SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ दीपिका-निर्युक्ति टीका अ.८ रु.२३ ज्ञानविनयतपसः निरूपणम् १६५.. पीठ फलकशय्यासंस्तारकाएसंघद्य खलु विहरति, सा-एषा विविक्तशयनासन सेवनता, सा-एषा प्रतिसलीनता, तदेतद् वाह्यं तपः ॥२२॥ मूलम्-छबिहेसु अभितरतवेसु णाणविणयतवे पंचविहे, आभिणिबोहिय जाणविणयाइ भएओ ॥२३॥ ___ छाया-'पविधेषु-आभ्यन्तरतपासु ज्ञानविनयतपः पञ्चविधम्, आमिनिबोधिकज्ञानविनचादि भेदतः ॥२३॥ तत्वार्थ दीपिका--पूर्व तात् कर्मनिर्जराहेतुभृतं पहविधमपि वाह्यं तपः सविस्तरं प्ररूपितम्-सम्मति कर्मनिर्जरा हेतुभूतषविधाभ्यन्तरतपःसु प्रथमोपातपायधिशतपसः पूर्व प्ररूपणं कृतम्, सम्पति-क्रमप्राप्तद्वितीयाभ्यन्तरतपोविशेषसप्तविधविनथेषु प्रथमं ज्ञानविनयतपः मरूपयितुमाह'-छबिहेसु' इत्यादि । पूर्वोक्तेदु पइविधेषु प्रायश्चित्ताधाभ्यन्तरतपःसु द्वितीयस्य सप्तविध विनयतपसः प्रथयं दावद् ज्ञानविनयतपः पञ्चविध भवति । तद्यथा-आभिनिनिवास करता है, यह विविक्त शयनासन सेवनता तप है । यहां प्रतिसंलीनता तप और बाह्य तपः सा प्ररूपण पूर्ण हुआ ॥२२॥ 'छविधहेतु अभितरतवेसु'-इत्यादि स्लू० २३ सूत्रार्थ-छह प्रकार के आम्धन्तर तपों में ज्ञानविनयतप के पांच भेद हैं, आभिनिवाधिकज्ञानविनय आदि ॥२३॥ तत्त्वार्थदीपिका-कर्मनिर्जरा के हेतु छह प्रकार के पाय लप का विस्तारपूर्वक वर्णन किया गया, अब कर्मनिर्जरा के हेतु छह प्रकार के आभ्यन्तर तप में सर्वप्रथम गिने जाने वाले प्रायश्चित्त तप का पहले निरूपण हो चुका है, अतः क्रमप्राप्त दूसरे विनयतप में सर्वप्रथम ज्ञानविलय तप की प्ररूपणा करते हैंનિવાસ કરે છે. આ વિવિકતશયનાસનસેવનતા તપ છે અત્રે પ્રતિસંલીનતા તપ અને બાહ્ય તપોનું પ્રરૂપણ સમાપ્ત થયું. ૨૨ છે 'छविहेसु अभितरतवेसु' त्यादि સવાથ-છ પ્રકારના આભ્યન્તર તપમાં જ્ઞાનવિનય તપના પાંચ ભેદ છે, આભિનિધિજ્ઞાનવિનય આદિ ૨૩ છે તવાથદીપિકા-કર્મનિરીના હેતુ છ પ્રકારના બાહ્ય તપનું વિસ્તાર પૂર્વક વર્ણન કરવામાં આવ્યું, હવે કર્મનિર્જરાના હેતુ છ પ્રકારના અન્ય -તર તપમાં સર્વપ્રથમ ગણવામાં આવતા પ્રાયશ્ચિત્ત તપનું પહેલા નિરૂપણ થઈ ગયું છે. આથી ક્રમ પ્રાપ્ત બીજા વિનય તપમાં સર્વપ્રથમ જ્ઞાનવિનય તપ ની પ્રરૂપણ કરીએ છીએ त० ८४
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy