SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥ २१ ॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्र - रश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनन्ति मुनयः परम पुमांस मादित्य - वर्णममलं तमसः परस्तात् । त्वामेव सभ्यगुपलभ्य जयन्ति मृत्युं नान्यः शिवः शिव-पदस्य मुनीन्द्र पन्थाः ॥ २३॥ विभुमचिन्त्यमसख्यमाद्यं त्वामव्ययं १७ ब्रह्माणमीश्वरमनन्तमनङ्गकेत्म् योगीश्वरं विदित- योगमनेकमेकं ज्ञान स्वरूपममलं प्रवदन्ति सन्तः ||२४|| बुद्धस्त्वमेव विबुधाचित- बुद्धि-बोधात् त्वं शंकरोऽसि भुवन-नय-शंकरत्वात् । धातासि धोर शिव मार्ग-विधविधानाद् नुभ्यं 1 व्यक्तं त्वमेव भगवन्पुरुषोत्तमोऽसि ||२५|| नमस्त्रिभुवनातिहराय नाथ तुभ्यं नमः क्षिति-तलामल - भूषणाय ।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy