SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 80 प्रशांत रूपाय । दिगम्बराय, देवाधिदेवाय नमो जिनाय ||६|| चिदानन्दैकरूपाय, जिनाय परमात्मने परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः ॥७॥ अन्यथा शरणं नास्ति, त्वमेव शरणं मम । तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ||८|| न हि त्राता न हि वाता, न हि त्राता जगत्त्रये । वीतरागात्परो देवो, न भूतो न भविष्यति ॥ ॥ जिने भक्तिजिने भक्तिजिने भक्तिदिने दिने । सदा मेस्तु सदा मेस्तु सदा मेऽस्तु भवे भवे ॥१०॥ जिनधर्मविनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि । स्यान्चेटो दरिद्रोऽपि जिनधर्मानुवासितः ||११|| जन्म जन्म कृतं पापं जन्मकोटिमुपार्जितं । जन्ममृत्युजरारोगं, हन्यते जिनदर्शनात् ॥ १२॥ नयनद्वयस्य, अद्याभवत्सफलता देव ! त्वदीय चरणांबुजवीक्षणेन । अद्य त्रिलोक तिलक ! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणम् ॥१३॥
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy