SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ १२ - अध्ययन १ गा. १ संयमस्वरूपम् विरतिः (२) अप्कायसंयमा सचित्तजलस्य संघटनाधकरणम् , (३) तेजस्कायसंयमा पचनपाचनादिनिमित्तकाऽनलारम्भनिवर्त्तनम् ; (४) वायुकायसंयमा= वस्त्रपात्रव्यजनवक्त्रादिसमुत्पन्नवायुजनितवायुकायोपमर्दननित्तिः, तत्र वस्त्रपात्राणामयतनया निक्षेपणादानप्रक्षेपनिपातनादिकारणवशात् , तथा तेषां (वस्त्रपात्राणां) व्यजनपर्णशाखादीनां च विधूननेन वायुकायविराधनं भवति । अनावृतमुखेन संभाषणे च तन्निर्गतोप्णवायुना तद्विराधनं जायते । (६) वनस्पतिकायसंयमः तरुलतिकादिहरितकायमात्रस्य संघटनादिवर्जनम् । (२) अप्कायसंयम सचित्त जलका संघटा आदि न करना। (३) तेजस्कायसंयम-पचन पाचन आदि किसी प्रयोजनके लिए अग्निके संघटा आदिका वर्जन करना। __ (४) वायुकायसंयम वस्त्र, पात्र, पंखा, फूंक आदिसे उत्पन्न हुए वायुद्वारा वायुकायकी विराधनाका वर्जन करना। वस्त्र, पात्रोंको अयतनासे रखनेसे, अयतनासे लेनेसे, फेंकनेसे, गिरानेसे, तथा वस्त्र, पात्र, पंखा आदिको हिलाकर वायुकायकी उदीरणा करनेसे तथा बोलते समय उष्णवायुनिकलनेके द्वारा मुखसे वायुकायकी विराधना होती है। (५) वनस्पतिकायसंयम-वृक्ष, लता आदि हरित कायके संघटा आदिसे निवृत्त होना। (૨) અકાયસયમ–સચિત્ત જલનું સ ઘટન આદિ ન કરવું (૩) તેજસ્કાયસંયમ–રાંધવું, રંધાવવું વગેરે કઈ પ્રજનને માટે અગ્નિનું સ ઘટન આદિને વર્જવું (४) वायुयस सम-१२, पात्र, ५, ४ त्याहिथी उत्पन्न थमेला વાયુદ્વારા વાયુકાયની વિરાધના વવી. વસ્ત્ર, પાત્રે ઈત્યાદિને અયતનાપૂર્વક રાખવાથી, અયતનાપૂર્વક લેવાથી, ફેકવાથી, પાડવાથી, તથા વસ્ત્ર–પાત્ર–પ વગેરેને હલાવીને વાયુકાયની ઉદીરણ કરવાથી તથા ખેલતી વખતે મુખના ઉના વાયુથી વાયુકાયની વિરાધના થાય છે. (૫) વનસ્પતિકાયસંયમ–વૃક્ષ, લતા આદિ હરિતકાયના સંઘટન આદિથી નિવૃત્ત થવું.
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy