SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. ४४-४५ - मद्यादिविरतस्य गुणमकटनम् 1 २ 3 ક मूलम् - एवं तु गुणप्पेही, अगुणाणं च विवज्जए । ५४१ ७ ૧૩ マ तारिसी मरणंतेवि, आराहेइ संवरं ॥ ४४ ॥ छाया - एवं तु गुणमेक्षी, अगुणानां च निवर्तकः । तादृशः मरणान्तेऽपि आराधयति संवरम् ||४४ ॥ सान्वयार्थ:- एवं तु = इस प्रकार गुणप्पेही ज्ञानादि गुणोंके ग्रहण करनेमें तत्पर च=और अगुणाणं = ममादादि दोषोंका विवज्जए=त्यागी तारिसो=इस प्रकारका साधु मरणंतेचि मरणान्त-समय में अवश्य, अथवा मरणान्त कष्ट पड़ने पर भी संवरं = चारित्रको आराहेइ=आराधता है - नहीं छोड़ता है ॥ ४४ ॥ टीका - ' एवं तु' इत्यादि । एवं तु गुणमेक्षी = गुणदर्शी ज्ञानादिगुणोपार्जनदत्तचित्त इत्यर्थः, अगुणानां च =प्रमादादिदोषाणां विवर्जकः=परित्यजनशीलः तादृशः =तथाविधःसाधुर्मरणान्ते-मरणसमये अपि = निश्चयेन संवरं = चारित्रम् आराधयति= सेवते । यद्वा मरणान्तेऽपि मरणसमक्लेशोपस्थितावपि संवरमाराधयति न परित्यजतीत्यर्थः ||४४ || ર ५ 3 ४ मूलम् - आयरिए आराहेइ, समणे यावि तारिसी । ७ ८ ५ ૧૦ ૧૨ ६ વા गिहत्था विणं पूयंति, जेण जाणंति तारिसं ॥ ४५ ॥ छाया - आचार्यान् आराधयति, श्रमणान् अपि च तादृशः । गृहस्था अपि तं पूजयन्ति येन जानन्ति तादृशम् ॥ ४५ ॥ सान्वयार्थः-तारिसो=पूर्वोक्त गुणवाला साधु आयरिए=आचार्यादिकोंकी अवि य=और समणे = साधुओं की भी आरहेह = आराधना करता है, जेण= जिस 'एवं तु' इत्यादि । इस प्रकार ज्ञानादि - गुणोंके उपार्जनमें लीन, प्रमाद आदि अवगुणोंके त्यागी ऐसे साधु मृत्यु समयमें अवश्य संवर= चारित्र धर्मकी आराधना करते हैं । अथवा मृत्युके समान कष्ट उपस्थित होनेपर भी वे संवरकी आराधना करते हैं, अर्थात् उस समय भी वे संवरका त्याग नहीं करते ||४४ ॥ પુત્રં તુ॰ ઇત્યાદિ એ રીતે જ્ઞાનાદિ-ગુણાના ઉપાર્જનમા લીન, પ્રમાદ આદિ અવગુણેના ત્યાગી એવા સાધુએ મૃત્યુ સમયે અવશ્ય સવર=ચારિત્ર ધમની આરાધના કરે છે અથવા મૃત્યુસમાન કષ્ટ ઉપસ્થિત થતા પણ તે સંવરની આરાધના કરે છે, અર્થાત એ સમયે પણ તેઓ સવરને ત્યાગ કરતા નથી. (૪૪)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy