SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ माजी बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकर-मयूख-शिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति ।।४२॥ कुन्तान-भिन्न-गज-शोणित-वारिवाह वेगावतार-तरणातुर-योध-भीमे युद्ध जयं विजित-दुर्जय-जेय-पक्षा स्त्वत्ताद-पंकज-वनायिणो लभन्ते ॥४३॥ अम्भोनिधौ क्षुभित-भीषण-नक्र-चक्र पाठीन-पीठ-भय-दोल्वण-वाडवाग्नी । रङ्गत्तरङ्ग-शिखर-स्थित-यान-पात्रा स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४४॥ उद्भूत-भोषण-जलोदर-भार-भुग्नाः शोच्यां दशामुपगताश्च्युत-जीविताशाः । त्वत्पाद-पंकज-रजोमृत-दिग्ध-देहा मा भवन्ति मकरध्वज-तुल्यरूपाः ॥४५॥ आपाद-कण्ठमुरु-शृङ्खल-वेप्टिताङ्गा गाढं बृहन्निगड-कोटि-निघृष्ट-जवाः । स्वन्नाम-मन्त्र मनिशं मनुजा: स्मरन्त: सद्यः स्वयं विगत-बन्ध-भया भवन्ति ॥४६॥ मत्तद्विपेन्द्र-मृगराज-दवानलाहि सझाम-वारिधि-महोदर-बन्धनोत्थम् ।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy