SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ लभन्ते सदभक्ताः शिव-सुख-समाजं किमु तदा महावीर-स्वामी नयन-पथ-गामी भवतु मे ॥४॥ कनत्स्वर्णाभासोप्यपगत - तनर्ज्ञान - निवहो विचित्रात्माप्येको नपति-वर-सिद्धार्थ-तनयः । अजन्मापि श्रीमान् विगत-भव-रागोद्भुत-गतिः महावीर-स्वामी नयन-पथ-गामी भवतु मे ॥५॥ यदीया वाग्गङ्गा विविध-नय-कल्लोल-विमला बृहज्ज्ञानाम्भोभिर्जगति जनतां या स्नपयति । इदानोमप्येपा बुध-जन-मरालः परिचिता महावीर-स्वामी नयन-पथ-गामी भवतु मे ॥६॥ अनिर्वारोद्रेकस्त्रिभुवन - जयी काम - सुभटः कुमारावस्थायामपि निज-बलायेन विजित: स्फरन्नित्यानन्द-प्रशम-पद-राज्याय स जिन: महावीर-स्वामी नयन-पथ-गामी भवतु मे ॥७॥ महामोहातङ्क - प्रशमन - पराकस्मिक - भिपक् निरोपेक्षो बन्धुविदित-महिमा मङ्गलकरः । शरण्यः साधूनां भव-भयभृतामुत्तमगुणो महावीर-स्वामी नयन-पथ-गामी भवतु मे ॥८॥ महावीराप्टकं स्तोत्रं भक्त्या 'भागेन्दु' ना कृतम् । यः पठेच्छणुयाच्चापि स याति परमां गतिम् ।।६।।
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy