SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ. सू.७ सिद्धस्वरूपनिरूपणम् स्वामिनस्तु दुष्पमसुषमारक पर्यन्त भागे जन्म, एकोननवति पक्षेषु शेषेषु सिद्धि, गमनमिति। इति द्वितीयं कालद्वारम् ।।२।। गतिमाश्रित्य कस्यां गली सिद्धयन्ति । अत्र नयद्वयम्-अनन्तरनयः पाश्चास्कृतनयथेति, वन अनन्तरनयमिति मत्युत्पन्नमत्रमधिकृत्य मनुष्यगतावेव सिदूध्यन्ति नान्यस्यां गतौ । पश्चात्कृतनयमिति पाश्चात्यानन्तरं भवमधिकृत्य पुनः सामान्यतश्चक्मृश्योऽपि गतिम् आगताः सिद्धयन्ति। सत्रायं विवेकः-गरकगतिमाश्रित्य चतसृभ्य आधास्यो नरकपृथिवीश्य आगताः सिद्धयन्ति । तिर्यग्गतिमाश्रित्य पृथिव्यवमनस्पति पञ्चेन्द्रिपतिय गतिथ्य आगताः सिद्धयन्ति । मनुष्य गति माश्रित्य स्त्रीस्या पुरुषेभ्यो वा समापनाः सिद्धयन्ति ३ देवगति मश्रित्य चतुभ्यो देवनिकायेभ्य आगताः सिद्धयन्ति ४ । तीर्थ कराः पुनर्देवगार्नरक गतेदुषद सुषम नानक आरे के अन्तिम भाग में हुमा ८९ पक्ष शेष रहने पर मोक्षपटन हुआ। (३) गसिहार-गति की अपेक्षा एक गति में सिद्ध होते हैं। इस विषय में दो नथ है-अनन्तर नए और पश्चात्कृत लय । अनन्तर लय अर्थात् वर्तमान अध्क्ष की अपेक्षा ले लनुष्यगति में ही सिद्धि प्राप्त होती है, किसी अन्य गति में नहीं । पश्चात्कृत लय अर्थात् वर्तमान भवरले पहले के भय के अपेक्षा से, सामान्य रूप ले चारों ही गतियों से आये जीव सिद्ध होते हैं। इसमें विशेषता यह है-नरकति की अपेक्षा प्रारंभ की चार पृथिवियों से आये जीन सिद्ध हो सकते हैं । तिर्य च गति की अपेक्षा पृथ्वी, जल बलस्पति और पंचेन्द्रिय तिथंचों से आये जीव सिद्ध होते हैं। देक्षगलि की अपेक्षा चारों निकायों से आये સુષમ નામક આરાના અન્તિમ ભાગમાં થયો. ૮૯ પખવાડીઆ શેષ રહ્યા त्यारे मे.क्षामन थयु'. (૩) ગતિદ્વાર–ગતિની અપેક્ષા એક ગતિમાં સિદ્ધ થાય છે આ વિષયમાં બે જય છે-નારનચ અને પશ્ચાતકૃતનય અનન્તરય અર્થાત્ વર્તમાન ભવની અપેક્ષાથી મનુષ્યગતિમાં જ સિદ્ધિ પ્રાપ્ત થાય છે, કોઈ અન્ય ગતિમાં નહીં પશ્ચાતકતનય અર્થાત્ વર્તમાન ભવના પહેલાના ભાવની અપેક્ષાથી, સામાન્ય રૂપથી ચારેય ગતિઓમાંથી આવેલા જીવ સિદ્ધ થાય છે. આમાં વિશેષતા આ છે નરકગતિની અપેક્ષા પ્રારંભની ચાર પૃથ્વીથી આવેલા જીવ સિદ્ધ થઈ શકે છે. તિર્યંચગતિની અપેક્ષા પૃથ્વી, જળ વનસ્પતિની અને પંચેન્દ્રિય તિર્ગથી આવેલા જીવ સિદ્ધ થાય છે. તીર્થકર દેવગતિ અથવા
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy