SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अध्ययन १ गा. १ संयमस्वरूपम् गुणांश्चावबोध्य संयमयोगेषु प्रवर्त्तनं संयमसमीपानयनलक्षणं संयमसामीप्यदर्शनमित्यर्थः । यद्वा प्रेक्षासंयमा सकृत्पतिलेखनम् । उपेक्षासंयमा पुनः पुनः पतिलेखनम् । (१३) अपहत्य (परिष्ठापना) संयमा उच्चारादीनां विधिना समुत्सर्गः परिष्ठापनमित्यर्थः । (१४) प्रमार्जनासंयम विधिना वसतिपात्रादेः परि• शोधनम् । (१५-१६-१७) मनोवाकायसंयमः अकुशलानां मनोवाक्कायानां -निरोधेन कुशलानामुदीरणम् । तत्राऽऽतरौद्रध्यानपरिहारपूर्वकधर्मशुक्लध्यानप्रवर्त्तनं मनःसंयमः । सावधपरिहारपूर्वकनिरवद्यभापणं वाक्संयमः । अयतनापरिकरना । अथवा वस्त्र पात्र आदिके उपभोग करले समय एक बार प्रतिलेखन करना प्रेक्षासंयम है, और वारंवार चारों ओरसे प्रतिलेखन करना उपेक्षासंयम है। (१३) अपहृत्य(परिष्ठापना)संयमयतनापूर्वक उच्चार-प्रस्रवणको त्यागना। (१४) प्रमार्जनासंयमयतनाके साथ वसती वस्त्र पात्र आदिको पूँजना (प्रमार्जन करना)। (१५) मनःसंयम अकुशल मनकानिरोध करके कुशल मनकी प्रवृत्ति करना, अर्थात् आर्तध्यान और रौद्रध्यानकात्याग करके धर्म और शुक्लध्यानमें मनको लगाना। (१६) वचनसंयम अशुभ (सावद्य) वचनकात्यागकर शुभ (निरंवद्य) वचन बोलना। પ્રવૃત્ત કરવા અથવા વસ્ત્ર–પાત્ર આદિને ઉપલેગ કરતી વખતે એકવાર પ્રતિલેખન [ કરવું એ પ્રેક્ષારયમ છે, અને વાર વાર ચારે બાજુએથી પ્રતિલેખન કરવું. એ ઉપેક્ષાસ યમ છે (१३) मपत्य (परिष्ठा५) सयभ-यतनापूर्व' स्या२-प्रश्नपने પરિઠવવાં–ત્યજવાં (૧૪) પ્રમાર્જના સંયમ–ચતનાપૂર્વક વસતી વસ્ત્ર પાત્ર આદિને ५०वा (प्रभा i) (૧૫) મનઃ સંયમ–અકુશળ મનને નિરોધ કરીને કુશળ મનની પ્રવૃત્તિ કરવી, અર્થાત્ આર્તધ્યાન અને રોદ્રધ્યાનને ત્યાગ કરીને ધર્મધ્યાન તથા શુકલધ્યાનમા મનને લગાડવું (१६) क्यनसयम-मशुम क्यनना त्याग ४शन शुम क्यन मासi.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy