SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र धर्मोपदेशन-विधौ न तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा __तादृक्कुतो ग्रह-गणस्य विकासिनोऽपि ॥३७॥ श्च्योतन्मदाविल-विलोल-कपोल-मूल मत्त-भ्रमद्भ्रमर-नाद-विवृद्ध-कोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ।।३८। भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त मुक्ता-फल-प्रकर-भूषित-भूमि-भागः । बद्ध-क्रमः क्रम-गतं हरिणाधिपोप नाकामति क्रम-युगाचल-संश्रितं ते ॥३६॥ कल्पान्त-काल-पवनोद्धत-वह्नि-कल्पं दावानलं ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव संमुखमापतन्तं त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ।।४०।। रक्तक्षणं समद-कोकिल-कण्ठ-नीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रम-युगेन निरस्त-शङ्क स्त्वन्नाम-नाग-दमनी हृदि यस्य पुंसः ॥४१॥ वल्गत्तुरङ्ग-गज-गजित-भीमनाद
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy