SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ( १२ ) जैनतत्त्वादर्श. गें करी विमल, “ यद्वा गर्भस्थे मातुर्मतिस्तनुश्च विमला जातेति विम लः " तथा जगवान् ज्यारे गर्भमां हता त्यारे मातानी बुद्धि तथा शरीर निर्मल थई गयां ते कारणथी विमल. १४ " न विद्यते गुणानामंतोऽस्य अनंतः अनंतकर्माशजयाद्वाऽनंतः श्र नंतान वा ज्ञानादीनि यस्येत्यनंतः " जेना गुणनो अंत न जाणी शकियें ते अनंत, अथवा अनंत कर्माश जीतवाथी अनंत अथवा अनंत बे ज्ञाना दि गुण जेने ते अनंत, " रयण विचित्तं रयण खवियं प्रणतं अतिमह पमाणं, दामं सुमिणे जणणीयें, दिघं तर्ज तोत्ति " विचित्ररतें जडि त अति मोटी दाममाला मातायें स्वप्नमां दीठी ते कारणथी अनंत. १५ " दुर्गतौ पतन्तं सत्वं संघातं धारयतीति धर्मः” दुर्गतिमां पड ता जीवोना समूहने जे धारण करे ते धर्म, तथा " गर्भस्थे जननी दा नादिधर्म्मपरा जातेति धर्मः " परमेश्वर गर्भमां श्राववाथी माता दाना दि धर्ममां तत्पर यई तेथी धर्म. १६ “ शांतियोगात्तदात्मकत्वात्तत्कर्त्तृकत्वाच्चायं शांतिः " शांतिना यो ret वा शांतिरूप होवाथी अथवा शांति करवाथी शांति, तथा “गर्ज स्थे पूर्वोत्पन्ना शिवं शांतिरनूदिति शांतिः” तथा जगवान् गर्भमां उत्प न. यवाची पूर्वे जे शिव उत्पन्न ययुं हतुं ते शांत थई गयुं तेषी शांति. १७ " कुः पृथ्वी तस्यां स्थितिवानिति कुंथुः पृषोदरादित्वात् " कु नाम पृथ्वीनं बे ते पृथ्वीमां जे स्थित थया ते कुंथु तथा " गर्भस्थे जग वति जननी रत्नानां कुंकुं राशिं दृष्टवतीति कुंथुः " जगवान् गर्भमां श्र व्यापी मातायें रत्नमय कुंथुर्जनो राशि दीठो ते कारणथी कुंथु. "" १० " सर्वोत्तम महासत्त्वः, कुले यउपजायते ॥ तस्यानिवृद्धये वृद्धैरसा वरजदाहृतः ॥ १ ॥ इतिवचनादरः सर्वथी उत्तम महासात्त्विक कुलमां जे उत्पन्न याय तथा ते कुलनी वृद्धिकारक जे होय तेने वृद्धपुरुष प्रधान र कहे तथा " गर्भस्थे जगवति जनन्या स्वप्ने सर्वरत्नमयोऽरोदृष्ट इत्यपरः तथा जगवान् गर्भमां हता त्यारे मातायें सर्वरत्नमय र स्व मां दीठो ते कारणथी अर. " १ " परिसहा दिमलजयनान्निरुक्तान् मल्लिः " परिसदादि मल्लोने जीतवाथी मलि तथा " गर्भस्थे जगवति मातुः सुरनिकुसुममाल्यशय
SR No.010519
Book TitleJain Tattvadarsha
Original Sutra AuthorN/A
AuthorVijayanandsuri, Mulchand Nathubhai Vakil
PublisherAtmaram Jain Gyanshala
Publication Year1899
Total Pages369
LanguageHindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy