SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७ सू. १४ चारित्रमोहनीये सप्तपरीपहाः २३७ तत्त्वार्थनियुक्ति:-पूर्व तावद्-दर्शनमोहनीय लाभान्तराये कर्मणि च । उदिते सति क्रमशः दर्शनपरीपहः, अठाभपरीषहथ भवतीति प्रतिपादितम्, सम्मति चारित्रमोहनीयकोदये सति सप्तरीपहा भवन्तीति तान परीषहान् प्रतिपादयितुमाह-'चरित्तमोहणिज्जे सत्त परीसहा अचेलारड्याइ भेयो-'इति, चारित्रमोहनीये चारित्रमोहनीय कर्मोदये सति सप्तपरीपहा भवन्ति । तद्यथा अचे कारत्यादिभेदतः-अचेलो-१ ऽरति-२ आदिना-स्त्री-३ निश्चा-४ ऽऽक्रोशो-५ याचना-६ सत्कारपुरस्कारश्चे-७ स्येते सप्तपरीषहा भवन्ति । तत्र-दर्शनमोहनोयभिन्नं चारित्रमोहनीयं कर्म, चारित्रं तावद् मूलो. घरगुणसम्पन्नत्वम् तस्य मोहनात्-पराङ्मुखत्वात् चारित्रमोहनीयमुच्यते, तथाविध चारित्रमोहनीयोदये सति-अरत्यादयः सप्तपरीषहा भवन्ति । तत्र जुगुउदय से उस स्थान का सेवन किया जाता है, अतएव निषद्यापरीषह मोहहेतुक है ॥१४॥ __तत्वार्थनियुक्ति-पहले बतलाया गया है कि दर्शनमोहनीय और लाभान्तराप कर्म का उदय होने पर क्रम से दर्शनपरीपह और अलाम. परीषह होते हैं, अब चारित्र मोहनीय कर्म से सात परीषह होते हैं, अतएव उनका.प्रतिपादन करने के लिए कहते हैं___ चारित्रमोहनीय पार्म का उद्घ शेने पर सात परीषह होते हैं । वे इस प्रकार हैं-(१) अचेल (२) अरति (३) स्त्री (४) निषद्या (५) आक्रोश (६) याचना और (७) सत्कार पुरस्कार । चारित्रमोहनीयम दर्शन मोहनीष ले भिन्न है । सूलगुणों और उत्तरगुगों से सम्पन्नता होना चारित्र कहलाता है, उसका निरोध करने वाला कर्म चारित्रमोहनीय છે. ચારિત્ર મોહનીય કર્મના-ઉદય ભાના ઉદયથી તે સ્થાનનું સેવન કરવામાં આવે છે આથી નિષદ્યાપષિ મહહેતુક છે ૧૪ - તવાર્થનિયુકિત-પહેલા બતાવવામાં આવ્યું છે કે દર્શનમોહનીય અને લાભાન્તરાય કર્મને ઉદય થવાથી ક્રમથી દર્શનપરીષહ અને અલાભપરીષ થાય છે હવે ચારિત્ર મોહનીય કર્મના ઉદયથી સતત પરીષહ થાય છે, આથી તેમનું પ્રતિપાદન કરવા માટે કહીએ છીએ ચારિત્ર મોહનીય કર્મનો ઉદય થવાથી સ ત પરીષહ થાય છે તે આ પ્રમાણે छ:-(१) भये (२) अति (3) स्त्री (४) निषधा (५) माडोश (6) यायना (૭) સત્કારપુરસ્કાર ચારિત્રમોહનીય કર્મ દર્શનમોહનીયથી ભિન્ન છે મૂળ અને ઉત્તરગુથી સંપન્નતા હેવી ચારિત્ર કહેવાય છે, તેને નિરોધ - કરનાર કર્મ ચરિત્રમેહનીય છે. આ ચારિત્રમોહનીય કર્મને ઉદય થવાથી
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy