SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका भ.७ स.७० आध्यानस्य चातुविध्यम् ५११ तस्वार्थनियुक्तिः-पूर्वमुत्रे-पष्ठस्याभ्यन्तरतपलो ध्यान रूपस्याऽऽतरौद्र धर्मशुक्लभेदेन चातुविधय मुक्तम्, वा तेषां चतुर्णामपि आर्तध्यानादीनां प्रत्येकं चातुविंध्यं प्रतिपादयितुं प्रथमं प्रथमोपात्तस्याऽऽर्तध्यानस्य चातुर्विध्यं प्ररूपयति'अष्टझाणं चविहं, अपणुण्ण संपभोग विपभोग आह अयओ' इति । आर्तध्यानं ऋतं-दुखं, तस्य निमित्ता. यद्वा-तत्र भवम् आतम्, तच्च तध्यानम् आर्तस्य दुखितस्य वा ध्यानम् आर्तध्यान मुच्यते उक्तञ्च 'राज्योपभोग शयनासनवाहनेषु, स्त्रीगन्ध माल यमणि रत्नविभूषणेषु । इच्छामिलाप मतिमात्रमुपैति मोहाद् ध्यानं तदातमिति सप्र बदन्ति तज्ज्ञाः।१। तत्-चतुर्विधं भवति, यथा-अमनोज्ञपयोगवि श्यो गस्मृत्यादि भेदतः तथा च अमनोज्ञसंपशेगविषयोगस्मृतः १ आदिना-मनोज्ञ संप्रयोगविपयोगस्मृतिः २ आतङ्कमयोगविषयोगस्मृतिः ३ परिषेवितकाममोगसपयोगविपयोग तत्वार्थनियुक्ति-पूर्वसूत्र में छठे आभ्यन्तर तप ध्यान के चार भेद कहे-आत, रौद्र, धर्म और शुक्लध्धान । अन्य उनमें से प्रत्येक के चारचार भेद बतलाते हुए प्रथम भातध्यान के चार सदों की प्ररूपणा करते हैं ऋत का अर्थ दुःख है । जो ऋन का कारण हो अथवा ऋन से उत्पन्न हो वह आत । अर्थात् दु:खित का शान आतमान कहलाता है। कहा भी है 'राज्य, उपभोग, शयन, आसन, वाहन, स्त्री, गंध, माला, मणि, रत्न तथा आभूषण आदि में मोह की तीव्रता से जो अनीव आकांक्षा होती है, उसे ध्यानवेत्ता आतध्यान करते हैं ॥१॥ ___ आतध्यान चार प्रकार का है-(१) अमनोज्ञ सम्प्रयोग विप्रयोग स्मृत्ति (२) मनोज्ञ सम्प्रयोग विप्रयोगामुत्ति (३) आतंक सम्प्रयोग તત્વાર્થનિયુક્તિઃ –પૂર્વસૂત્રમાં છઠા આન્તર તપ ધ્યાનના ચાર ભેદ કહયા આર્નરૌદ્રધર્મ અને શુકલધ્યાન હવે તેમાંથી પ્રત્યેકના ચાર ચાર ભેદ બતાવતા થકાં પ્રથમ નંધ્યાનના ચાર ભેદેની પ્રરૂપણ કરીએ છીએ તને અર્થ દુઃખ છે. જે ત્રહતનું કારણ હોય અથવા ત્રાતથી ઉત્પન્ન થાય તે આર્તા. આર્ત અર્થાત્ દુખિતનુ ધ્યાન આર્તધ્યાન કહેવાય છે. વળી કહ્યું પણ છે शन्य, पाग, शयन, मासन, वाहन, स्त्री, धमाल, २त्न तथा આભૂષણ આદિમાં મેહની તીવ્રતાથી જે અતી આકાંક્ષા થાય છે. તેને ધ્યાનવેત્તા આ ધ્યાન કહે છે કે ૧ . આર્તધ્યાન ચાર પ્રકારનું છે.() અમનોજ્ઞપ્પગ વિપ્રોગ રકૃતિ (૨) મઝસસ્મોગ વિયોગ સ્મૃતિ (૩) આતંકસપ્રગ વિપય રમતિ
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy