SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ महावीराष्टकस्तोत्रम् [ कविवर भागचन्द ] शिखरणी भानुरिव यो भवतु मे ॥ १ ॥ 11911 यदीये चैतन्ये मुकुर इव भावाश्चिदचितः समं भान्ति ध्रौव्य-व्यय-जनि - लसन्तोऽन्तरहिताः । जगत्साक्षी मार्ग प्रकटन-परो महावीर स्वामी नयन-पथ - गामी अताम्र यच्चक्षुः कमल - युगलं स्पन्द रहितं जनान्कोपापायं प्रकटयति वाभ्यन्तरमपि । स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला महावीर स्वामी नयन - पथ - गामी भवतु मे ॥२॥ नमन्नाकेन्द्राली - मुकुट मणि-भा-जाल-जटिलं लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम् । भवज्ज्वाला - शान्त्यै प्रभवति जलं वा स्मृतिमपि महावीर स्वामी नयन-पथ - गामी भवतु मे ॥३॥ यदर्चाभावेन प्रमुदित मना दर्दुर क्षणादासीत्स्वर्गी गुण- गण - समृद्धः सुख-निधिः । इह - ·
SR No.010526
Book TitleJinendra Poojan
Original Sutra AuthorN/A
AuthorSubhash Jain
PublisherRaghuveersinh Jain Dharmarth Trust New Delhi
Publication Year1981
Total Pages165
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy