SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ श्रीदशवेकालिकसूत्रे चतुर्थभक्तादिकं करोति पुनरपि प्रणीतं = गलस्नेहविन्दुकं गूढस्नेहं वा भोज्यं, स्नेहावगाढं कृशरादि, गूढस्नेहं घृतपूरादिकं, रसं घृतदुग्धादिकं वर्जयति = परित्यजति ||४२|| ૧ ५ ર मूलम्-तस्स पस्सह कल्लाणं, अणेगसाहुपूइयं । ५४० 3 ४ ८ विउलं अत्थसंजुत्तं, कित्तइस्सं सुह मे ॥ ४३ ॥ छाया--तस्य पश्यत कल्याणम्, अनेकसाधुपूजितम् । विपुलार्थसंयुक्तं, कीर्त्तयिष्यामि शृणु मे ||४३|| सान्वयार्थ :- तस्स = उस साधुके अगसाहपूइयं = अनेक मुनियोंके वन्दनीय विउलं= मुक्तिपदका साधक होनेसे महान् अत्थसंजुत्तं = मोक्षरूप अर्थ - प्रयोजन से युक्त ऐसे कल्लाणं = कल्याण-संयम को परसह - देखो, (और मैं उसके गुणोंका) कित्तस्सं वर्णन करूंगा, (तुम) मे= मुझसे सुणेह = सुनो ||४३|| टीका- 'तस्' इत्यादि । तस्य = उक्तगुणवतः साधोः अनेकसाधुपूजितं = मुनिवृन्दवन्दितं विपुलं = महत् मुक्तिपदसाधकत्वात्, अर्थसंयुक्तम् = अर्थ : = मुमुक्षूणां प्रयोजनं मोक्षलक्षणं तेन संयुक्तं संवलितं तत्फलदातृत्वात् कल्याण-नितान्तम्खावद्दत्वात्सयमं पश्यत = अवलोकयत भोशिष्याः । इति शेषः । कीर्त्तयिष्यामि = तद्गुणान् वर्णयिष्यामि मे = मम सकाशात् शृणुत = आकर्णयत ||४३|| " भक्त आदि तप करते हैं, तथा घेवर आदि प्रणीत भोजनको और घी-दूध आदि पुष्टिकर रसोंको त्याग देते हैं ॥ ४२ ॥ 'तस्स' इत्यादि । हे शिष्य ! उस उक्तगुणविशिष्ट साधुके अनेक मुनि समूहसे प्रशंसित, मुक्तिपदका साधक होनेसे महान्, मोक्षरूपी अर्थसे युक्त, अनन्त सुखदाता कल्याण अर्थात् संयमको देखो। मैं उसके गुणोंका वर्णन करूंगा, तुम मुझसे सुनो ॥ ४३ ॥ તથા ઘેવર આદિ પ્રણીત ભાજનને અને ઘી દૂધ આદિ પુષ્ટિકારક રસોને त्यागे छे. (४२) સપ્ત॰ ઇત્યાદિ હું શિષ્ય ! ઉતગુણવિશિષ્ટ એવા સાધુના અનેક—મુનિ સમૂહથી પ્રશસિત, મુકિતખ્તના સાધક થવાથી મહાન, મેાક્ષરૂપી અર્થીથી યુકત, અનંતસુખદાતા કલ્યાણુ અર્થાત્ સંયમને જુએ. હું એના ગુણાનું વર્ષોંન કરીશ, ते तमे सामी (४3)
SR No.010497
Book TitleAgam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages623
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy