SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथम परिछेद. (१३) नीयदोहदो देवतया पूरित इति मनिः" तथा जगवान् गर्नमां आव्या पली माताने सुगंधी फुलोनी मालावाली शय्या उपर सुवानो दोहद उ त्पन्न थयो ते देवतायें पूर्ण कर्यो ते कारणथी मसि २० " मन्यते जगतस्त्रिकालावस्थामिति मुनिः शोजनानि व्रतान्यस्ये ति सुव्रतः मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः” त्रणे कालमा जे जगतने माने ते मुनि, नलां के व्रत जेनां ते सुव्रत आ बंने पद एकत्र करवाथी मुनिसुव्रत, तथा “ गर्जस्थे जननी मुनिवत् सुव्रता जातेति मुनिसुव्रतः” तथा नगवंत गर्नमा रह्यां थकां माता रूडाव्रतवाली थ तेथी मुनिसुव्रत. २१ " परीसहोपसर्गादीनां नामनात् नमेस्तुवेति विकल्पेनोपांत्य स्येकारानावपदे नमिः" परिसह उपसोंने नमाववाथी नमि, तथा " यहा गर्नस्थे जगवति परचक्रनृपैरपि प्रणतिः कृतेति नमिः " जगवा न् गर्नमां श्राववाथी वैरीराजाय पण नमस्कार कर्यो ते कारणथी नमि. २२ “ धर्मचक्रस्य नेमिवन्नेमिः" धर्मचक्रनी धारासमान ते नेमि त था “गपगए तस्स मायाए, रिवरयणा मउमहति महालक नेमि ॥ उप्प यमाणो सुमिणे, दिगेत्ति तेणसे रिग्नेमित्ति नामं कयंति" तथा न गवान् गर्नमां आव्यापली मातायें अरिष्ट रत्नमय मोटो नेमि ( चक्रधा रा) आकाशमा उत्पन्न थयो एम स्वप्नमां दीगे ते कारणथी अरिष्टनेमि. २३ " स्पृशति ज्ञानेन सर्वजावानिति पार्श्वः” सर्वपदार्थोने ज्ञानें करी स्पर्शे जाणे ते पार्श्व.तथा“गर्जस्थे जनन्या निशि शयनीयस्थयांऽधकारेसो दृष्टशति गर्नानुनावोयमिति पश्यतीति निरुक्तात् पार्श्वः पार्थोऽस्यवैयावृत्त्य करो यदस्तस्य नाथः पार्श्वनाथः जीमो नीमसेन इति न्यायाछा पार्श्वः" तथा नगवान् गर्नमा रह्या थका मातायें रात्रिमा शय्या उपर बेगं थकां अंधारामां सर्प जातो दीठो,माता पितायें विचाऱ्या के श्रा गर्जनोप्रजावडे अथवा पार्श्वनामा वैयावच्च करनारा देवताना जे नाथ ते पार्श्वनाथ. श्व "विशेषेण रयति प्रेरयति कर्माणीति वीरः" विशेषेकरी प्रेरे जे कमोंने ते वीर तथा अत्यंत उग्र परीसह उपसर्ग सहन करवाथी देवता उयें श्रमण जगवान् महावीर एवं तथा माता पितायें धनधान्यादिनी वृद्धि थवाश्री वर्धमान एवं नाम दीधुं. तथा शमासर्व जातो यावत्र करमास कमाणात वणि सहन करवाधान्यदिनी
SR No.010519
Book TitleJain Tattvadarsha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Mulchand Nathubhai Vakil
PublisherAtmaram Jain Gyanshala
Publication Year1899
Total Pages369
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy