SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधि-शोषणाय ॥२६॥ को विस्मयोत्र यदि नाम गुणरशेष स्त्वं संश्रितो निरवकाशतया मुनीश । दोपरुपात्तविविधाश्रय-जात-गर्वः स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ उच्चरशोक-तरु-संश्रितमुन्मयूख माभाति रूपममल भवतो नितान्तम् । स्पप्टोल्लसत्किरणमस्त-तमो-वितानं बिम्बं रवेरिव पयोधर-पार्श्ववति ॥२८॥ सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपुः कनकावदातम् । विम्बं वियद्विलसदंशुलता-वितानं तुङ्गोदयादिशिरसीव सहस्र-रश्मेः ॥२६॥ कुन्दावदात-चल-चामर-चारु-शोभं विभ्राजते तव वपुः कलधौत-कान्तम् । उद्यच्छशाङ्क-शुचि-निर्भर-वारि-धार मुच्चस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ उत्र-त्रयं तव विभाति शशाङ्क-कान्त मुच्चः स्थितं स्थगित-भानु-कर-प्रतापम् । मुक्ता-फल-प्रकर-जाल-विवृद्ध-शोभं
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy