mokSAdibhinnatA // 181 // bhavabhAvamayA siddhi-na nocchede ca janmitA / sAmaJjasyaM na tva-nAdimattAhetuH phalaM ca na // 182 // svabhAvakalpanA'yuktA-nirAdhAro'ntrayaH kRtH| jIvasyaiva tathAbhAve, sarva yujyeta tatkhalu // 183 // sUkSmamarthapadaM vijJairetacityaM manISayA / aparyantaM zive saukhya, yatato'daH paraM padam // 184 // sarvathA'nutsukatvena, nA'bhAvaH siddhimIyuSAM / lokAntavAsinaH siddhA, anantA ekasaMsthitau // 185 / / akarmaNAM gatiH pUrva-prayogAdISuvat tathA / karmalepavinAzenA'saGgAdalAbuvatpunaH // 186 // nA'sakRdaspRzAdgatyA, gamanaM lokamUrdhani / sA'pyutkarSavizeSeNo-cchedo bhavyAGginAM nahi // 187 // . ye siddhAH setsyanti te'mI, nigodaa'nntbhaaggaaH| asalyA golakA loke, gole'saMravyA'vagAhanAH // 188 // ekAvagAhane'saMravyA, nigodA aMzabhedataH / ekaikasmin nigode'trA'savo'nantA jinaiH smRtAH // 189 // Page #190 -------------------------------------------------------------------------- ________________ (64) bhavyatvaM yogyatArupaM, yogyAH sarve na kAryagAH / mUrttayo'khiladAruNAM, na kumbhAH sarvasanmRdAm // 190 // vyavahAranayenedaM, tattvAGgo'pyeSa varttate / vizuddhestadanekAnta-siddhirnizrayato'malaH // 191 // ASA sarvatobhadrA, sarvajJAnAM tu zAsane / AdyantamadhyakalpANA, kaSa - cchedA''tapairyutA // 192 // parizuddhiH punarvandhAbhAvAdibhyo'sti yogyatA / liGgametat priyatvAravyaM, gamyaM yogyapravRttitaH // 193 // saMvegasAdhakaM nityaM, naiSA'nyebhyo vitIryate / viruddhaliGgato jJeyA - statastadanukampayA // 194 // adAnamAmakumbhoda - jJAtena hitakArakaM / nindayA durlabho vodhi-rmAstveSAmityanugrahaH // 195 // AjJA vizuddhataikAntAt phalaM tadavirodhataH / mahodayaphalA zAstu-rbahumAnAt zivapradA // 196 // // iti zrIpaJcasUyAH bhAvAnuvAda - padyAni samAptAni // Page #191 -------------------------------------------------------------------------- ________________ phra prazastiH 5 pratnaiH pUrvadharaijinAgamasudhA sindhoH samRddhatya yA, dhA sahitAvahA sukhakarI satpaJcasUtrI zubhA / vyAkhyAtA haribhadrasUricaraNaiH saddhetuvAkyAlayA, sA padyairacitA''zu saMskRtagirA bhavyannajAnandadA // 1 // mevAte zucimaNDale'naghanRpe rAjyaM sadA zAsati, saddharmeNa phatesiMhanRpatau zrIAdinAthAcake / prAme sAyarasajJite'tra marubhUnaikaTyabhAji prabhoH, prAsAdena pavitrite dvidazamAdhIzasya dUbdhA mudA ||2|| vahni-vastra-Gka-candrAvdeSvatIteSu ca vikramAt / sukhabodhAya saMdRbdhA, saMskRte paJcasUtrikA // 3 // pApaM hatvA guNAn dhRtvA (1) zrAmaNyaM paribhAvya ca (2) / gRhItvA tat (3) prapAlyA'laM (4) mokSaM tatphalamAzrayet (5) // 4 // ityasya pazvasUtryAM bho adhikArAn nirIkSatAM / AtmanA''zrayatAM samyak, mahA''nandaM yato'znutAm // 5 // // iti AgamoddhArakaAcArya pravara zrI AnandasAgarasUripuGgavasaMdRbdhA saMskRtapaJcasUtrI // sacease // AgamaparyAlocanaprANaH gurunizropajIvI zramaNaH zrAmavyasAra mavApnoti // Page #192 -------------------------------------------------------------------------- ________________ zrI paMcasUtra-prathama sUtra saMkSepArthagarbha pU0gacchAdhIzvaraA0zrImANikyasAgarasUrIzaprasAdIkRtaM zlokapaMcakam . caturazaraNopagamaH Apto'STAdazadoSazUnyajinapazcArhan sudevo mama, tyaktArambhaparigrahaH suvihito vAcaMyamaH sadguruH / / dharmaH kevalibhASito varadayaH kalyANahetuH punaH, arhat-siddha-susAdhu-dharmazaraNaM bhUyAt trizuddhayAbhavam // 1 // . duSkRtagardA bhUtA'nAgatavartamAna samaye yad duSprayuktairmano vAkkAyaiH kRtakAritAnumatibhirdevAditattvatraye / saMghe prANiSu cAptavAcyanucitaM hiMsAdi pApAspadam, mohadhina mayA kRtaM tadadhunA garhAmi niMdAmyaham // 2 // sukRtAnumodanA arhat-siddha-gaNIndra--pAThaka-muni-zrAddhA-vratizrAvakAdharhattvAdikabhAvatadgataguNAn mArgAnusArIn guNAn / zrIarhadvacanAnusArisukRtAnuSThAnasadarzanA dInanumodayAmi suhitaiH yogaiH prazaMsAmyaham // 3 // kSamApanA saMsAre'tra mayA svakarmavazagA jIvA bhramanto'khilAH, kSAmyante kSamitA kSamantu mayi te kenA'pisAI mama / vairaM nAsti ca maitrItAnA''sti sukhadA jIveSu sarveSu me, yad duzcititabhASitaM-vihitaM mithyA'stu me duSkRtam // 4 // sadbhAvanA taccAyAsyati me kadA dinamahaM yat pAlayiSye'malaM, cAritraM jinazAsanasthitamunermArga caripyA yaham / muktojanmajarAdiduHkhanivahAt saMvega nirvedatA ptoktAstikya dayAlutAprazamatAM dharttA bhaviSyAmyaham // 5 // Page #193 -------------------------------------------------------------------------- _