SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ઉ૭૨ तत्त्वार्थ पूर्वकं गुदिः सेवनरूपा शुश्रूपणा तद्रूपं तपः शुथपणा विनयतप उच्यते, तच्चाऽनेकविधम् । तद्यथा-अभ्युत्थानादिभेदतः, तथाचाऽभ्युत्थानविनयतपः १ आदिना-आसनाऽभिग्रहविनयतपः २ आसनपदानदिनयतपः ३ सस्कारविनय तपः ४ सम्मानविनयतपः ५ कृतिकर्मदिनयतः ६ अञ्जलिनग्रहविनयतपः ७ आगच्छतोऽनुगमनतारूरतपः ८ स्थितस्य पर्युपासना विनयतपः ९ गच्छतः पश्चादनुगमशीलता रूपतपः गच्छतः प्रतिसंसाधनतातप उच्यते-१० इत्येवं रीत्या ऽनेकविध खलु शुश्रूपणाविनयतपो भवतीति भावः । तनाऽऽचार्यादे रागत. स्थाऽभिमुखम् उत्थानम् विनयाईस्याऽऽचार्यादे देशलादेवाऽऽसनत्यागो भवति, तथाविधाऽन्यु-थानरूगे विनयः अभ्युत्थानविनयः तद्रूपं तपोऽभ्युत्थानदिनयतपो भवतीतिभावः । एवम्-आसनाऽभिग्रहविनयतपस्तु-आचार्य-गुर्वा दिर्यत्र यत्रोप विधिपूर्वक गुरु आदि की सेवा करना शुश्रूषणा विनय कहलाता है। उसके अनेक भेद हैं, यथा-(१) अभ्युस्थानविनय हप (२) आसनाभिग्रह विनय तप (३) आसन प्रदान दिनय तप (४) सत्कारविनय तप (५) सन्मान विनय तप (६) कृतिम विनय तप (७) अंजलि प्रग्रहविनय तप (८) गुरु आदि बडे आते हुए के सम्मुख जाना रूप विनय तप (९) स्थित की उपासना रूप दिनय तप (१०) जाते हुए के पीछे जाना रूप तप, इस प्रकार शुभषणा विलय तप अनेक प्रकार का है। इनका स्व रूप यह है (१) आचार्य आदि पर दृष्टि पडते ही आसन त्याग देना, उनकी ओर मुख करके खडा हो जाना अभ्युत्थान विनय कहलाता है । (२) आचार्य या गुरु आदि जहां-कहीं बैठने की इच्छा करें वहीं आसन વિધિપૂર્વક ગુરૂ આદિની સેવા કરવી શુશ્રષાવિનય કહેવાય છે તેના અનેક ભેદ છે જેમકે-(૧) અભ્યથાનવિનય તપ (૨) આસનાભિગ્રહવિનય તપ (3) आसनमहानविनयत५ (४) स४२विनयत५ (५) सन्मानविनयत५ (6) કતિકર્મ વિનયતપ (૭) અંજલિપ્રગ્રહવિનયતપ (૮) ગુરૂ વગેરે વડીલ આવતા હોય ત્યારે તેમની સન્મુખ જવું, (૯) રિતિની ઉપાસના રૂપ તપ (૧૦) જનારાની પાછળ જવા રૂપ તપ, આ રીતે શુશ્રણાવિનય તપ અનેક પ્રકાર છે. એનું સ્વરૂપ આ પ્રમાણે છે (૧) આચાર્ય આદિ પર દ્રષ્ટિ પડતા જ આસન છેડી દેવું તેમની સન્મુખ ઉભા થઈ જવું અદ્ભુત્થાનવિનય તપ કહેવાય છે. (૨) આચાર્ય અથવા ગુરૂ આદિ જ્યાં કઈ રથને બેસવાની ઇચ્છા પ્રદર્શિત કરે ત્યાં જ -
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy