SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ - श्रीदशबैकालिकसूत्रे एवं (६) द्वीन्द्रियादि- (९) पञ्चेन्द्रियपर्यन्तानां सर्वथाऽनुपमर्दनं तत्तसंयमः (१०) अजीवकायसंयमः बहुमूल्यवतां वस्त्रपारादीनामनुपादानम् , उपादेयवस्त्रपात्रादीनां सयत्नमुपादानं स्थानं च, (११) प्रेक्षासंयमा वसतिवस्त्रपात्रादीनां सयतनं सविधि प्रतिलेखनम् , (१२) उपेक्षासयमा संयममार्गे क्लेशमाकलयतोऽ संयममार्गे प्रवर्तमानस्य वा स्त्रात्मनः परस्य वा असंयमदोपान् संयम (६-७-८-२) डीन्द्रियादिसंयम-दीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय, और पञ्चेन्द्रिय जीवोंका सर्वथा उपमर्दन न करना तत्तत्संयम, अर्थात् हीन्द्रियसंयम, श्रीन्द्रियसंयम, चतुरिन्द्रियसंयम, पश्चेन्द्रियसंयम कहलाता है। (१०) अजीवकायसंयम बहुत मूल्यवाले वस्त्र पात्र आदिका ग्रहण न करना, तथा कल्पनीय वस्त्र पात्र आदि को यतनाके साथ लेना और रखना। (११) प्रेक्षासंयम वसती, वस्त्र, पात्र, पाट, पाटला आदिका यतनापूर्वक सविधि प्रतिलेखन करना। (१२) उपेक्षासंयम संयममार्गमें अनुकूल प्रतिकूल परिपहोंसे क्लेशका अनुभव करनेवाले, अथवा असंयनमें प्रवृत्ति करनेवाले स्वपरकीआत्माको संयमके गुण और असंयमके कोप समझाकर फिर संयममार्गमें प्रवृत्त (६-७-८-८) द्वीन्द्रियाशियम-दीन्द्रिय, त्रीन्द्रिय, यतुरिन्द्रिय, भने પંચેન્દ્રિય નું સર્વથા ઉપમન ન કરવું, તે તે પ્રકારને સંયમ, અર્થાત પ્રિન્દ્રિયસંયમ, ત્રીન્દ્રિયસંયમ, ચતુરિન્દ્રિયસંયમ અને પચેન્દ્રિયસંયમ કહેવાય છે (૧૦) અછવકાયસંયમ–મૂલ્યવાન વસ્ત્ર પાત્ર આદિને ગ્રહણું ન કરવાં, તથા કપે તેવાં જ વસ્ત્ર પાત્ર આદિ યતનાપૂર્વક લેવાં તથા રાખવાં. (११) प्रेमासयभ-सती, पक्ष, पात्र, पाट, पासा त्याने यतनाપૂર્વક તથા વિધિસર પ્રતિલેખન કરવા. (૧૨) ઉપેક્ષાસંયમ–સંયમમાર્ગમાં અનુકૂળ-પ્રતિકૂળ પરિપથી હેશને અનુભવ કરનારા, અથવા અસંયમમાં પ્રવૃત્તિ કરનારા, સ્વપરના આત્માને સંયમના ગુણ તથા અરયમના દેવ સમજાવીને પછી સંયમમાર્ગમાં
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy