SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ स्वस्ति-मंगलम् श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः । श्रीसम्भवः स्वस्ति, स्वस्ति श्रीअभिनन्दनः ॥ श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः ॥ श्रीपुष्पदन्तः स्वस्ति, स्वस्ति श्रीशीतलः । श्रीश्रेयान् स्वस्ति, स्वस्ति श्रीवासुपूज्यः ॥ श्रीविमल: स्वस्ति, स्वस्ति श्रीअनन्तः । श्रीधर्मः स्वस्ति, स्वस्ति श्रीशान्तिः ॥ श्री कुन्थुः स्वस्ति, स्वस्ति श्रोअरनाथः । श्रीमल्लिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः ॥ श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः । श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्धमानः ॥ [ पुष्पाञ्जलिं क्षिपामि ] नित्याप्रकम्पाद्भुत- केवलौघाः, स्फुरन्मन:पर्यय - शुद्धबोधाः । दिव्यावधिज्ञान बलप्रबोधा:, N स्वस्ति क्रियासुः परमर्षयो नः ॥ १ ॥ कोष्ठस्थ - धान्योपममेकबीजं, संभिन्नसंश्रोतृ पदानुसारि । · ५१ चतुर्विधं बुद्धिबलं दधानाः,
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy