SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ.७ सू.७० आत ध्यानस्य चातुर्विध्यम् तीति चिन्तनं तृतीय मतिध्यान मवगन्तव्यम् ३ अथ चतुर्थमार्तध्यानम् यथा - कामोपहतचेतसा परिषे बेतकामभोगसंत्र योगस्य ऽविप्रयोग चिन्तन' चतुर्थ मार्त ध्यानमवसेयम् ४ तस्येतस्य चतुर्विधस्यापि आत ध्यानस्य क्रन्दनादीनि चिह्नानि भवन्ति यैः खलु आध्यायी संलक्ष्यते करतलनितिम्लान सुखः आक्रन्दति शोचति तपति निःशब्द म मुञ्चति परिदेवते इत्यर्थः इत्येवं परस्फुटितानि लक्षणानि भवन्ति । उक्तञ्च व्याख्यावज्ञप्ती भगवती सूत्रे २५ शतके ७ उद्देशके ८०३ सूत्रे 'अट्टे झाणे चउबिहे पण ते तं जहा अमणुन्न संग, तस विषय सह समन्नायाविभवा १ मणुपणसंगसंपते, तस्य अविष्यतमण्णागर यानि भवद्द २ आर्यक संपते तस्य भिनण्णागर यावि भवः ३ परिजुमित कामभोगसंपओगसंपते, तरुप अविभोग सह सम एयावि भवइ ४ 'अट्टल णं झाणस्म चन्तारि लक्खणा पण्णत्ता, तं जहा=कंदा १ सोपण्या २ तिपणया ३ परिदेवणया ४ | इति, ऐसा विचार करना तीसरा आर्तध्यान है । 1 ५१३ (४) कामभोगों के प्राप्त होने पर उनका वियोग न होने का चिन्तन करना चौथा आर्तव्यान है । इस चारों प्रकार के आर्तध्यान के लक्षण आक्रन्दन 'रोना' आदि हैं, जिनसे यह पता लग जाता है कि यह अर्तध्यान कर रहा है । आ ध्यानी अपने ग्लान मुख को हथेली पर रख लेना है, आक्रन्दन करता है, शोक करता है, संतप्त होता है और कभी-कभी शब्द किये बिना आंसू बहाता है। ये आर्तध्यान का प्रकट लक्षण हैं । भगवतीसूत्र के पच्चीसवें शतक के सातवें उद्देशक में कहा है-' आर्तध्यान चार प्रकार ४२खे। श्री भर्त्तमान है. (૪) કામભાગે પ્રાપ્ત થયા પછી તેમના વિયેાગ ન થાય એ જાતનું ચિન્તન કરવુ' ચેાથુ' આપ્તધ્યાન છે. આ ચારે પ્રકારના આર્ત્તધ્ય'નલક્ષણ અકદ રૂદન આદિ છે જેનાથી એ જાણી શકાય છે કે આ માણસ આત્તધ્યાન ધરી રહેચે છે. આત્ત ધ્યાની પેાતાના પ્લાન મુખને હથેળી ઉપર રાખી લે છે, આક્રુન્દ કરે છે, શેક કરે છે, સતમ થાળ છે અને કઈં કેઇ વાર શબ્દ ઉચ્ચાર કર્યા વગર સારે છે. આ બધા આન્તધ્યાનના પ્રકટ લક્ષણુ છે શતકના સાતમાં ઉદ્દેશકમાં સુ ભગવતી સૂત્રના પચ્ચીસમાં યુ છે. અત્ત ધ્યાન ચાર પ્રકારના त० ६५
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy