SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ - ७७८ तत्त्वार्थस्ने मूलम्-उग्गहे दुविहे, अत्थोग्गहे बंजणुग्गहे य ॥४६॥ छाया-'अवग्रहो द्विविधः अर्थावग्रहो व्यञ्जनावग्रहश्च ॥४६॥ तत्वार्थदीपिका-पूर्व ताक्द-मतिज्ञानं चतुर्विध प्रतिपादितम्, अवग्रहहा. ऽवायधारणाभेदात् । तत्र-प्रथमोपात्तसग्रहं द्वैविध्येन मरूपयितुगाह-'उग्गहे दुषिहे'-इत्यादि । अचमहा पूर्वोक्त रवरूपो मतिज्ञानविशेषः द्विविधो भवति वघथा-अर्थावग्रहः व्यञ्जनाऽवग्रहश्चेति । तत्राऽर्थात्तावत्-परतुरूपः द्रव्यरूपो वा चक्षुरादीन्द्रिय ग्राह्याणां ग्राह्यो सम्यो गोचरो विषय उच्यते, तथाविधस्य चक्षुरादीन्द्रिश्नावस्थार्थस्य व्यत्तस्वरूपस्याऽवश हो मतिज्ञान विशेषः अर्थावऽग्रह उच्यते । एवम्-व्यञ्जनमव्यक्तं शब्दरूपरसान्धस्पर्शजातम् । तस्य खलु व्यच. नस्याऽरक्तशब्दादेरच ग्रहो मतिज्ञान विशेषः व्यञ्जनाऽग्रह उच्यते । तथ चाऽर्था. 'उग्गहे दुविहे' इत्यादि। सूत्रार्थ-अपनाह दो प्रकार का है--अर्थावग्रह और व्यंजनावग्रह।४६॥ तत्त्वार्थदीपिका-भवग्रह, ईहा, अवाय और धारणा के भेद से मतिज्ञान चार प्रकार का कहा गया है। इनमें से पहले अवग्रह के दो मेदों की प्ररूपणा करते हैं पूर्वोक्त स्वरूप वाला अवग्रह मतिज्ञान दो प्रकार का है-अर्थावग्रह और व्यंजनावग्रह। यहां अर्थ का साशय द्रव्य या वस्तु है। वह चक्षु भादि इन्द्रियों का ग्राह्य, गम्य, गोचर या विषय भी कहलाता है । चक्षु भादि इन्द्रियों द्वारा ग्राह्य व्यक्त रूप पदार्थ का अवग्रह अर्थावग्रह कहलाता है । व्यंजन अर्थात् अन्यक्त शब्द, रस, गंध और स्पर्श का जो भवग्रह होता है वह व्यंजनावग्रह कहलाता है। इस प्रकार अर्थावग्रह 'उग्गहे दुविहे' त्यादि સુત્રા–અવગ્રહ બે પ્રકાર છે અર્થાવગ્રહ અને વ્યંજનાવગ્રહ છે ૪૬ છે તત્ત્વાર્થદીપિકા-અવગ્રહ ઈહા, અવાય અને ધારણાના ભેદથી મતિજ્ઞાન ચાર પ્રકારનું કહેવામાં આવ્યું છે એ પૈકી પ્રથમ અવગ્નહના બે ભેદની પ્રરૂપણ કરીએ છીએ-પૂર્વોક્ત સ્વરૂપવાળું અવગ્રહ મતિજ્ઞાન બે પ્રકારનું છે–અર્થાવગ્રહ અને વ્યંજનાવગ્રહ. અત્રે અર્થને આશય દ્રવ્ય અગર વસ્તુ છે તે ચક્ષુ આદિ ઈન્દ્રિયેને ગ્રાહ્ય, ગમ્ય, ગેચર અથવા વિષય પણ કહેવાય છે. ચક્ષુ આદિ ઈન્દ્રિયો દ્વારા ગ્રાહા વ્યક્ત રૂપ પદાર્થને અવગ્રહ અર્ધા ગ્રહ કહેવાય છે. વ્યંજન અર્થાત્ અવ્યક્ત શબ્દ, રસ, ગંધ તથા સ્પર્શને જે અવગ્રહ થાય છે તે વ્યંજનાવગ્રહ કહેવાય છે. આ રીતે વ્યંજનાવગ્રહ અને અર્થાવગ્રહમાં અવ્ય
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy