SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थ स्मृतिः ४ इत्येवं तारदातध्यान चतुर्विध सामन्तव्यम् । तत्र अमनो. ज्ञस्याऽनिष्टस्य शब्दादिविषयाणां सम्मयोग सम्बन्धे श्रोत्रादीन्द्रियेण सह सम्पर्क सति शब्दादिविषयाणां सान्निधरे सति इत्यर्थः तेषां शब्दादीना मनिष्टाना विभयोगायाऽपगमायाऽनिष्ट शब्दादिविषयपरिहाराय कधमहमस्मादनिष्ट संप्रयोगान्तुचरेथ' इति चिन्तनम् अमनोज्ञसंप्रयोगविभयोगस्मृतिरूपं प्रथम मातानं भवतीति भावः १ अथ द्वितीय पातध्यानं धनोज्ञ संयोगाऽविपयोग चिन्तारूपम् यथा-'मनोज्ञस्येष्टरय बस्तुनः संप्रयोगे तस्याऽविप्रयोगचिन्तनम् ययालयमपि तस्य धिप्रयोगो न स्यात्' इत्येवं चिन्तनं द्वितीय मार्तध्यान मुच्यते २ अथ तृतीयवात धानम् आतच संप्रयोग विभयोग चिन्ता. रूपम् यथाऽऽतलभ्य दु ख वेदनावाः पित्तादि धातु प्रकोपजनिताया शूल शिरः कम्पज्वरादिकायाः सम्प्रयोगे प्राप्तौ सत्यां तद्विप्रयोगाय कयमयं मम विनय विप्रयोग स्मृत्ति और (४) परिषेपित कामभोग सम्प्रयोग विप्रयोग स्मृति । इनका स्वरूप इस प्रकार है (१) अनिष्ट वस्तु का संयोग होने पर उसके वियोग के लिए चिन्तन करना-कैले मैं इस अनिष्ट वस्तु से छुटकारा पाऊ' ऐा चिन्तन करना प्रथम आतध्यान है। (२) इष्ट वस्तु का संयोग होने पर ऐसा सोचना कि-कहीं इसका वियोग न हो जाय' दूसरा आर्तध्यान है। (३) पित्त आदि के प्रकोपले रोग की वेदना उत्पन्न हो जाय-शुलं उत्पन्न हो जाए, शिर कम्पन होने लगे या जबर आ जाय, तो उसके वियोग के विषय में चिन्ना झरना अर्थात् 'कैसे इसका विनाश हो'અને () પરિપેરિત કામગસચ્યોગ વિપ્ર સ્મૃતિ એમનું પરૂપ આ પ્રકારે છે– (૧) અનિષ્ટ વસ્તુને સંગ થવાથી તેના વિગતે માટે ચિતન કરવું – આ અનિષ્ટ વરતુથી કઈ રીતે મારે છુટકારો થાય? આવું ચિત્ત કરવું પ્રથમ આર્તધ્યાન છે. (૨) ઈષ્ટ વસ્તુને સંયોગ થવાથી એવું વિચારવું કે ક્યાંય આને વિગ ન થઈ જાય એ બીજું આર્તધ્યાન છે. (૩) પિત્ત આદિના પ્રકોપથી રોગની વેદના ઉપજે–શૂળ ઉત્પન્ન થઈ જાય માથું ધજવા માંડે અથવા તાવ આવી જાય ત્યારે એમના વિયોગના વિષયમા ચિન્તન કરવું અર્થાત્ કઈ રીતે આને વિનાશ થાય એ વિચાર
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy