SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सुनहु तारन तरन जी । जाचूं नहीं सुर वास पुनि, नरराज परिजन साथजी । बुध जाचहूं तुव भक्ति भव भव, दीजिये शिवनाथ जी ॥४॥ दर्शन-पाठ दर्शनं देवदेवस्य, दर्शनं पाप-नाशनं । दर्शनं स्वर्ग-सोपानं, दर्शनं मोक्ष-साधनं ॥१॥ दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च । न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ॥२॥ वीतरागमुखं दृष्ट्वा, पारागसमप्रभ । अनेकजन्मकृतं पापं, दर्शनेन विनश्यति ॥३॥ दर्शनं जिनसूर्यस्य, संसार-ध्वान्त-नाशनं । बोधनं चित्तपस्य, समस्तार्थप्रकाशनं ॥४॥ दर्शनं जिनचन्द्रस्य, सद्धर्मामृतवर्षणं । जन्मदाहविनाशाय, वर्धनं सुखवारिधेः ॥५॥ जीवादितत्त्वप्रतिपादकाय, सम्यक्त्वमुख्याष्टगुणार्णवाय ।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy