SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् [ श्रीमानतुंगाचार्य ] भक्तामर - प्रणत- मौलि-मणि- प्रभाणामुद्योतकं दलित-पाप-तमो वितानम् । सम्यक्प्रणम्य जिन-पाद-युगं युगादावालम्बनं भव-जले पततां जनानाम् ॥१॥ यः संस्तुतः सकल-वाङ्मय-तत्त्व - बोधादुद्भूत- बुद्धि-पटुभिः सुर-लोक- नार्थः । स्तोत्रंर्जगत्त्रितय चित्त - हरैरुदार: स्तोये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ बुद्धया विनापि विबुधाचित-पाद- पीठ स्तोतुं समुद्यत मतिर्विगत- वपोहम् । बालं विहाय जल-संस्थितमिन्दु-बिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३॥ वक्तुं गुणान्गुण-समुद्र शशाङ्क-कान्तान् कस्ते क्षमः सुर-गुरु- प्रतिमोऽपि बुद्धया । कल्पान्त-काल - पवनोद्धत - नक- चक्रं को वा तरीतुमलमम्बु निधि भुजाभ्याम् ॥४॥ सोहं तथापि तव भक्ति-वशान्मुनीश कर्तुं स्तवं विगत शक्तिरपि प्रवृत्तः । - - १३ -
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy