SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ५० श्रीमूलसंघ-सुदृशां सुकृतकहेतु जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि।।८।। स्वस्ति त्रिलोक-गुरवे जिन-पुङ्गवाय स्वस्ति स्वभाव-महिमोदय-सुस्थिताय । स्वस्ति प्रकाश-सहजोजित-दृङ्मयाय स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ॥६॥ स्वस्त्युच्छल द्विमल-बोध-सुधा-प्लवाय स्वस्ति स्वभाव-परभाव-विभासकाय । स्वस्ति त्रिलोकविततक-चिदुद्गमाय स्वस्ति त्रिकाल-सकलायत-विस्तृताय ॥१०॥ द्रव्यस्य शुद्धिमधिगम्य यथानुरूपं भावस्य शुद्धिमधिकामधिगन्तुकामः । आलम्बनानि विविधान्यवलम्ब्य वल्गन् भूतार्थ-यज्ञ-पुरुपस्य करोमि यजम् ।।११।। अर्हत्पुराण पुरुषोत्तम पावनानि वस्तून्यनूनमखिलान्ययमेक एव । अस्मिज्वलद्विमल - केवल-बोधवह्नौ । पुण्यं समग्रमहमेकमना जुहोमि ॥१२॥ [इति पुष्पाञ्जलि क्षिपामि]
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy