SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ.८ लू.४१ सम्यग्ज्ञानभेदनिरूपणम् ७७ मानाऽऽयमभेदात् ।। उक्तश्चोत्तराध्ययने २८ अध्ययने २४ माथायाम्-'दव्वाणं सबभावा, सवपमाणेहिं जस्त उबलद्धा। बाहिं नयविहीहिं, वित्थाररुत्ति नायो॥१ इति द्रव्याणां सर्वभावाः सर्वप्रमाणैर्यस्योपलब्धाः ! सबै नयविधिभि, विस्ताररुचिरिति ज्ञातव्यः ॥१॥ इति, तथा च-यस्य जीवस्य द्रव्याणां सर्वे मावाः गुणपर्या यादयः सर्वप्रमाणः सर्वनय चोपलब्धाः परिज्ञाता भवन्ति स विस्ताररुचिरुच्यते ॥४०॥ इति __मूलम्-तं च पंचविहे, मासुयोहिमणपज्जवकेवलनाण. भेयओ ॥४१॥ छापा-तच्च पञ्चविधं, मतिश्रुतावधि मनःपर्यवकेवलज्ञानभेदतः ॥४१॥ तत्त्वार्थदीपिका--पूर्व तावद्-मोक्षसाधकतया प्रतिपादितेषु सम्यग्दर्शना दिषु चतुर्यु सम्यग्दर्शन-सम्यग्ज्ञानश्च प्ररूपितम्, सम्मति तत्र-सम्यग्ज्ञानस्य मति श्रुतादि पञ्चभेदान् प्ररूपयितुमाह-'तं च पंचविहे' इत्यादि । तच्च पूर्वोक्त स्वरूपं अध्ययन की २४ वीं माथा में कहा है-- 'जिसने द्रव्यों के समस्त पर्यायों को समस्त प्रमाणों से और सष नयविधानों से जान लिया, वह विस्तार रुचि कहलाता है ।।१॥ इस प्रकार जो जीव द्रव्यों को गुण-पर्यायरूप भावों को प्रमाणों और सब नयों से जान लेना है, वह विस्ताररूचि कहलाता है॥४०॥ 'त' च पंचविहे घहस्य' इत्यादि ४१ सूत्रार्थ-लम्घरज्ञान पांच प्रकार है-(९) प्रतिज्ञान (२) श्रुतज्ञान (३) अवधिज्ञान (४) अनापर्यज्ञान और (५) केवलज्ञान ॥४१॥ तत्वार्थदीपिका--मोक्ष के साधन कहे भए सम्यग्दर्शन सम्यग्ज्ञान आदि में से सम्यग्दर्शन और लम्पज्ञान को प्ररूपणा की गई, अब सम्यग्ज्ञान के मति शुत अदि पांच भेदों की प्ररूपणा करते हैं૨૪ મી ગાથામાં કહ્યું છે–જેણે દ્રવ્યના સમસ્ત પર્યાયને સમસ્ત પ્રમાણેથી અને બધાં નવિધાનેથી જાણી લીધા તે વિસ્તારરૂચિ કહેવાય છે ? આ રીતે જે જીવ દ્રવ્યોના સમસ્ત ગુણ-પર્યાયરૂપ ભાવેને બધાં પ્રમાણ અને બધાં નથી જાણી લે છે તે વિસ્તાર રૂચિ કહેવાય છે. જો 'त च पंचविहे मइसुय' त्यात साथ-सभ्य ज्ञान पाय प्रजाना छे-(१) भतिज्ञान (२) श्रुतज्ञान (3) અવધિજ્ઞાન (૪) મનઃ પર્યાવજ્ઞાન અને (૫) કેરળજ્ઞાન ૪૧ તત્વાર્થદીપિકા-મેક્ષના સાધન કહેવામાં આવેલા સમ્યગ્દર્શન સમ્યગજ્ઞાન આદિમાંથી સરગ્દર્શન અને સમ્યજ્ઞાનની પ્રરૂપણ કરવામાં આવી હવે
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy