SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ - तत्त्वाचे बोधिज्ञानविनयादि भेदतः, तथा च-आमिनियोधिकज्ञानविनयः १ आदिना श्रुतज्ञानविनयः २ अवधिज्ञानविनयः ३ मनापर्यवज्ञानविनयः ४ केवलज्ञानविनयश्च ५ इत्येवं एञ्चविध खल्लु ज्ञानविनयतपो भवतीति बोध्यम् । तत्राऽऽमिनिबोधिकज्ञानं मलिज्ञानरूपम् तस्य विनयः विनयति-अपनयति ज्ञानावावरणाधष्टविध कर्माणीति विनयः अभ्युत्थान-वन्दन-शुश्रया भक्त्यादिरूप: आभिनिबोधिक ज्ञानविलयः तद्रूपं तप आभिनियोधिकज्ञानविनय तप उच्यते । एवं श्रुतज्ञानविनयतपः अबधिज्ञानविनयतपः, मनःपर्यवज्ञानविनयतपः, केवलज्ञानविनय तपश्चापि बोध्यम् ॥२३॥ तत्वार्थनियुक्ति:-पूर्व तावन्निजराहेतुत्वेनोक्तेषु प्रायश्चित्तादि पइविधाभ्यन्तरतपासु मायश्चित्तं तपः पूर्व मरूपितम्, सप्तविध बिनयतपश्च प्ररूपितम्, सम्पति तेषु सप्तविधेषु विनयतपासु प्रथम ज्ञानविनयतपः प्ररूपयितुमाह-'छन्धि सात प्रकार के विनयतप में ज्ञानविनय तप पांच मकार का है। (१) आभिलिबोधिकज्ञानविनय (२) श्रुतज्ञानविनय (३) अवधिज्ञानविनय (४) सनापर्यवज्ञानविनय और (५) केवलज्ञानविनय । आभि. निघोधिकज्ञान का अर्थ मतिज्ञान है । ज्ञानाधरण आदि आठों कर्म जिससे हटते हैं उसे विनय कहते है। अभ्युत्थान, पन्दन शुश्रूषा, भक्ति आदि विनय के अन्तर्गत हैं। आमिनियोधिज्ञान एवं ज्ञान वान् के प्रति यथायोग्य आदरमाच होना आभिनियोधक ज्ञान विनय है, इसी प्रकार श्रुवज्ञानविनय अवधिज्ञानविनय मनः पर्यवज्ञानविलय और केवलज्ञानविनय भी समझ लेना चाहिए २४ तत्त्वार्थनियुक्ति--निर्जरा के कारण कहे गए प्रायश्चित्त आदि छह आभ्यन्तर तपों में से पहले प्रायश्चित्त तप का प्ररूपण किया जा चुका, સાત પ્રકારના વિનયતપમાં જ્ઞાન વિનય તપ પાંચ પ્રકારના છે-(૧) भामिनिमाधिज्ञानविनय (२) श्रुतज्ञानविनय (3) अवधिज्ञानविनय (४) मनः પર્યવજ્ઞાનવિનય અને (૫) કેવળજ્ઞાનવિનય. આભિનિધિકજ્ઞાનનો અર્થ મતિ જ્ઞાન છે. જ્ઞાનાવરણ આદિ આઠે કર્મો જેનાથી દૂર થાય છે તેને વિનય કહે છે અભ્યથાન વન્દન, શુશ્રષા, ભક્તિ આદિ વિનયના અન્તર્ગત છે આભિનિ બેધિક જ્ઞાન અને જ્ઞાનવાનું પ્રત્યે યથાયોગ્ય આદર ભાવ હે આભિનિધિક જ્ઞાનવિનય છે. એવી જ રીતે શ્રુતજ્ઞાનવિનય, અવધિજ્ઞાનવિનય, મન પર્યવજ્ઞાનવિનય અને કેવળજ્ઞાનવિનય પણ સમજી લેવા જોઈએ ૨૪ છે તત્વાર્થનિર્યુક્તિ-નિર્જરાના કારણ તરીકે કહેવામાં આવેલા પ્રાયશ્ચિત્ત આદિ છ આભ્યન્તર તપમાંથી પહેલા પ્રાયશ્ચિત્ત તપનું પ્રરૂપણ કરવામાં
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy