SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ १२ श्रीदशवकालिकमूत्रे तदुक्तं समवाया)___ " सत्तरसविहे संजमे पण्णचे तंजहा-(१) पुढवीकायसंनमे (२) आउकायसंजमे (३) तेउकायसंजमे (४) वाउकायसंजमे (५) वणस्सइकायसंजमे (६) वेइंदियसंजमे (७) तेइंदियसंजमे (८) चउरिदियसंजमे (९) पंचिंदियसंजमे (१०) अजीवकायसंजमे (११) पेहासंजमे (१२) उवेहासंजमे (१३) अवहट्ट(परिद्वावणा)संजमे (१४) पमज्जणासंजमे (१५) मणसंजमे (१६) वयसंजमे (१७) कायसंजमे" इति । छाया-सप्तदशविधः संयमः प्रज्ञप्तस्तद्यथा-(१) पृथिवीकायसंयमः (२) अप्कायसंयमः (३) तेजस्कायसंयमः (४) वायुकायसंयमः (५) वनस्पतिकायसंयमः (६) द्वीन्द्रियसंयमः (७) श्रीन्द्रियसंयमः (८) चतुरिन्द्रियसंयमः (९) पञ्चेन्द्रियसंयमः (१०) अजीवकायसंयमः (११) प्रेक्षासंयमः (१२)उपेक्षासंयमः (१३) अपहत्यसंयमः । (१४) प्रमार्जनासंयमः (१५) मनःसंयमः (१६) वाक्संयमः (१७) कायसंयमः। तत्र (१) पृथिवीकायसंयमः सचित्तपृथिव्या हस्तपादादिना संघटनादिसतरह प्रकारका है। समवायाङके सतरहवें समवायमें कहा है(१)पृथिवीकायसंयम, (२)अपकायसंयम, (३)तेजस्कायसंयम,(४) वायुकायसंयम, (५) वनस्पतिकायसंयम, (६) हीन्द्रियसंयम, (७) श्रीन्द्रियसंयम, (८) चतुरिन्द्रियसंयम, (२) पञ्चेन्द्रियसंयम, (१०) अजीवकायसंयम, (११) प्रेक्षासंयम, (१२) उपेक्षासंयम, (१३)अपहृत्यसंयम (परिछापनासंयम),(१४)प्रमार्जनासंयम, (१५)मनःसंयम, (१६) वाक्संयम, (१७) कायसंयम । (१) पृथिवीकायसंयम हाथ पैर इत्यादिसे सचित्त पृथिवीका संघटन (संघटा) आदिका वर्जन करना। પ્રકારનું છે. સમવાયાંગના સત્તરમા સમવાયમાં તે પ્રકારો કહ્યા છે. (१) पृथिवीडायसयम, (२) २५५४ायसयम, (3) त यसयम, (४) वायुयसयम, (५) वनस्पतियसयम, (६) दीन्द्रियसंयम, (७) त्रीन्द्रिय यम, (८) यतुरिन्द्रयसयम, (८) ५येन्द्रियसयम, (१०) म९८५४ायसयम (११) प्रेक्षायम, (१२) पेक्षासयम, (१३) २५५त्यस यम ( पिनासय ), (१४) मनासयम, (१५) मनः सयम, (१६) पासयम, (१७) ४यसंयम. . (૧) પૃથિવીકાયસંયમ–હાથ પગ ઈત્યાદિથી સચિત્ત પૃથિવીનું સંઘટન વગેરેને વર્જવું
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy