SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ तस्वाक्षर 'आतध्यानं चतुर्विध प्रज्ञाप्तम्, तद्यथा अमनोज्ञ संप्रयोगसंपयुक्ते तस्य विप्रयोग स्मृतिसमन्यागतश्चापि भवति १ एनोज्ञविप्रयोगसंयुक्ते तस्याऽविषयोग-स्मृति समन्वागतश्चाऽपि भवति २ आतङ्कसंघयोगासंपयुक्ते तस्य विपयोगस्मृतिसमन्यागतथापि भवति ३ परिजुष्ट कामभोग संपयोग संपयुक्ते तस्याऽविप्रयोगसमन्यागतश्चापि भवति ४ । आतस्य खल्ल रानश्य चत्वारि लक्षणानि प्रज्ञप्तानि, तद्यथा -क्रन्दनता १ शोचना २ तेपनता-३ परिदेवनता ४ इलि ॥७॥ मूलम्-तंच अविश्य देवचिश्यपलतलं जयाणं ॥७१॥ छाया-तच्चाऽविरत-देशविर -प्रमत्तसंपतानाम् ॥७१।। : तमार्थदीपिका-पूर्वसूत्रे खल-आध्यानस्य स्वरूपम् अमनोज्ञसंप्रयोगविप्रयोगस्मृत्यादिभेदेन तस्य चातुर्विध्यं प्रतिपादितम्, सम्मति किं स्वामिक मेत. का माहा गया है-(१) अमनोज वस्तु का संप्रयोग होने पर उसके वियोग का विचार करना (२) मनोज्ञ बस्तु सा दियोग होने पर उसके संयोग के लिए चिन्तन करना (३)क्षिसी प्रकार का रोग पैदा हो जाने पर उससे छुटकारा पाने की चिन्ता करना और (४) सेवित कामभोगों का संयोग होने पर उनका कहीं बियोग न हो जाय, ऐसा विचार करना । आत. ध्यान के चार लक्ष कहे गये है-(१)नादन काना-चीखना, (२) शोक करना (३) रुदन करना और (४) आंसू बहाना ॥७॥ 'तं च अविश्य देश' इत्यादि । सूत्रार्थ-सात मान अविरत, देशविरत और प्रमत्तसंयत को होता है ।।७१ । तत्त्वार्थदीपिका-पहले पार्तध्यान के स्वरूप और उसके चार भेदों કહેવામાં આવ્યા છે –- (૧) અમનેઝ વસ્તુને સંગ થવાથી તેના વિગ ને વિચાર કરો (૨) મનોજ્ઞ વરતુને વિગ થવાથી તેના સંગને માટે ચિન્તન કરવું (૩) કોઈ જાતને રોગ ઉત્પન્ન થવાથી તેમાંથી છુટકારે મેળવવાની ચિન્તા કરવી અને (૪) સેવિત કામગોનો સંગ થવાથી કયાંય તેને વિયોગ ન થઈ જાય એ વિચાર કરે આતધ્યાનને ચાર सक्षषु अपामा माव्या छ -- (१) ४न ४२७ - १२31 पा341 (२) ४ ४२३। (3) ३४न ४२ अने (४) मांसू १९ ॥ ७० ॥ . 'त च अविरय देसविरय' इत्यादि સૂત્રાર્થ–આર્તધ્યાન, અવિરત દેશવિરત અને પ્રમત્ત સંયતને થાય છે ૭૧ તત્વાર્થદીપિકા--- પહેલા આર્તધ્યાનના સ્વરૂપ અને તેના - ચાર
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy