SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ध्यायेत्पञ्च-नमस्कारं सर्व-पापः प्रमुच्यते ॥१॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यन्तरे शुचिः ॥२॥ अपराजितमन्त्रोऽयं सर्व-विघ्न-विनाशनः । मङ्गलेषु च सर्वेषु प्रथमं मङ्गलं मतः ।।३।। एसो पंच-णमोयारो सव्व-पाव-प्पणासणो । मंगलाणं च सव्वेसि पढम होइ मंगलं ॥४॥ अहमित्यक्षरं ब्रह्मवाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्बीजं सर्वत: प्रणमाम्यहम् ॥५॥ कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् । सम्यक्त्वादि-गणोपेतं सिद्धचक्र नमाम्यहम् ॥६॥ विघ्नौघाः प्रलयं यान्ति शाकिनी-भूत-पन्नगाः। विपं निविषतां याति स्तूयमाने जिनेश्वरे ॥७॥ पुष्पाञ्जलि क्षिपामि [सहस्रनामस्तोत्रं पठित्वा क्रमशोऽयंदशकं दद्यात् । समयाभावादधोलिखितं श्लोकं पठित्वा एकोऽर्यो देयः।] उदक-चन्दन-तण्दुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्थ्यकैः । धवल-मङ्गल-गान-रवाकुले जिन-गृहे जिननाथमहं यजे ॥ ॐह्रीं श्रीभगवज्जिनसहस्रनामेभ्योऽयं निर्वपामीनि स्वाहा। श्रीमज्जिनेन्द्रमभिवन्द्य जगत्त्रयेशं स्याद्वाद-नायकमनन्त-चतुष्टयाहम् ।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy